समाचारं

विदेशीयमाध्यमाः : इजरायलसैन्यप्रवक्ता लेबनानदेशे स्थलकार्यक्रमस्य सम्भावनां न निराकरोति इति अवदत्, परन्तु अमेरिकीअधिकारिणः विरोधं प्रकटितवन्तः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य सन्दर्भे इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये द्वन्द्वः निरन्तरं वर्धते, मध्यपूर्वस्य स्थितिः च व्यापकचिन्ता उत्पन्नवती अस्ति सीएनएन तथा एजेन्स फ्रान्स-प्रेस् इत्येतयोः समाचारानुसारं इजरायल् रक्षासेनायाः प्रवक्ता हगारी सोमवासरे (२३ तमे) स्थानीयसमये अवदत् यत् लेबनानदेशे इजरायलस्य भूमौ परिचालनस्य सम्भावना न निराकृता भविष्यति। अमेरिकीदेशस्य एकः वरिष्ठः अधिकारी इजरायलस्य लेबनानदेशे "भूआक्रमणस्य" सम्भावनायाः विरोधं प्रकटितवान् । तदतिरिक्तं यूरोपीयसङ्घः, फ्रान्सः च २३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य समये लेबनानस्य स्थितिविषये स्वस्थितिं प्रकटितवन्तौ, स्थितिं न्यूनीकर्तुं आग्रहं कृतवन्तौ

सीएनएन इत्यनेन उक्तं यत् २३ तमे स्थानीयसमये पत्रकारसम्मेलने यदा पृष्टं यत् "इजरायलसेना 'भूआक्रमणाय' सज्जा अस्ति वा, यदि आदेशः निर्गतः तर्हि इजरायलसेना कियत् शीघ्रं प्रवेशं कर्तुं शक्नोति" इति।इजरायल्"किं सेना सज्जा अस्ति? आम्, सेना पूर्णतया सज्जा अस्ति, अस्माकं सर्वान् नागरिकान् सुरक्षिततया उत्तरसीमायां पुनः आनेतुं वयं सर्वाणि आवश्यकानि उपायानि करिष्यामः" इति रक्षासेनायाः प्रवक्ता हगारी अवदत्।

२३ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलसेना दक्षिणलेबनानदेशे मार्जिओयुयुन् इत्यत्र आक्रमणं कृतवती, ततः स्थलात् घनः धूमः प्रवहति स्म स्रोतः : अमेरिकीमाध्यमाः

अपरपक्षे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये २४ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं सामान्यविमर्शः अभवत् । एजेन्स फ्रांस्-प्रेस् इत्यस्य मते अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी अस्मिन् काले २३ दिनाङ्के अवदत् यत् अमेरिका-देशः लेबनान-देशस्य स्थितिं न्यूनीकर्तुं "ठोस-विचाराः" अग्रे स्थापयति, तत्सहकालं च कस्यापि "भू-आक्रमणस्य" विरोधं प्रकटितवान् । लेबनानदेशे हिज्बुल-सङ्घस्य विरुद्धं इजरायल्-देशेन कृतम् ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् अनामिकः अमेरिकी-अधिकारी अवदत् यत् सः आशास्ति यत् अमेरिकी-प्रस्तावः तनावान् न्यूनीकर्तुं शक्नोति तथा च सम्बन्धित-पक्षेभ्यः "कूटनीतिक-प्रक्रियायां" प्रवेशं कर्तुं शक्नोति येन सीमायाः "नीलरेखा" इत्यस्य उभयतः जनाः सुरक्षितरूपेण गृहं प्रत्यागन्तुं शक्नुवन्ति निकटभविष्यत् । परन्तु अमेरिकी-अधिकारी विशिष्टविचारानाम् वर्णनं कर्तुं अनागतवान्, परन्तु अमेरिकी-विदेशसचिवः एण्टोनी ब्लिन्केन् अन्ये च अमेरिकी-वरिष्ठाः अधिकारिणः संयुक्तराष्ट्रसङ्घस्य महासभायाः वादविवादस्य समये प्रस्तावानां विषये चर्चां करिष्यन्ति इति अवदत्

तदतिरिक्तं एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् अमेरिकी-अधिकारी इजरायलस्य लेबनान-देशे "भू-आक्रमणस्य" विरुद्धं अमेरिकी-स्थितिं पुनः अवदत् । "मम विचारेण महत्त्वपूर्णं यत् सर्वे इजरायलस्य सज्जतां गम्भीरतापूर्वकं गृह्णन्ति" इति सः अवदत् "अस्माभिः स्पष्टतया न विश्वासः यत् लेबनानदेशस्य 'भूआक्रमणम्' क्षेत्रे तनावानां न्यूनीकरणे, हिंसायाः वर्धनं च निवारयितुं साहाय्यं करिष्यति। अतः एव भागः कारणं वयं एतान् विचारान् अन्वेष्टुं अस्य सप्ताहस्य उपयोगे एतावत् केन्द्रीकृताः स्मः यत् वयं पश्यामः यत् वयं एकं आउटलेट् अन्वेष्टुं शक्नुमः वा इति।"

एजेन्सी फ्रांस्-प्रेस् इत्यनेन अपि उल्लेखः कृतः यत् विदेशकार्याणां सुरक्षानीतिविषये च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन २३ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः वादविवादस्य समये चिन्ता प्रकटिता यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये वर्धमानः संघर्षः मध्यपूर्वं पूर्णरूपेण युद्धे डुबकी मारितुं शक्नोति इति . "अहं वक्तुं शक्नोमि यत् वयं प्रायः पूर्णयुद्धे स्मः" इति बोरेल् अवदत् "अधिकं सैन्यप्रहारं, अधिकं विनाशं, अधिकं संपार्श्विकक्षतिः, अधिकानि पीडितानि च पश्यामः" इति सः आग्रहं कृतवान् यॉर्क, "एतत् न भवतु इति सर्वैः सर्वं कर्तव्यम्।"

तदतिरिक्तं एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं फ्रान्सदेशेन लेबनानदेशस्य स्थितिविषये चर्चां कर्तुं २३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आपत्कालीनसमागमस्य अनुरोधः कृतः समाचारानुसारं फ्रांसस्य विदेशमन्त्री जीन्-नोएल बैरो तस्मिन् दिने संयुक्तराष्ट्रसङ्घस्य महासभायाः वादविवादस्य समये अवदत् यत्, "मया सुरक्षापरिषदः अस्मिन् सप्ताहे लेबनानदेशस्य स्थितिविषये आपत्कालीनसभां कर्तुं पृष्टम् तदतिरिक्तं सः क "सर्वस्य कृते हिंसकः संकटः, विशेषतः क्षेत्रीयसङ्घर्षाः येषां नागरिकेषु विनाशकारी प्रभावः भवति।”

पूर्वं २३ दिनाङ्के लेबनान-माध्यमेषु प्रकाशितानां समाचारानुसारं लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु तस्याः रात्रौ इजरायल्-देशेन आक्रमणं कृतम्, यत्र लेबनान-देशस्य हिज्बुल-सङ्घस्य वरिष्ठ-सेनापतिं लक्ष्यं कृतम् हिजबुल-सङ्घः तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-आक्रमणस्य लक्ष्यं अली काराकी इति आसीत्, यः सम्प्रति स्वस्थः अस्ति, सुरक्षितस्थानं च स्थापितः अस्ति आईडीएफ-प्रवक्ता हगारी २३ दिनाङ्के सायंकाले अवदत् यत् इजरायल-सेना विगत-२४ घण्टेषु "लेबनान-देशे हिजबुल-लक्ष्याणां" विरुद्धं बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवती, यत्र १३००-तमेभ्यः अधिकेभ्यः "हिजबुल-लक्ष्येषु" आघातं कृतवती लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २३ दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने लेबनानदेशस्य अनेकस्थानेषु इजरायलस्य निरन्तरं वायुप्रहारैः ४९२ जनाः मृताः, १६४५ जनाः च घातिताः इति। वक्तव्ये उक्तं यत् दक्षिणलेबनानदेशस्य नगरेषु ग्रामेषु च केन्द्रीकृताः, पूर्वीलेबनानस्य बेका-बाल्बेक्-नगरेषु च पीडिताः ३५ बालकाः ५८ महिलाः च सन्ति।