समाचारं

चीनसम्बद्धेषु विषयेषु अमेरिकादेशे डच्-देशस्य आर्थिकमन्त्रिणः नवीनतमं वक्तव्यम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ तमे स्थानीयसमये रायटर्-पत्रिकायाः ​​अनुसारं डच्-देशस्य आर्थिक-कार्याणां मन्त्री डिर्क-बेजाक्-इत्यनेन अमेरिका-देशस्य भ्रमणकाले भाषणं कृतम् (asml) "यथासम्भवं स्वतन्त्रतया व्यापारं कुर्वन्तु।"

बेजाक् इत्यनेन उक्तं यत् अमेरिकी-वाणिज्य-उपसचिवः डॉन ग्रेव्स् इत्यनेन सह तस्य समागमस्य उद्देश्यं निर्यातप्रतिबन्धानां वार्तायां न तु द्विपक्षीयव्यापारस्य प्रवर्धनं भवति यतोहि तत् तस्य व्याप्तेः बहिः अस्ति।

प्रतिवेदने उक्तं यत् बेजाक् इत्यस्य अमेरिकादेशस्य यात्रा तस्मिन् समये अभवत् यदा अमेरिकादेशः केषुचित् चीनीयसङ्गणकचिप्निर्मातृषु अर्धचालकनिर्यातप्रतिबन्धानां विस्तारं कर्तुं प्रयतते। अस्मिन् मासे प्रारम्भे महत्त्वपूर्णसहयोगिनः अमेरिकादेशस्य दबावेन डच्-सर्वकारेण उन्नत-अर्धचालक-निर्माण-उपकरणानाम् निर्यात-नियन्त्रणस्य विस्तारस्य घोषणा कृता, चीनस्य वाणिज्यमन्त्रालयेन च असन्तुष्टिः प्रकटिता

समाचारानुसारं मुख्यभूमिचीनदेशः ताइवान-दक्षिणकोरिया-देशयोः पश्चात् एएसएमएल-सङ्घस्य तृतीयः बृहत्तमः विपण्यः अस्ति, यत्र वर्तमानस्य आदेशानां पश्चात्तापस्य प्रायः २०% भागः अस्ति केचन डच्-प्रौद्योगिकी-माध्यमाः अद्यैव दर्शितवन्तः यत् एएसएमएल-ग्राहक-आधारस्य प्रायः आर्धं भागं चीनीय-कम्पनयः सन्ति यतः यूरोपे सर्वाधिकं विपण्य-मूल्यं युक्ता प्रौद्योगिकी-कम्पनी इति नाम्ना एएसएमएल चीन-देशेन सह स्वसम्बन्धं दुर्बलं करोति चेत् "समस्यां जनयिष्यति"

बेयत्स् अवदत् यत्, "चीनदेशः महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति, तथैव अमेरिकादेशः अपि च विश्वस्य अन्ये बहवः देशाः सन्ति। अस्माकं स्वकीया अर्थव्यवस्था अपि अस्ति यत् अस्माकं कम्पनयः यथासम्भवं स्वतन्त्रतया व्यापारं कर्तुं शक्नुवन्ति इति रक्षणाय, सुनिश्चित्य च।

“वयं जानीमः यत् एएसएमएल नेदरलैण्ड्-देशस्य मुकुटमणिः अस्ति, वयं तस्य विषये अतीव गर्विताः स्मः, अस्माकं दृष्ट्या च महत्त्वपूर्णं यत् कम्पनी विद्यमानसीमासु यथासम्भवं स्वतन्त्रतया कार्यं कर्तुं शक्नोति अस्माकं मुख्या चर्चा अस्ति यत् कथं सहकार्यं अधिकं प्रवर्धयितुं शक्नुमः द्वयोः देशयोः मध्ये” इति बेयत्स् अवदत् ।

किञ्चित्कालं यावत् बाइडेन् प्रशासनेन चीनस्य अर्धचालक-उद्योगं लक्ष्यं कृत्वा चीनदेशं प्रति चिप्-निर्यातस्य नियन्त्रण-उपायान् निरन्तरं कठिनं कृत्वा चीनीय-अर्धचालक-कम्पनीषु दबावः वर्धते तस्मिन् एव काले नेदरलैण्ड्-जापान-इत्यादिषु देशेषु सहकार्यस्य दबावः निरन्तरं वर्तते चीनदेशं प्रति निर्यातनियन्त्रणं सुदृढं कर्तुं तेषां सह।

नेदरलैण्ड्देशेन लिथोग्राफीयन्त्राणां नियन्त्रणस्य व्याप्तेः विस्तारस्य घोषणायाः पूर्वं डच्-देशस्य नूतनः प्रधानमन्त्री डिक् शोफ् इत्यनेन उक्तं यत् डच्-सर्वकारः चीनदेशं प्रति अर्धचालकनिर्यातनियमान् अधिकं कठिनं कर्तुं निर्णयं कुर्वन् एएसएमएल-सङ्घस्य आर्थिकहितं गृह्णीयात् इति। सः बोधयति स्म यत्, “नेदरलैण्ड्-देशस्य कृते एएसएमएल अत्यन्तं महत्त्वपूर्णः अभिनव-उद्योगः अस्ति, तस्य प्रभावः कस्यापि परिस्थितौ न भवेत्, यतः एतेन एएसएमएल-संस्थायाः वैश्विक-स्थितेः क्षतिः भविष्यति” इति ।

चीनदेशं नियन्त्रयितुं उपायान् सुदृढं कर्तुं अमेरिकादेशः स्वसहयोगिनां बाध्यते इति विषये अपि एएसएमएल-संस्थायाः बहुवारं शङ्का प्रकटिता अस्ति । एएसएमएल-सङ्घस्य पूर्व-सीईओ वेन् निङ्क् इत्यनेन चीनदेशं निर्यातस्य प्रतिबन्धानां सार्वजनिकरूपेण विरोधः कृतः, चेतवति यत् एतेन अन्ततः चीनदेशः स्वकीयां प्रौद्योगिकीविकासाय एएसएमएल-सङ्गठनेन सह स्पर्धां कर्तुं प्रेरितः भवितुम् अर्हति इति

वेनिन्क् इत्यस्य उत्तराधिकारी एएसएमएल इत्यस्य नूतनः मुख्यकार्यकारी फूकेट् अपि अस्मिन् वर्षे जूनमासे वालस्ट्रीट् जर्नल् इत्यस्मै अवदत् यत् "एएसएमएल अद्य स्वस्य कार्याणि भूराजनीतिं उपेक्षितुं न शक्नोति" इति, समये समये चीनीयविपण्यस्य हानिविषये चिन्ताम् अपि प्रकटितवान्

नेदरलैण्ड्देशस्य लिथोग्राफीयन्त्राणां नियन्त्रणस्य व्याप्तेः विस्तारस्य घोषणायाः विषये चीनस्य वाणिज्यमन्त्रालयेन पूर्वं एकं वक्तव्यं प्रकाशितं यत् अद्यतनकाले चीनदेशः नेदरलैण्ड्देशश्च अर्धचालकनिर्यातनियन्त्रणविषयेषु बहुस्तरीयं बहुआवृत्तिसञ्चारं परामर्शं च कृतवन्तः। २०२३ तमे वर्षे अर्धचालकनिर्यातनियन्त्रणपरिपाटानां आधारेण नेदरलैण्ड्देशेन प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य व्याप्तिः अधिकं विस्तारिता अस्ति, चीनदेशः च अस्मिन् विषये असन्तुष्टः अस्ति अन्तिमेषु वर्षेषु स्वस्य वैश्विकं वर्चस्वं निर्वाहयितुम् अमेरिकादेशेन राष्ट्रियसुरक्षायाः अवधारणायाः सामान्यीकरणं निरन्तरं कृतम् अस्ति तथा च अर्धचालकानाम् उपकरणानां च निर्यातनियन्त्रणपरिपाटान् कठिनं कर्तुं कतिपयान् देशान् बाध्यते एतेन वैश्विक अर्धचालक-उद्योगशृङ्खलायाः स्थिरतायाः कृते गम्भीरः खतरा उत्पन्नः अस्ति तथा आपूर्तिशृङ्खला, तथा च सम्बन्धितदेशानां कम्पनीनां च वैध अधिकारान् हितान् च गम्भीररूपेण क्षतिग्रस्तं कृतवान् चीनस्य अस्य दृढविरोधः अस्ति।

चीनदेशः बोधयति यत् नेदरलैण्ड्देशः अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् निर्वाहात् चीन-डच्-आर्थिक-व्यापार-सहकार्यस्य समग्र-स्थित्याः च अग्रे गन्तुम्, विपण्य-सिद्धान्तानां, अनुबन्ध-भावनायाः च आदरं कुर्यात्, प्रासंगिक-उपायान् परिहरितव्यः ये सामान्य-सहकार्यं विकासं च बाधन्ते | द्वयोः देशयोः अर्धचालक-उद्योगाः, निर्यात-नियन्त्रण-उपायानां दुरुपयोगं न कुर्वन्ति, तथा च चीनीय-डच्-उद्यमानां प्रभावीरूपेण रक्षणं कुर्वन्ति तथा च वैश्विक-अर्धचालक-उद्योग-शृङ्खलायाः आपूर्ति-शृङ्खलायाः च स्थिरतां निर्वाहयितुम् उभयपक्षयोः साधारण-हितं भवति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।