समाचारं

जूपु काउण्टी शेङ्गडा विद्यालये परिसरस्य परितः दुकानानां प्रबन्धनविषये विशेषसमागमः अभवत्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

new hunan client news on september 23 (संवाददाता हे जिलु) परिसरस्य परितः दुकानानां व्यापारक्रमं अधिकं मानकीकृत्य परिसरस्य परितः वातावरणं शुद्धं कर्तुं 20 सितम्बरस्य प्रातःकाले xupu county shengda school इत्यनेन विशेषसमागमः आयोजितः परिसरस्य परितः दुकानानां प्रबन्धनम् .
विद्यालयस्य पार्टीशाखायाः सचिवः झेङ्ग गाओहुआ मानकीकृतभण्डारसञ्चालनस्य परिसरपर्यावरणशासनस्य च निकटसम्बन्धे बलं दत्तवान्, भण्डारसञ्चालकानां दायित्वं च स्पष्टीकृतवान्। सः अवदत् यत् विद्यालयः परिसरस्य परितः वातावरणे अविचलतया सुधारं करिष्यति तथा च छात्राणां स्वस्थवृद्धिं संयुक्तरूपेण सुनिश्चित्य विभिन्नविभागैः, दुकानैः च सह कार्यं कर्तुं उत्सुकः अस्ति।
लुफेङ्ग-नगरस्य उपमेयरः शु वेन् इत्यनेन विद्यालयैः, सर्वकारीयविभागैः, दुकानैः, सम्बद्धैः पक्षैः च सहकार्यं सुदृढं कृत्वा परिसरस्य परितः संयुक्तरूपेण उत्तमं वातावरणं निर्वाहयितुम् संयुक्तबलस्य निर्माणं करणीयम् इति बोधितम्। तस्मिन् एव काले प्रासंगिकविभागाः अवैधव्यापारक्रियाकलापानाम् अन्वेषणं दण्डं च तीव्रं कुर्वन्तु तथा च परिसरसुरक्षां प्रभावितं कुर्वन्तः व्यवहाराः भृशं दमनं कुर्वन्तु।
सभायाः अन्ते परिसरस्य परितः दुकानानां संचालकाः निष्ठया संचालनस्य प्रतिबद्धतापत्रे हस्ताक्षरं कृतवन्तः, यत्र गम्भीरतापूर्वकं प्रतिज्ञा कृता यत् ते प्रासंगिकविनियमानाम् सचेतनतया पालनं करिष्यन्ति तथा च विद्यालयात् प्रासंगिकविभागेभ्यः च पर्यवेक्षणं निरीक्षणं च सक्रियरूपेण स्वीकुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया