समाचारं

इराणस्य राष्ट्रपतिः चेतयति यत् मध्यपूर्वं पूर्णरूपेण युद्धे कर्षयित्वा अपरिवर्तनीयपरिणामाः भविष्यन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २४.रायटर्-पत्रिकायाः ​​अनुसारं २३ सितम्बर्-दिनाङ्के स्थानीयसमये ईरानी-राष्ट्रपतिः पेझिजियान्-इत्यनेन अमेरिका-देशस्य न्यूयॉर्क-नगरे उक्तं यत् इजरायल्-देशः इराणं इजरायल-लेबनान-हिजबुल-योः मध्ये यत् द्वन्द्वं प्रचलति तस्मिन् सम्मिलितुं प्रेरयिष्यति इति आशास्ति प्रायः एकवर्षं यावत् संघर्षः, मध्यपूर्वं "पूर्णयुद्धे" कर्षितवान्, परिणामः "अपरिवर्तनीयः" भविष्यति इति चेतावनीम् अयच्छत् ।

२०२४ सितम्बर २३ तारिख। ईरानीराष्ट्रपतिः पेझिजियनः संयुक्तराष्ट्रसङ्घस्य भाषणं करोति।

समाचारानुसारं पेजेश्चियान् संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्कनगरम् आगत्य पत्रकारैः उक्तवान् यत्, "वयं (ईरान) मध्यपूर्वे अस्थिरतायाः कारणं न भवितुम् इच्छामः, यतः परिणामाः अपरिवर्तनीयाः भविष्यन्ति" इति

"वयं शान्तिपूर्वकं जीवितुं इच्छामः, युद्धं न इच्छामः" इति सः अपि अवदत् "इजरायल् एव एतत् सर्वव्यापी संघर्षं निर्मातुं प्रयतते" इति ।

समाचारानुसारं इजरायल-लेबनान-हिजबुल-सङ्घस्य संघर्षे इरान्-देशः हस्तक्षेपं करिष्यति वा इति पृष्टः पर्जेहिज्यान् विस्तरेण न अवदत्, केवलं यत् - "यस्याः संस्थायाः अधिकारस्य हितस्य च रक्षणं भवति तस्य रक्षणं करिष्यामः" इति

प्रतिवेदने दर्शितं यत् जुलैमासस्य अन्ते इराणस्य राजधानी तेहराननगरे यदा हमास-पोलिट्ब्यूरो-नेता हनीयेहः आक्रमणे मृतः तदा इराणः प्रतिकारं करिष्यति वा इति विषये पेजेशिज्यान् अवदत् यत्, "एतत् समुचितरूपेण समुचितसमये स्थाने च भविष्यति" इति। " प्रतिक्रिया।"

पूर्वसूचनानुसारं २३ सितम्बर् दिनाङ्के स्थानीयसमये इजरायल्-देशेन लेबनान-देशस्य बहुषु स्थानेषु बृहत्-प्रमाणेन आक्रमणं कृतम्, यस्य परिणामेण न्यूनातिन्यूनं ४९२ जनानां मृत्योः कारणं जातम्