समाचारं

जापानदेशः विरोधं करोति यत् रूसीसैन्यगस्त्यविमानैः तस्य वायुक्षेत्रं त्रिवारं "उल्लङ्घनं" कृत्वा प्रथमवारं चेतावनीरूपेण तापबम्बं प्रहारितम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] क्योडो न्यूज एजेन्सी तथा एनएचके इत्येतयोः समाचारानुसारं २३ सितम्बर् दिनाङ्के जापानस्य रक्षामन्त्रालयस्य एकीकृतकर्मचारिणः पर्यवेक्षणविभागेन च घोषितं यत् तस्मिन् दिने होक्काइडोनगरस्य रेबुन्द्वीपस्य उपरि रूसीसैन्यगस्त्यविमानं उड्डीयत। समीपे एव जापानीयानां वायुक्षेत्रं त्रिवारं प्रविष्टम् । जापानी-एफ-१५ युद्धविमानाः प्रतिक्रियायै वायुतले क्षुब्धाः भूत्वा रूसीसैन्यविमानेषु flare बम्बं प्रक्षेपितवन्तः ये अवरक्तमार्गदर्शितक्षेपणास्त्रेषु बाधां जनयन्ति स्म

जापानीयानां रक्षामन्त्रालयेन उक्तं यत् रूसीगस्त्यविमानस्य विरुद्धं तापबम्बस्य उपयोगः रेडियोचेतावनीनां अनुपालने, तस्य श्रवणं च कर्तुं असफलतायाः कारणात् अभवत्, सः कूटनीतिकमार्गेण रूसीपक्षे अत्यन्तं तीव्रविरोधं कृतवान्, तस्य निरीक्षणं निरीक्षणं च निरन्तरं करिष्यति the development of the situation and demand the prevention of such पुनः घटना अभवत्।

जापानीयानां रक्षामन्त्रालयस्य अनुसारं तस्मिन् दिने १३:०० तः १६:०० वादनपर्यन्तं रूसी इलुशिन्-३८ पनडुब्बीविरोधी विमानेन जापानीयानां वायुक्षेत्रे त्रिवारं होक्काइडो-नगरस्य रेबुन्-द्वीपस्य समीपे जलस्य उपरि "प्रवेशः" कृतः, प्रत्येकं समये ३० तः ६० पर्यन्तं यावत् समयः अभवत् सेकण्ड्। तृतीयवारं जापानी-युद्धविमानेन चेतावनीरूपेण तापबम्बः प्रहारः कृतः । जापानीपक्षेण उक्तं यत् प्रथमवारं जापानीयानां आत्मरक्षासेनाभिः वायुक्षेत्रस्य उल्लङ्घनस्य प्रतिक्रियारूपेण तापबम्बप्रहारः कृतः ।

२३ सितम्बर् दिनाङ्के सायं जापानी रक्षामन्त्री मिनोरु किहारा अस्याः घटनायाः प्रतिक्रियारूपेण अवदत् यत् - "अद्य वयं पुष्टिं कृतवन्तः यत् रूसी इल्-३८ गस्तीविमानेन रेबुन् द्वीपस्य उत्तरदिशि होक्काइडो-नगरस्य उत्तरदिशि अस्माकं प्रादेशिकजलस्य उल्लङ्घनं त्रिवारं कृतम् इति सः अपि अवदत् यत् - "एतत् "एतादृशं वायुक्षेत्रस्य उल्लङ्घनं अत्यन्तं खेदजनकम् अस्ति। अद्य वयं कूटनीतिकमार्गेण रूससर्वकारे अतीव गम्भीरं विरोधं कृतवन्तः, पुनः एतादृशाः घटनाः न भवेयुः इति दृढतया आग्रहं कुर्मः।

एनएचके इत्यनेन जापानी रक्षामन्त्रालयस्य उद्धृत्य उक्तं यत् यदा जापानी आत्मरक्षाबलाः वायुक्षेत्रस्य उल्लङ्घनस्य प्रतिक्रियां ददति तदा ते परपक्षस्य विमानेन दृश्यमानस्थाने रेडियो-कॉलद्वारा वा युद्धविमानैः वा वायुक्षेत्रे न प्रविशतु इति चेतयिष्यन्ति। यदि अन्यः पक्षः न आज्ञापयति तर्हि जापानदेशः तापबम्बस्य अथवा ज्वालामुखीनां उपयोगं कृत्वा परपक्षं वायुक्षेत्रे न प्रविशति इति चेतयिष्यति । जापानीयानां रक्षामन्त्रालयस्य एकः अधिकारी अवदत् यत्, "तापबम्बस्य उपयोगः कठोरतमेषु चेतावनीपरिहारेषु अन्यतमः अस्ति।"

वायुक्षेत्रस्य उल्लङ्घनस्य प्रतिक्रियायै शस्त्रस्य उपयोगस्य विषये जापानी-सर्वकारेण उक्तं यत् मानवयुक्तविमानानाम् विरुद्धं शस्त्राणां प्रयोगः केवलं वैधरक्षायाः आपत्कालस्य वा सन्दर्भे एव अनुमतः अस्ति परन्तु यद्यपि अस्मिन् समये रूसीसैन्यगस्त्यविमानं मानवयुक्तं आसीत् तथापि जापानदेशेन उक्तं यत् तापबम्बप्रहारः चेतावनी एव, न तु गोलीकाण्डः, "शस्त्रप्रयोगः न भवति" इति

सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यनेन उक्तं यत् अन्तिमवारं रूसीविमानं जापानीयानां वायुक्षेत्रे प्रविष्टम् आसीत् २०१९ तमस्य वर्षस्य जूनमासे । तस्मिन् समये दक्षिणजापानदेशस्य ओकिनावा-नगरस्य समीपे, टोक्यो-नगरस्य दक्षिणदिशि स्थितेषु इजुद्वीपेषु च tu-95 इति बम्ब-विमानं वायुक्षेत्रे प्रविष्टम् । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं जापानदेशः युक्रेन-देशाय आर्थिक-भौतिक-सहायताम् अयच्छत्, रूसी-व्यक्तिषु संस्थासु च प्रतिबन्धान् आरोपयति इति अपि प्रतिवेदने उक्तम् एनएचके इत्यनेन दर्शितं यत् वर्तमानः जापान-रूस-सम्बन्धः शीतयुद्धात् परं न्यूनतमस्तरस्य अस्ति ।

सम्प्रति रूसदेशः अस्मिन् विषये प्रतिक्रियां न दत्तवान् । जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी इत्यनेन २३ सितम्बर् दिनाङ्के प्रधानमन्त्रिनिवासस्थाने पत्रकारसम्मेलनं कृत्वा उक्तं यत् जापानसर्वकारः अस्याः घटनायाः "अत्यन्तं खेदं अनुभवति" तथा च कूटनीतिकमाध्यमेन रूसदेशे विरोधं कृतवान् तथा च अनुरोधं कृतवान् यत् एतादृशाः घटनाः पुनः कदापि न न भविष्यन्ति। सः अपि अवदत् यत् अस्य विषयस्य विषये जापानी-सर्वकारेण प्रधानमन्त्रिनिवासस्य संकटप्रबन्धनकेन्द्रे विशेषगुप्तचरसम्पर्ककक्षः स्थापितः। रूसस्य अभिप्रायस्य उद्देश्यस्य च विषये पृष्टः सः उत्तरं दातुं न अस्वीकृतवान् ।

एनएचके इत्यनेन ज्ञापितं यत् २३ सितम्बर् दिनाङ्के स्थानीयसमये (२४ सितम्बर् दिनाङ्कस्य प्रातःकाले जापानसमये) संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्कं गतः जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन उक्तं यत् सः जापानदेशं शान्ततया प्रतिक्रियां दातुं निर्देशं दत्तवान् तथा च... अन्तर्राष्ट्रीय-घरेलु-कायदानानां अनुरूपं सम्यक् , संयुक्तराज्यसंस्थायाः अन्यैः प्रासंगिकैः देशैः सह निकटतया कार्यं कुर्वन्तु, जापानीजनानाम् अन्तर्राष्ट्रीयसमुदायस्य च सूचनां समये समुचितरूपेण च प्रदातुं शक्नुवन्ति

जापानस्य रक्षामन्त्रालयस्य एकीकृतकर्मचारिणः पर्यवेक्षणविभागेन अपि २३ सितम्बर् दिनाङ्के घोषितं यत् चीनीय-रूसी-नौसेनाभ्यः कुलम् अष्टयुद्धपोताः जापानदेशस्य होक्काइडो-सखालिन्-द्वीपयोः मध्ये सोया-जलसन्धितः (सोया-जलसन्धिः इति अपि ज्ञायते) गतवन्तः (सखालिन्), रूस, तस्मिन् दिने ला पेरोउस् जलसन्धिः, जापानसागरात् प्रशान्तमहासागरं प्रति पूर्वदिशि गच्छन्, अन्यत् चीनदेशस्य इलेक्ट्रॉनिक-टोही-जहाजं २२ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं सोया-जलसन्धिमार्गेण गतः

क्योडो न्यूज इत्यनेन उक्तं यत् जापानदेशस्य रक्षामन्त्रालयेन चतुर्थवारं चीनस्य रूसस्य च जहाजाः सोयाजलसन्धितः संयुक्तरूपेण गतवन्तः इति घोषितवान्। २०१३ तमे वर्षे चीन-रूसी-नौसेनाभिः जापान-सागरे सैन्य-अभ्यासस्य अनन्तरं चीन-देशस्य जहाजः प्रथमवारं सोया-जलसन्धिं गतः ।

एनएचके इत्यनेन अपि प्रतिवेदने अस्य विषयस्य उल्लेखः कृतः यत् जापानी रक्षामन्त्रालयः निरन्तरं विश्लेषणं कुर्वन् अस्ति यत् एतत् हाले "जापानीवायुक्षेत्रस्य रूसी उल्लङ्घनेन" सह सम्बद्धम् अस्ति वा इति, सतर्कः निरीक्षणं च कुर्वन् अस्ति।

चीनस्य राष्ट्रियरक्षामन्त्रालयस्य जालपुटे ९ सितम्बर् दिनाङ्के वार्ता प्रकाशिता यत् वार्षिकयोजनायाः अनुसारं चीन-रूसयोः सहमतिः च रूसीसैन्येन चीनेन आयोजिते "उत्तरसंयुक्ते" भागं ग्रहीतुं नौसैनिकाः वायुसेनाः च प्रेषिताः जापानसागरस्य ओखोत्स्कसागरस्य च प्रासंगिकसमुद्रस्य वायुस्थानस्य च सितम्बरमासे -२०२४” अभ्यासः। अस्य अभ्यासस्य उद्देश्यं चीन-रूसी-सैन्ययोः सामरिकसमन्वयस्य स्तरं गभीरं कर्तुं, सुरक्षा-धमकीनां संयुक्तरूपेण प्रतिक्रियां दातुं तेषां क्षमतां वर्धयितुं च अस्ति तदतिरिक्तं चीन-रूसी-नौसेना-बेडाः प्रशान्तसागरस्य प्रासंगिकजलस्थानेषु गमिष्यन्ति, येन द्वयोः पक्षयोः मध्ये पञ्चमस्य संयुक्तसमुद्रीगस्त्यस्य आयोजनं भविष्यति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।