समाचारं

चीनस्य राष्ट्रियरक्षामन्त्रालयः : दक्षिणनाट्यकमाण्डस्य सेनापतिः सम्मेलने भागं ग्रहीतुं अमेरिकी-फिलिपिन्स-अधिकारिभिः सह संवादं कर्तुं च अमेरिकादेशं प्रति प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर् गुओ युआण्डन्] चीनस्य राष्ट्ररक्षामन्त्रालयेन २३ दिनाङ्के घोषितं यत् अमेरिकादेशस्य आमन्त्रणेन चीनीजनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डस्य सेनापतिः वु यानान् संयुक्तराज्यस्य हवाईनगरं प्रति प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् राज्येषु, १८ सितम्बर् तः २० सितम्बर् पर्यन्तं भारत-प्रशांत-रक्षाबलसेनापतिसम्मेलने भागं ग्रहीतुं। वार्तानुसारं समागमस्य समये वु यानान् फिलिपिन्स्, अमेरिका इत्यादीनां देशानाम् प्रतिनिधिभिः सह संवादं कृतवान् । यदा वु यानान् अमेरिकी-भारत-प्रशांत-मुख्यालयस्य मुख्यसेनापतिना जॉन् पपरो-इत्यनेन सह मिलितवान् तदा तेषां राष्ट्रप्रमुखद्वयेन प्राप्तस्य सहमतिस्य कार्यान्वयनस्य परितः सामान्यचिन्ताविषयेषु निष्कपटं गहनं च विचाराणां आदानप्रदानं कृतम् .

वु यानान्-पपरो-योः मध्ये एषः संचारः अर्धमासे द्वितीयवारं आसीत् । १० सितम्बर् दिनाङ्के वु यानान् पपरो इत्यनेन सह वीडियो-कॉलं कृतवान्, तत्र द्वयोः पक्षयोः साधारणचिन्तानां विषयेषु गहनं विचारविनिमयः अभवत् ।

चीन-अमेरिका-सैन्ययोः मध्ये किञ्चित्कालं यावत् बहुधा अन्तरक्रिया भवति । केन्द्रीयसैन्यआयोगस्य अन्तर्राष्ट्रीयसैन्यसहकारकार्यालयस्य नेतारः अमेरिकीरक्षाविभागस्य रक्षाविभागस्य रक्षाउपसहायकसचिवः च सह-आतिथ्यं कृतवन्तः। चीन-अमेरिका-सैन्ययोः सम्बन्धः, अग्रिमे चरणे द्वयोः सैन्ययोः आदानप्रदानं, सामान्यचिन्ताविषयेषु च पक्षद्वयेन गहनविचारानाम् आदानप्रदानं कृतम्

"चीन-अमेरिका-देशयोः युद्धस्य द्वयोः रंगमञ्चयोः मुख्याधिकारिणः इति नाम्ना द्वयोः पक्षयोः मध्ये अफलाइन-साक्षात्कार-समागमाः दक्षिण-चीन-सागरे अग्रपङ्क्ति-सैनिकैः दुर्बोधतां, दुर्विचारं च न्यूनीकर्तुं साहाय्यं करिष्यन्ति, सम्भावनां न्यूनीकर्तुं च साहाय्यं करिष्यन्ति समुद्र-वायु-दुर्घटनासु, चीनीय-अमेरिका-सैन्ययोः सम्बन्धस्य स्वस्थ-स्थिर-विकासे अपि योगदानं दास्यति।" सैन्यविशेषज्ञः झाङ्ग-जुन्शे-इत्यनेन २३ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तम्।

ज्ञातव्यं यत् सम्मेलने सहभागितायाः समये वु यानान् थाईलैण्ड्, सिङ्गापुर, फिलिपिन्स, यूनाइटेड् किङ्ग्डम्, फ्रान्स्, अमेरिका इत्यादीनां देशानाम् प्रतिनिधिभिः सह द्विपक्षीयसमागमाः अथवा अन्तरक्रियाशीलाः आदानप्रदानाः अपि अभवन् "यस्मिन् काले दक्षिणचीनसागरे विवादानाम् कारणेन चीन-फिलिपिन्स-देशयोः सम्बन्धाः तनावपूर्णाः सन्ति, तस्मिन् काले चीन-फिलिपिन्स-सैन्ययोः सेनापतयः अन्तरक्रियाः दर्शयति यत् उभयपक्षः संचारमार्गान् निर्वाहयितुम्, दुर्बोधतां, दुर्विचारं च निवारयितुं च इच्छुकौ स्तः। संचारः संचारस्य अभावात् श्रेष्ठम् अस्ति।" झाङ्ग जुन्शे अवदत्। पूर्वं चीनस्य उपविदेशमन्त्री चेन् क्षियाओडोङ्गः फिलिपिन्स्-देशस्य उपविदेशमन्त्री लाजारो च संयुक्तरूपेण दक्षिणचीनसागरस्य विषये चीन-फिलिपिन्स् द्विपक्षीयपरामर्शतन्त्रस्य (बीसीएम) प्रमुखानां मध्ये ११ सितम्बर् दिनाङ्के बीजिंगनगरे एकां समागमं कृतवन्तौ। १४ सेप्टेम्बर् दिनाङ्के फिलिपिन्स्-देशस्य तट रक्षकस्य ९७०१ क्रमाङ्कस्य जहाजेन चीनदेशं निष्कासितम्ज़ियान्बिन् रीफलैगून ।

ज़ियान्बिन्-रीफ्-नगरात् एकमात्रं गस्ती-दलं निवृत्त्वा यद्यपि फिलिपिन्स्-देशः पुनः तटरक्षक-नौसेना-जहाजान् जलं प्रति नियोक्तुं धमकीम् अयच्छत् तथापि तस्य कार्याणि, वक्तव्यानि च जानी-बुझकर निम्न-प्रोफाइलं स्थापयन्ति इव भासन्ते स्म

फिलिपिन्स्-माध्यमानां महर्लिका-फिलिपिन्स-स्टार-पत्रिकाणां समाचारानुसारं दक्षिणचीनसागरे पूर्वसङ्घर्षेभ्यः ज्ञात्वा फिलिपिन्स्-देशेन गस्ती-कार्यक्रमस्य विवरणं गोपनीयं स्थापयितुं नूतना रणनीतिः स्वीकृता अस्ति फिलिपिन्स्-देशस्य राष्ट्रिय-समुद्री-आयोगेन (nmc) २२ दिनाङ्के उक्तं यत् फिलिपिन्स्-देशः क्षियान्बिन्-रीफ्-नगरं प्रति प्रत्यागमिष्यति, परन्तु तत्र सम्बद्धानां जहाजानां संख्या वा प्रकारः इत्यादीनां विवरणानां प्रकटीकरणं कर्तुं न अस्वीकृतवान्

"एतानि जहाजानि लंगरितानि सन्ति वा नौकायानानि वा इति वक्तुं न शक्नोमि। यथा मया पूर्वं उक्तं, वयम् अधुना समायोजनं कुर्मः... अतः, लंगरं स्थापयितुं एकः उपायः अस्ति, परन्तु अहं न वदामि यत् वयं एनएमसी-प्रवक्ता लुओ लुओ "इदम् अस्ति चीनदेशस्य कृते श्रेयस्करं यत् तेभ्यः अनुमानं कर्तुं शक्यते यत् वयं कुत्र स्मः, एकदा ते ज्ञात्वा ते तत्क्षणमेव तत्र धाविष्यन्ति, चुम्बकवत्" इति पेज् गतसप्ताहस्य समाप्तेः मञ्चकार्यक्रमे अवदत्।

फिलिपिन्स्-तट-रक्षक-सेनापतिः गलवान् अपि एकस्मिन् साक्षात्कारे प्रासंगिक-सञ्चालन-नियोजनानां विवरणं दातुं न अस्वीकृतवान्, केवलं "वयं सर्वत्र स्मः" इति दावान् अकरोत् । गवनः अपि अवदत् यत् चीनदेशस्य अद्यापि क्षियान्बिन्-प्रस्तरस्य समीपे गस्तं कुर्वन्ति जहाजाः सन्ति । अमेरिकास्टैन्फोर्ड विश्वविद्यालयदक्षिणचीनसागरस्य स्थितिं निरीक्षमाणस्य सीलाइट् परियोजनायाः निदेशकः पावेल् इत्यनेन उक्तं यत् सः ज़ियान्बिन् रीफ् इत्यत्र फिलिपिन्स्-देशस्य किमपि जहाजं न प्राप्नोत्। सः अवदत् यत् जहाजाः स्वस्य स्वचालितपरिचयप्रणालीं निष्क्रियं कृतवन्तः स्यात् यत् तेषां अन्वेषणं न भवति।

चीन दक्षिणचीनसागरसंशोधनसंस्थायाः समुद्रीयकानूननीतिसंस्थायाः उपनिदेशकः डिङ्ग डुओ इत्यनेन २३ दिनाङ्के ग्लोबलटाइम्स् इति पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् फिलिपिन्सदेशः गोपनीयतायाः उपायान् स्वीकुर्यात् वा न वा इति परवाहं न कृत्वा चीनदेशः निरन्तरं करिष्यति भूमौ स्थितां स्थितिं अवगच्छन्तु। फिलिपिन्स्-देशस्य अनन्तरं कृतानां कार्याणां विषये चीनदेशः अद्यापि तस्य वचनं शृणोति, तस्य कार्याणि च पश्यति, तदनुसारं सज्जतां कर्तुं वा प्रतिहत्यां कर्तुं वा बहुविधाः उपायाः करिष्यति |. टिण्डल् इत्यनेन उक्तं यत् फिलिपिन्स्-देशस्य वक्तव्येन सिद्धं जातं यत् सः स्वस्य अवैध-अधिकार-दावानां मौलिकरूपेण परिवर्तनं न कृतवान् "तत्सह-काले फिलिपिन्स्-सर्वकारेण अपि आन्तरिकजनानाम् कृते व्याख्यानस्य आवश्यकता वर्तते, अतः स्वस्य टिप्पण्यां कठोर-वृत्तिः प्रकटिता, यत् अपेक्षितम् आसीत्" इति चीनद्वारा।"