समाचारं

अर्जेन्टिनादेशे वेनेजुएलादेशस्य राष्ट्रपतिमदुरो इत्यस्य गिरफ्तारीपत्रस्य घोषणा कृता

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २३ तमे दिनाङ्के अर्जेन्टिनादेशस्य संघीयन्यायालयेन तत् घोषितम्वेनेजुएलादेशस्य राष्ट्रपतिमदुरो तथा वेनेजुएलादेशस्य आन्तरिकमन्त्री न्यायमन्त्री च डियोस्डाडो काबेलो इत्यस्य तत्कालं गिरफ्तारीपत्रं जारीकृतम्

तस्मिन् दिने पूर्वं वेनेजुएलादेशस्य विदेशमन्त्री हिल् आधिकारिकतया घोषितवान् यत्,देशस्य सर्वोच्चन्यायालयेन अभियोजककार्यालयस्य अर्जन्टीनादेशस्य राष्ट्रपतिः मिलाय, राष्ट्रपतिभवनस्य महासचिवः करिना मिलै, सुरक्षामन्त्री ब्रिज इत्येतयोः विरुद्धं गिरफ्तारीपत्रं निर्गन्तुं आपराधिकजागृतिं च कर्तुं अनुरोधः अनुमोदितः यत् अस्मिन् मासे १८ दिनाङ्के प्रस्तुतम्।वेनेजुएलाअभियोजकाः त्रयाणां मिलैस्-नगरस्य अन्वेषणं करिष्यन्ति यत्र व्यापक-चोरी, धनशोधनम्, अवैध-स्वतन्त्रतायाः वंचना, नागरिक-विमान-कार्यक्रमस्य सुरक्षायां अवैध-हस्तक्षेपः च सन्ति

पूर्वं वेनेजुएलादेशस्य सरकारीविमानसेवायाः स्वामित्वं धारितं बोइङ्ग् ७४७ मालवाहकविमानं २०२२ तमस्य वर्षस्य जूनमासे अर्जेन्टिनादेशेन जप्तम् आसीत्, अस्मिन् वर्षे फेब्रुवरीमासे १२ दिनाङ्के अर्जेन्टिनादेशस्य न्यायिकाधिकारिणां अनुमतिं प्राप्य अमेरिकादेशाय समर्पितं (मुख्यालयस्य संवाददाता गोङ्ग क्षियाङ्गचेङ्गः)

वेनेजुएलादेशस्य सर्वोच्चन्यायालयेन अर्जेन्टिनादेशस्य राष्ट्रपतिः मिली इत्यस्य गिरफ्तारीपत्रस्य अनुमोदनं कृतम् >>

अर्जेन्टिनादेशः राष्ट्रपतिमिलायस्य कृते वेनेजुएलादेशस्य गिरफ्तारीपत्रस्य दृढतया विरोधं करोति >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।