समाचारं

विदेशमन्त्रालयः प्रतिवदति स्म यत् एतत् बकवासः, अमेरिकीमाध्यमाः अपि एतत् न विश्वसन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
ब्लूमबर्ग् न्यूज् इत्यस्य एकः संवाददाता पृष्टवान् यत् गतसप्ताहस्य समाप्तेः अमेरिकादेशे अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः मध्ये आयोजिते "चतुष्पक्षीयतन्त्रम्" इति शिखरसम्मेलने अमेरिकीराष्ट्रपतिः बाइडेन् चीनदेशस्य विषये काश्चन टिप्पण्याः कृतवान्। अस्मिन् विषये विदेशमन्त्रालयस्य का टिप्पणी अस्ति ?
लिन् जियान् इत्यनेन दर्शितं यत् "चतुष्पक्षीयतन्त्रम्" अमेरिकी "भारत-प्रशांतरणनीति" इत्यस्मिन् क्षेत्रे प्राथमिकनेतृत्वतन्त्ररूपेण स्थितम् अस्ति तथा च चीनदेशं नियन्त्रयितुं अमेरिकी-आधिपत्यं निर्वाहयितुम् अमेरिका-देशस्य कृते एकं साधनम् अस्ति "भारत-प्रशांत-रणनीतिः" "चीन-धमकी" इत्यस्य प्रचारं कृत्वा चीन-देशस्य बहिष्कारं निरोधं च कर्तुं सर्वसम्मतिं निर्मातुं प्रयतते, समुद्री-सम्बद्धेषु विषयेषु सैन्य-सुरक्षा-सहकार्यं संग्रहीतुं प्रयतते च अभिप्रायः पद्धतयः च सम्यक् समानाः सन्ति
"अमेरिकादेशः निरन्तरं वदति यत् चीनदेशं लक्ष्यं न करोति, परन्तु शिखरसम्मेलने प्रथमः विषयः चीनदेशः अस्ति, शिखरसम्मेलने अद्यापि प्रत्येकं मोडने चीनदेशस्य विषये चर्चा भवति। एतत् मुक्तनेत्रैः असत्यं वदति, अमेरिकनमाध्यमाः अपि न विश्वसन्ति it" इति लिन् जियान् अवदत् ।
सः अवदत् यत् चीनदेशः सर्वदा एव अवदत् यत् देशानाम् सहकार्यं तृतीयपक्षं प्रति न भवितव्यम्, तृतीयपक्षस्य हितस्य हानिः किं पुनः। कोऽपि क्षेत्रीयः उपक्रमः क्षेत्रस्य सामान्यप्रवृत्तेः अनुरूपं भवितुमर्हति, क्षेत्रीयशान्तिं, स्थिरतां, समृद्धिं च प्रवर्धयति । एकं बन्दं अनन्यं च "लघुवृत्तं" एकत्र स्थापयित्वा क्षेत्रीयदेशानां मध्ये परस्परविश्वासं सहकार्यं च क्षीणं करणं एशिया-प्रशांतस्य शान्तिं, विकासं, सहकार्यं, समृद्धिं च अन्वेष्टुं प्रवृत्तेः विरुद्धं भवति
अमेरिकादेशः "आधिपत्यं निर्वाहयितुम् चीनं च नियन्त्रयितुं" स्वस्य आकर्षणं त्यक्त्वा, क्षेत्रीयदेशानां साधनरूपेण उपयोगं त्यक्त्वा, विभिन्नानां "लघुवृत्तानां" सामरिक-आशयानाम् श्वेत-प्रक्षालनं, सौन्दर्यीकरणं च त्यक्त्वा, "सुदृढीकरणं न प्रयतेत" इति स्वस्य वचनं कार्यान्वितव्यम् alliances against china." अन्यदेशानां सामरिकसुरक्षाहितस्य, एशिया-प्रशांतस्य जनानां कल्याणस्य च व्ययेन व्यक्तिगतलाभान् अन्वेष्टुं न।

स्रोतः|बीजिंग दैनिक ग्राहक

प्रतिवेदन/प्रतिक्रिया