समाचारं

विश्लेषकः - एतेषां बाधानां कारणात् क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणस्य सम्भावना अतीव न्यूना अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्टेल्

ifeng.com technology news बीजिंगसमये २४ सितम्बर् दिनाङ्के विश्लेषकाः सूचितवन्तः यत् क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य सम्भाव्यं अधिग्रहणं क्वालकॉम् इत्यस्य व्यवसायस्य विविधीकरणप्रक्रियायाः त्वरिततां जनयितुं शक्नोति, परन्तु तस्य अर्धचालकनिर्माणव्यापारस्य उपरि भारं स्थापयिष्यति। इन्टेल् इत्यस्य निर्माणकार्यक्रमेषु अद्यापि धनहानिः भवति, तस्य परिवर्तनं वा विक्रयणं वा कठिनं भवितुम् अर्हति ।

अधिग्रहणं विश्वे तीव्रविश्वासविरोधी-परीक्षायाः अपि सामनां करिष्यति यतः अर्धचालक-उद्योगे अद्यपर्यन्तं बृहत्तम-सौदान्तरे महत्त्वपूर्ण-चिप्-कम्पनीद्वयं एकत्र आनयति, स्मार्टफोन-पीसी-सर्वर्-योः वैश्विक-अग्रणीं निर्माति a behemoth that occupies a prominent विपण्यां स्थितिः ।

"क्वालकॉम-इण्टेल्-योः मध्ये अफवाहः सौदाः अनेकेषु मोर्चेषु रोचकः अस्ति तथा च शुद्ध-उत्पाद-दृष्ट्या किञ्चित् अर्थं ददाति यतः तेषु बहुविध-पूरक-उत्पाद-पङ्क्तयः सन्ति" इति संस्थापकः technalysis research इति शोध-संस्था बब् ओ'डॉनेल् अवदत्तस्य वस्तुतः भवितुं सम्भावना अतीव न्यूना भवति ।अपि,क्वालकॉमः सम्पूर्णं इन्टेल्-व्यापारं प्राप्तुम् इच्छति इति असम्भवम्, परन्तु उत्पादव्यापारं फाउण्ड्री-व्यापारात् पृथक् कर्तुं प्रयत्नः अधुना असम्भवः अस्ति ।

अपि च, इन्टेल्-कम्पन्योः विपण्यमूल्यं ९० अरब अमेरिकी-डॉलर्-अधिकं भवति, परन्तु अस्मिन् वर्षे जून-मासस्य २३ दिनाङ्कपर्यन्तं क्वालकॉम्-इत्यस्य केवलं प्रायः ७.७७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां नकदं नगद-समकक्षं च आसीत्, अतः विश्लेषकाः अपेक्षां कुर्वन्ति यत्,सौदानां वित्तपोषणं मुख्यतया स्टॉक् मार्गेण भविष्यति, यत् क्वालकॉम् निवेशकानां धारणाम् भृशं पतला करिष्यति, किञ्चित् चिन्ता च जनयितुं शक्नोति।

विश्लेषकाः अपि सूचितवन्तः यत् इन्टेल् इत्यस्य उदयमानस्य फाउण्ड्री-व्यापारस्य प्रचारार्थं क्वाल्कॉम् इत्यस्य आवश्यकस्य अनुभवस्य अभावः अस्ति । “वयं न जानीमः यत् क्वालकॉम् एतेषां सम्पत्तिनां श्रेष्ठः स्वामिः किमर्थं भविष्यति” इति बर्न्स्टीन् विश्लेषकः स्टेसी रास्गोन् अवदत् “अस्माभिः न मन्यते यत् अन्यः कोऽपि एतान् व्यवसायान् वास्तवतः चालयितुम् इच्छति तथा च एतान् पूर्णतया परित्यक्तुं राजनैतिकदृष्ट्या सम्भवं नास्ति व्यवसायाः (अमेरिकासर्वकारः तस्य विरोधं कर्तुं शक्नोति)” (लेखकः/xiao yu)।

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।