समाचारं

इजरायलसेना लेबनानदेशे बृहत्प्रमाणेन बमप्रहारं कृतवती, यत्र ४९२ जनाः मृताः अमेरिकादेशः मध्यपूर्वदेशं प्रति अधिकसैनिकाः प्रेषयिष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २४ सितम्बर् (सिन्हुआ) व्यापकविदेशीयमाध्यमानां समाचारानुसारं २३ तमे स्थानीयसमये इजरायल्-देशेन लेबनान-देशस्य बहुषु स्थानेषु बृहत्-प्रमाणेन आक्रमणं कृतम्, यस्य परिणामेण लेबनान-देशे न्यूनातिन्यूनं ४९२ जनानां मृत्युः अभवत् गत २० वर्षाणि।

चित्रस्य स्रोतः : bbc प्रतिवेदनात् स्क्रीनशॉट्

  ४९२ जनाः मृताः, १६४५ जनाः घातिताः च

  सहस्राणि परिवाराः विस्थापिताः

ब्रिटिशप्रसारणनिगमेन (बीबीसी) लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः उद्धृत्य उक्तं यत् २३ दिनाङ्के स्थानीयसमये प्रातः ६:३० वादनस्य समीपे वायुप्रहारस्य प्रथमतरङ्गः आरब्धः तदनन्तरं दक्षिणलेबनानदेशस्य दर्जनशः नगरेषु ग्रामेषु च भिन्न-भिन्न-अङ्केषु बम-प्रहारः अभवत् अधुना एव लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरे स्थितं भवनं बहुभिः क्षेपणास्त्रैः आहतम् ।

लेबनानदेशस्य स्वास्थ्यविभागस्य सूचनानुसारं बमविस्फोटस्य परिणामेण देशे ४९२ जनाः मृताः, येषु ३५ बालकाः ५८ महिलाः च सन्ति, अन्ये १६४५ जनाः घातिताः च अभवन्

लेबनानदेशस्य एकः अधिकारी अवदत् यत् गृहयुद्धस्य समाप्तेः अनन्तरं देशे हिंसाकारणात् एकस्मिन् दिने सर्वाधिकं मृतानां संख्या अस्ति।

लेबनानदेशस्य स्वास्थ्यविभागस्य प्रमुखः अवदत् यत् देशे सहस्राणि परिवाराः एतेषां आक्रमणानां कारणेन विस्थापिताः अभवन्। सम्प्रति लेबनानदेशे ८९ अस्थायी आश्रयस्थानानि सक्रियताम् अवाप्तवन्तः, येषु विद्यालयाः अपि सन्ति, येषु २६,००० तः अधिकाः जनाः निवसितुं शक्नुवन्ति ।

  इजरायलस्य रक्षामन्त्री कथयति यत् संघर्षः 'शिखरं प्राप्नोति'।

  लेबनानदेशः दशकशः रॉकेट् प्रतिप्रहारं करोति

इजरायल-रक्षासेनाभिः (idf) २३ तमे स्थानीयसमये सायंकाले एकं वक्तव्यं प्रकाशितं यत् दक्षिणलेबनान-देशे बेका-उपत्यकायां च प्रायः १३०० लेबनान-हिजबुल-लक्ष्येषु आक्रमणं कृतम्, तथा च रॉकेट्, क्षेपणास्त्राः, लांचर-ड्रोन्-इत्येतत् इति दावान् कृतवान् एतेषु लक्ष्येषु निगूढाः आसन्।

इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् २३ तमे दिनाङ्के आक्रमणेन इजरायल्-लेबनान-हिज्बुल-योः मध्ये प्रायः एकवर्षं यावत् चलितस्य द्वन्द्वस्य "शिखरं" अभवत्

गलान्टे इत्यनेन अपि उक्तं यत् इजरायलसैन्येन दशसहस्राणि रॉकेट्, सटीकनिर्देशितानि गोलाबारूदानि च जप्ताः, "द्वितीयलेबनानयुद्धात् परं २० वर्षेषु हिजबुल-सङ्घटनेन यत् किमपि निर्मितं तत् सर्वं वस्तुतः इजरायल-रक्षा-सेनाभिः गृहीतं भवति" इति

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् तस्य प्रतिक्रियारूपेण लेबनान-देशस्य हिज्बुल-सङ्घः उत्तर-इजरायल-देशस्य सैन्य-केन्द्रे दर्जनशः रॉकेट्-प्रहारं कृतवान् इति ।

इजरायलसैन्येन उक्तं यत् वायुरक्षायाः सायरनाः बहुषु स्थानेषु ध्वनितवन्तः, यत्र हाइफा-बन्दरगाहनगरं, उत्तरपश्चिमतटं च अस्ति।

  संयुक्तराष्ट्रसङ्घस्य महासचिवः - स्तब्धः!

  अमेरिकीसैन्यं सैनिकानाम् वर्धनस्य विषये विचारयति

आक्रमणानन्तरं संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्ययं वर्धमानस्य परिस्थितेः विषये आतङ्कं प्रकटितवान्, लेबनानदेशः "अन्यः गाजा" भवेत् इति सः न इच्छति इति च अवदत् ।

तस्मिन् एव काले अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन उक्तं यत् अमेरिकादेशः "स्थितिः न्यूनीकर्तुं कार्यं करोति येन जनाः सुरक्षितरूपेण गृहं प्रत्यागन्तुं शक्नुवन्ति" इति ।

पञ्चदशपक्षस्य प्रवक्ता पैट् रायडरः अवदत् यत् - "मध्यपूर्वे तनावानां वर्धनं दृष्ट्वा प्रचुरतायां सावधानतायाः कारणात् वयं पूर्वमेव अस्मिन् क्षेत्रे नियोजितानां बलानां वर्धनार्थं अल्पसंख्याकाः अमेरिकीसैनिककर्मचारिणः प्रेषयिष्यामः।

तदतिरिक्तं रायटर्-पत्रिकायाः ​​अमेरिकीविदेशविभागस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य उक्तं यत् इजरायल्-हिज्बुल-देशयोः सीमापार-सङ्घर्षस्य वर्धनस्य अमेरिका-देशः समर्थनं न करोति, अपि च विस्तारं निवारयितुं अमेरिका-देशः स्व-सहयोगिभिः सह "विशिष्ट-विचारानाम्" चर्चां करिष्यति इति युद्धस्य ।