समाचारं

नूतनं फ्रांस-सर्वकारं आधिकारिकतया कार्यं कर्तुं आगच्छति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पेरिस्, २३ सितम्बर् (रिपोर्टरः ली याङ्ग) २३ सितम्बर् दिनाङ्के स्थानीयसमये नूतनं फ्रांससर्वकारं आधिकारिकतया कार्यान्वितम्। तस्मिन् दिने पेरिस्-नगरस्य एलिसी-महलस्य नूतनमन्त्रिमण्डलस्य प्रथमसमागमस्य आतिथ्यं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् कृतवान् ।

मैक्रोन् सभायां अवदत् यत् देशः नूतनयुगे प्रविष्टः अस्ति, सः नूतनसर्वकारस्य सफलतायां साहाय्यं करिष्यति। सः अवदत् यत् प्रत्येकस्य प्रतिभागिनः महत् मिशनं धारयति यत् अस्माकं भेदानाम् अतिक्रमणं करोति। सः प्रतिभागिभ्यः अपि आह्वानं कृतवान् यत् ते विनयशीलाः भवेयुः, येषां फ्रांसीसीजनैः सह सः असहमतः अस्ति तेषां सह संवादं स्थापयितुं च।

नूतनमन्त्रिमण्डलस्य प्रथमसमागमः केवलं अर्धघण्टायाः एव अभवत् । समागमानन्तरं फ्रांसदेशस्य प्रधानमन्त्री बार्नियरः उपस्थितैः संवाददातृभिः सह न वदन् त्वरितरूपेण प्रस्थितवान् । प्रतिभागिषु केवलं फ्रान्सदेशस्य नूतनः आन्तरिकमन्त्री लेटाइलो एव संवाददातृभिः सह संक्षेपेण संवादं कर्तुं स्थगितवान् यत् समागमः "अति सुष्ठु" अभवत् किन्तु अधिकविवरणं न प्रकटितवान् इति।

२३ सितम्बर् दिनाङ्के स्थानीयसमये फ्रांसदेशस्य प्रधानमन्त्री बार्नियरः पेरिस्-नगरस्य एलिसी-महलस्य नूतनमन्त्रिमण्डलस्य प्रथमसमागमे भागं गृहीतवान् । चीन न्यूज सर्विस इत्यस्य संवाददाता ली याङ्ग इत्यस्य चित्रम्

बार्नियरः पूर्वमेव प्रधानमन्त्रिकार्यालये मन्त्रिणां सभां आहूतवान् । सः मन्त्रिणः विनयम्, निर्दोषं आचरणं च धारयितुं आह्वानं कृतवान्। सः मन्त्रिभ्यः अपि आह्वानं कृतवान् यत् ते सर्वेषां फ्रांसदेशस्य नागरिकानां सर्वेषां राजनैतिकगुटानां च सम्मानं कुर्वन्तु, सर्वेषां मतं शृण्वन्तु इति।

नूतनस्य फ्रांस-सर्वकारस्य सदस्यानां सूची गतसप्ताहस्य समाप्तेः घोषिता, अधिकांशं मन्त्रिपदं च प्रतिस्थापितम्, यत्र आन्तरिकमन्त्री, अर्थवित्तमन्त्री, विदेशमन्त्री इत्यादयः सन्ति एषा सूची बार्नियर् इत्यनेन निर्मितवती, मैक्रोन् इत्यनेन च समर्थिता ।

पूर्वं एकस्मिन् साक्षात्कारे बार्नियरः नूतनसर्वकारस्य कृते द्वयोः प्रमुखयोः प्राथमिकतायोः उल्लेखं कृतवान् यत् वित्तविषयाणि, आप्रवासनविषयाणि च । बार्नियरः शीघ्रमेव २०२५ तमस्य वर्षस्य बजटं सर्वकारस्य पक्षतः संसदं प्रस्तौति। सः सर्वेषां फ्रांसीसीजनानाम् उपरि करभारं न वर्धयिष्यति, अपितु लक्षितकरं लक्ष्यं करिष्यति, यथा धनिनां, बृहत्व्यापारिणां च उपरि भवति इति प्रतिज्ञां कृतवान् ।

बार्नियरः फ्रान्स्-देशे स्वस्य आर्थिकविश्वसनीयतां अवश्यं स्थापयितव्या इति बोधयति स्म । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् यदि सार्वजनिकक्षेत्रस्य बजटस्य नियन्त्रणार्थं कोऽपि उपायः न क्रियते तर्हि आगामिवर्षे फ्रान्सस्य सार्वजनिकघातः फ्रान्सस्य सकलघरेलुउत्पादस्य (gdp) ६.२% यावत् भविष्यति इति अपेक्षा अस्ति, यत् यूरोपीयसङ्घस्य अपेक्षिता घातसीमायाः बहु अधिकं भविष्यति सदस्यराज्यानां कृते (३ %) ।

बार्नियर् इत्यनेन “आप्रवासस्य नियन्त्रणं प्रतिबन्धनं च” इति अपि प्रस्तावः कृतः । सः अवदत् यत् फ्रान्सदेशं आगच्छन्तानाम् आप्रवासिनः संख्या "असह्यः" भवति। सः जर्मनी इत्यादिभिः समीपस्थैः देशैः कृतानां उपायानां उल्लेखं कृतवान्, येषु स्थलसीमासु अस्थायीनियन्त्रणपरिहाराः प्रवर्तन्ते स्म ।

फ्रांसदेशस्य आन्तरिक-अर्थव्यवस्था-वित्तमन्त्रालयेन, विदेशमन्त्रालयेन च २३ दिनाङ्के हस्तान्तरणसमारोहः कृतः । नूतनः आन्तरिकमन्त्री लेतायो सामाजिकस्थिरतां सीमासुरक्षां च सुनिश्चित्य "व्यवस्थापुनर्स्थापनाय" प्रतिबद्धः भविष्यति इति अवदत्। अर्थवित्तमन्त्री नूतनः आर्मण्ड् इत्यनेन उक्तं यत् सः अधिकसशक्तं सार्वजनिकवित्तं प्रवर्धयिष्यति।

फ्रांसदेशस्य वामपक्षीयदलनेतृभिः नूतनसर्वकारेण असन्तुष्टिः प्रकटिता अस्ति। फ्रांसदेशस्य समाजवादीदलस्य प्रथमसचिवः फोरे इत्यनेन उक्तं यत् समाजवादीदलः वामपक्षस्य पक्षतः संसदे नूतनसर्वकारस्य महाभियोगं कर्तुं योजनां कुर्वन् अस्ति, परन्तु सः स्वीकृतवान् यत् सुदूरदक्षिणपक्षीयदलानां समर्थनं विना प्रासंगिकः महाभियोगप्रस्तावः सम्भाव्यते असफलः इति । (उपरि)