समाचारं

झाङ्ग झिझेन् डर्बी-क्रीडायां विजयं प्राप्य स्वस्य करियरस्य प्रथमवारं भ्रमणस्य अन्तिमपर्यन्तं गच्छति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चेन लिंग्यान

झांग झिझेन् (सिन्हुआ न्यूज एजेन्सी फाइल फोटो)

२३ सितम्बर्-मासस्य रात्रौ एटीपी-हाङ्गझौ-ओपन-क्रीडायाः सेमीफाइनल्-क्रीडायां "चाइना-डर्बी"-क्रीडायाः कारणात् बहूनां प्रशंसकानां ध्यानं आकर्षितम् । अन्ते १ घण्टा ४० निमेषेभ्यः अनन्तरं झाङ्ग झिझेन् बुयुन्चाओकेट् इत्यस्य ७-६ (३), ६-४ इति स्कोरेन पराजितवान् ।

झाङ्ग ज़िझेन्, बुयुन्चाओकेट् च द्वौ अपि सशक्तसर्व्स्, उत्तम आधाररेखा कौशलं च धारयन्तः खिलाडयः सन्ति अस्य क्रीडायाः दृश्यं तु अत्यन्तं रोमाञ्चकारी अस्ति । क्रीडायाः आरम्भादेव तौ परस्परं शिरःशिरः गतवन्तौ, स्फुलिङ्गाः उड्डीयन्ते स्म ।

प्रथमे सेट् मध्ये उभयपक्षेण सर्व्वं निर्वाहितम्, स्कोरः ६-६ इति बद्धः अभवत् । क्रीडा टाई-ब्रेक्-मध्ये प्रविष्टा, तथा च द्वौ भारी-सर्वरौ भयंकररूपेण युद्धं कृतवन्तौ, अस्मिन् क्षणे बुयुन्चाओकेट्-इत्यस्य द्विगुण-दोषः टाई-ब्रेक्-क्रीडायाः मोक्षबिन्दुः अभवत् तथा प्रथमं सेट् जित्वा।

buyunchaokete (सिन्हुआ न्यूज एजेन्सी file photo)

द्वितीयसेट् मध्ये पुनः पक्षद्वयं क्रमेण बिन्दवः प्राप्तवन्तौ । ३-३ इति बराबरीम् अवाप्त्वा झाङ्ग ज़िझेन् बुयुन्चाओकेट् इत्यस्य सर्व् इत्यत्र सर्व् भङ्गस्य अवसरं स्वीकृत्य स्कोरः ४-३ इति अभवत् । तदनन्तरं झाङ्ग झिझेन् इत्यस्य सेवाक्रीडायां एकदा बुयुन्चाओकेट् इत्यस्मै ब्रेक प्वाइण्ट् प्राप्तः, परन्तु महत्त्वपूर्णक्षणे झाङ्ग झीझेन् इत्यनेन अद्यापि उच्चगुणवत्तायुक्तस्य सर्व् इत्यस्य उपरि अवलम्ब्य सर्व् इत्यस्य निर्वाहः कृतः, येन स्कोरः ५-३ इति अभवत्

बुयुन्चाओकेट् इत्यस्य पक्षे दबावः आसीत् । अस्मिन् क्रीडने झाङ्ग ज़िझेन् दया न दर्शितवान्, पङ्क्तिबद्धरूपेण त्रीणि मेल-अङ्कानि प्राप्तवान्, तथा च मेल-अङ्कान् प्रत्यक्षतया नगदं कृत्वा द्वितीयं सेट् ६-४ इति स्कोरेन जित्वा सम्पूर्णे क्रीडायां विजयं सुरक्षितवान्

झाङ्ग झिझेन् क्रीडायाः अनन्तरं अवदत् यत् सः गतवर्षे एशियाईक्रीडायां पुरुषाणां एकलविजेतृत्वं प्राप्तवान् अस्मिन् वर्षे च हाङ्गझौ ओपनक्रीडायां सफलतया अन्तिमपक्षं प्राप्तवान् यत् सः बुयुन्चाओकेट् इत्यस्य अपि प्रशंसाम् अकरोत् ) बुयुन्चाओकेट् अद्य अतीव उत्तमं क्रीडितवान्, केषुचित् पक्षेषु मम अपेक्षया अपि श्रेष्ठः” इति ।

आँकडा दर्शयति यत् झाङ्ग झिझेन् क्रीडायां १० ऐस् मारितवान्, प्रथम-सर्व-स्कोरिंग-दरस्य दृष्ट्या झाङ्ग-झिझेन्-इत्यस्य अपेक्षया अधिकं, द्वितीय-सर्व-स्कोरिंग्-दरस्य दृष्ट्या अपि अधिकः आसीत्, बुयुन्चाओकेट्-चाओकेट्-इत्यस्य प्रदर्शनं उत्तमं कृतम्

उल्लेखनीयं यत् २३ तमे दिनाङ्के एटीपी चेङ्गडु ओपन इत्यस्मिन् शाङ्ग जुन्चेङ्गः अपि सेमीफाइनल्-क्रीडायां अन्तिमपर्यन्तं गतः एवं प्रकारेण चीनीयपुरुष-टेनिस्-दलेन नूतनः अभिलेखः स्थापितः : प्रथमवारं तस्मिन् एव सप्ताहे द्वौ पुरुषौ चीनीयपुरुषटेनिस्क्रीडकौ भ्रमणस्य पुरुषैकलक्रीडायाः अन्तिमस्पर्धायां प्रविष्टौ ।

चीनीयपुरुषटेनिसदलेन प्राप्तानां नूतनानां सफलतानां विषये झाङ्ग ज़िझेन् "बृहद्भ्राता" इति नाम्ना अवदत् यत्, "वयं निरन्तरं परिश्रमं करिष्यामः, यथाशक्ति च करिष्यामः!

एतत् प्रथमवारं यत् झाङ्ग ज़िझेन् भ्रमणस्य अन्तिमपक्षं प्राप्तवान् २४ तमे दिनाङ्के सायं भवितुं शक्नुवन्तः अन्तिमपक्षे सः क्रोएशियादेशस्य दिग्गजेन सिलिच् इत्यनेन सह चॅम्पियनशिपस्य कृते स्पर्धां करिष्यति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया