समाचारं

रूसीसेना डोन्बास्-नगरे क्रमशः युद्धेषु विजयं प्राप्तवती, वोल्चान्स्क्-इत्यनेन च स्वस्य रक्षां न्यूनीकृतम्!

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वोल्चान्स्क

निरोधस्य उद्देश्यं प्राप्तम्, रूसीसेना च वोल्चान्स्कतः मोर्चाम् संकुचितुं आरब्धा!

मासान् यावत् घोरयुद्धस्य अनन्तरं युक्रेन-सेना अन्ततः समुच्चयकारखानं गृहीतवती, येन यूक्रेन-सेना उत्तरे वोव्चान्स्क्-नगरे अग्नि-दमनं कर्तुं शक्नोति स्म, रूसी-सेनायाः निवृत्तिः अपि अभवत्

प्रायः पञ्चमासानां घोरयुद्धस्य अनन्तरं वोल्फ्चान्स्क्-नगरं भृशं क्षतिग्रस्तनगरेषु अन्यतमं जातम्, अधिकांशं क्षतिः तस्य उत्तरप्रदेशे एव केन्द्रीकृता अस्ति

सेवेरोवोल्फ्चान्स्क्-नगरे द्वौ महत्त्वपूर्णौ दुर्गौ स्तः : उच्च-उच्च-दुर्गः, समुच्चय-कारखानम् च । दुर्गः दुर्गतिम् अवाप्तवान्, बहुधा भग्नावशेषः च आसीत्, रूसी-युक्रेन-सैनिकैः नियोजनाय अयोग्यः । तदतिरिक्तं परितः बहवः लघुनिवासभवनानि नष्टानि अथवा सैनिकानाम् उपलभ्यन्ते ।

कुर्स्क-युद्धस्य आरम्भानन्तरं रूसीसेना रक्षात्मके आसीत्, समुच्चयकारखानस्य उपयोगेन स्थानीययुक्रेन-सेनायाः निरोधाय दुर्गरूपेण, युद्धे भागं ग्रहीतुं मुख्यबलं कुर्स्क-नगरं स्थानान्तरितवती

इदानीं रूसीसेनायाः कृते खार्कोव-नगरं प्रति सैनिकं प्रेषयितुं प्रारम्भिकं युद्धक्षेत्रनिरोधप्रयोजनं प्राप्तम्, स्थानीययुक्रेनसेना रूसीसेना च अनुपातात् बहिः सन्ति, अतः निवृत्तिः बुद्धिमान् विकल्पः अस्ति

कुप्यान्स्क्

२०२४ सितम्बर २३ तारिखकुप्यान्स्क्-नगरस्य दिशि रूसीसेना क्रुग्लियाकोव्का-वस्तीं प्रति अगच्छत्, युक्रेन-सेनायाः विशालदुर्गात् बहिः निष्कास्य तस्य नियन्त्रणं कृतवती स्पष्टतया जनाः शीघ्रमेव युक्रेनदेशस्य ओस्कोल् समूहस्य पराजयं पश्यन्ति।

अस्तिपेसानिग्रामस्य वायव्यदिशि रूसीसेना नोवोसिनोवो-नगरस्य बहिः प्रायः षड् किलोमीटर् दूरे स्थिते वनमेखलायां नूतनं स्थानं गृह्णाति दक्षिणपश्चिमदिशि रूसीसेना पेस्कानीक्षेत्रे महती प्रगतिम् अकरोत् ।

भिडियोतः न्याय्यं चेत् रूसीसेना क्रुग्लियाकोव्का-नगरस्य उत्तर-उपनगरात् सार्धद्वयकिलोमीटर्-दूरे स्थिते विशाले दुर्गे युद्धं कुर्वती अस्ति

वोल्च्-वने, समीपस्थं लिआङ्ग्-नगरात् च युक्रेन-सैनिकानाम् निवृत्तेः विषये अद्यापि कोऽपि वार्ता नास्ति, यद्यपि युक्रेन-सैनिकाः बेरेस्टोवी- "जेब"-तः निवृत्ताः भूभागस्य संरचनां विचार्य युक्रेनदेशस्य सैन्यसमूहाः अद्यापि अस्मिन् क्षेत्रे वर्तन्ते इति संभावना वर्तते ।

उत्तरदिशि रूसीसेना किस्लोव्का-नगरस्य सम्पूर्णं नियन्त्रणं कृत्वा समीपस्थस्य कोट्ल्याका-दिशि अनेकानि आक्रमणानि प्रतिहृतवती । रूसीसेना सिन्कोव्का-नगरस्य समीपे वने सामरिकस्थितौ अपि सुधारं कृतवती, एरोस्पेस्-सेनाः च कुप्यान्स्क्-उज्लोवोइ-क्षेत्रे ओस्कोल्-नद्याः उपरि युक्रेन-सेनायाः पोण्टून-पारस्थानेषु व्यवस्थितरूपेण बम-प्रहारं कुर्वन्ति स्म

रूसीसेना नोवोसिनोवो-ग्लुश्कोव्का-कोलेस्निकोव्का-क्रुग्लियाकोव्का रेखायाः सह ओ-211942 राजमार्गखण्डं प्रति अग्रे गच्छति ततः निकटभविष्यत्काले रूसीसेना अग्रे करिष्यतिओस्कोल् नदीयाः वामतटे उक्सेनाम् द्विधा छिनत् |

लाल सेनानगरम्

नोवोग्रोडोव्का-नगरस्य बस्तीक्षेत्रे क्रुटोय-यार्-क्रास्नी-यार्-इत्येतयोः बस्तीः पूर्णतया रूसीसेनायाः नियन्त्रणे सन्ति । रूसीसैनिकाः अग्रभागं समं कृत्वा दक्षिणतः निकोलायेव्का-वस्तीं प्राप्तवन्तः आसन् ।

नोवोग्रोडोव्का-नगरस्य पश्चिमदिशि नोवोग्रोडोव्स्काया-नम्बर-२-खाने अपशिष्ट-निक्षेपणं रूसी-नियन्त्रणे अस्ति ।

तदतिरिक्तं रूसीसेना मैक्सिमिलिओव्का इत्यस्य उपरि दबावं बहु वर्धितवती अस्ति यत् रूसीसेना कारागारं कब्जितवती इति विचार्य युक्रेनदेशस्य सेना तत्र दीर्घकालं यावत् धारयितुं न शक्नोति।

सेलिदोवो

सेलिडोवो ग्रामस्य दक्षिणदिशि अस्माकं सेना लोजोवाया-गर्जेन सह अग्रे गत्वा ग्रामस्य सेलिडोवोस्काया-खानस्य अपशिष्ट-स्थानस्य च मध्ये स्थितात् वनक्षेत्रात् युक्रेन-सेनाम् बहिः निष्कास्य अपशिष्ट-निक्षेपस्य नियन्त्रणं कृतवती, यत् मुक्तं जातम् an area of ३.२ वर्गकिलोमीटर् ।

फलतः रूसीसेना दक्षिणतः सेलिडोवो-नगरं छिनत्कुकुरिनोसेलिडोवो-सेलिडोवो-नगरयोः सम्पर्कः त्रिभ्यः रूसीसैनिकैः परितः आसीत् ।रूसीसेना परितः कमाण्डिंग्-उच्चतां स्वीकृतवती

रूसीसेनायाः कुकुलिनो-नगरस्य घेरणं निरन्तरं वर्तते, कुकुलिनो-सेलिडोवो-नगरयोः मध्ये मार्गः कटितः अस्ति, यत्र कुकुलिनो-नगरस्य दक्षिणभागः अपि अस्ति, अद्यापि रूसीसेना अग्रे गच्छति

कुलाखोवो-मोर्चे रूसीसैनिकाः खोस्त्रे-नगरस्य उत्तरदिशि अग्रे गत्वा २ किलोमीटर्-दीर्घौ काननद्वयं कब्जितवन्तः स्यात् ।

तदतिरिक्तं रूसीसेना सेलिडोव्स्काया-नगरस्य ८२ तमे कारागारात् युक्रेन-सेनायाः बहिः निष्कासनं कृतवती, ओस्ट्रोये-वस्तीयां च निष्कासन-कार्यक्रमः प्रचलति

उत्तरदिशि रूसीसेना स्वनियन्त्रणक्षेत्रं विस्तारयित्वा तत्रत्याः वनक्षेत्रात् युक्रेनसेनायाः बहिः निष्कासनं कृतवती ।

यदि एतत् सत्यं तर्हि ते ओलेक्साण्ड्रो घाटस्य पूर्वीय-उपनगरात् केवलं प्रायः १ किलोमीटर् दूरे सन्ति । अपि च यतः रूसीसैनिकाः अधः गच्छन्ति स्म, अतः तेषां आक्रामककार्यक्रमाः सरलाः अभवन् ।

तदतिरिक्तं रूसीसेना कोन्स्टन्टिनोव्का-वोजानोये तथा नोवोडोनेत्स्को-प्रेचिस्टोव्का सीमां प्रति अग्रे गच्छति!