समाचारं

ट्रम्पस्य हत्यायाः प्रयासं कृतवान् शङ्कितः जमानतम् अङ्गीकृतवान् परन्तु फ्लोरिडा-नगरे १ मासं यावत् ट्रम्पं स्तब्धवान्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २४.विदेशीयमाध्यमानां समाचारानुसारं स्थानीयसमये २३ तमे दिनाङ्के अमेरिकादेशस्य फ्लोरिडा-नगरस्य न्यायाधीशेन निर्णयः कृतः यत् पूर्वराष्ट्रपतिट्रम्पस्य हत्यायाः शङ्कितः रायन् राउस् इति संदिग्धः विवादात् पूर्वं जमानतेन मुक्तः न भवेत् इति। आदेशस्य घोषणायाः किञ्चित्कालपूर्वं अभियोजकाः न्यायालयस्य दस्तावेजेषु अवदन् यत् राउस् ट्रम्पस्य गृहीतत्वात् पूर्वं एकमासपर्यन्तं फ्लोरिडा-नगरे स्तब्धः अभवत् ।

आँकडा नक्शा : पूर्व अमेरिकी राष्ट्रपति ट्रम्प।

समाचारानुसारं न्यायालयस्य दस्तावेजानुसारं राउस् इत्यस्य सेलफोन-अभिलेखाः दर्शयन्ति यत् सः उत्तर-कैरोलिना-देशस्य ग्रीनस्बोरो-नगरात् फ्लोरिडा-देशस्य वेस्ट्-पाम्-बीच्-नगरं अगस्त-मासस्य १४ दिनाङ्के गतः तदतिरिक्तं अगस्तमासस्य १८ दिनाङ्कात् १५ सितम्बर् दिनाङ्कपर्यन्तं राउस् इत्यस्य सेलफोनः पामबीच्-नगरस्य, मार-ए-लागो-नगरस्य च ट्रम्प-अन्तर्राष्ट्रीय-गोल्फ्-क्रीडाङ्गणस्य समीपे सेलफोन-गोपुरैः सह बहुवारं सम्बद्धः अभवत्

न्यायालयस्य दस्तावेजाः अपि दर्शयन्ति यत् राउस् हस्तलिखितपत्रे लिखितवान् यत् "एषः ट्रम्पस्य हत्यायाः प्रयासः आसीत्, परन्तु भवन्तं निराशं कृत्वा अहं दुःखितः अस्मि। अहं यथाशक्ति कृतवान्।

२०२४ तमस्य वर्षस्य अगस्त-सप्टेम्बर्-अक्टोबर्-मासेषु ट्रम्पस्य क्रियाकलापानाम् हस्तलिखितसूचया सह ट्रम्प-गोल्फ-क्रीडाङ्गणस्य बहिः स्वस्य निगूढस्थानात् पलायन् १५ सितम्बर्-दिनाङ्के राउस्-इत्यस्य गृहीतः ।उपस्थितानां वा उपस्थितानां वा अपेक्षितानां कार्यक्रमानां तिथयः स्थानानि च

न्यायालयस्य दस्तावेजेषु उक्तं यत् रौथस्य गृहीतस्य त्रयः दिवसाः अनन्तरं एकः साक्षी अन्वेषकैः सह सम्पर्कं कृत्वा अवदत् यत् "कतिपयेभ्यः मासेभ्यः पूर्वं रौथः स्वनिवासस्थाने एकं पेटी स्थापितवान् आसीत् । तस्मिन् गोलाबारूदः, धातुपाइप्स्, निर्माणसामग्री, उपकरणानि , ४ मोबाईलफोनाः, बहुविधपत्राणि च आसन् ” इति ।