समाचारं

एकस्मिन् एव समये १६ वर्गमीटर् विमानस्य भागानां "मुद्रणं" कथं करणीयम् ?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आक्सीजन-रहिते सीलबद्धे गुहायां चत्वारि नोजलाः धातुचूर्णं निष्कासयन्ति, यत् उच्चतापमानेन लेजरैः तत्क्षणमेव द्रवति नोजलस्य सीएनसी-गति-अन्तर्गतं धातु-स्तराः सञ्चिताः भवन्ति, जटिलभवनं च निर्मातुं केवलं दर्जनशः घण्टाः भवन्ति १६ वर्गमीटर् क्षेत्रफलेन बृहत् टाइटेनियम मिश्रधातुघटकानाम् आकृतौ कुशलतापूर्वकं निर्माणं कर्तुं शक्यते ।
इदं वास्तविकं दृश्यं यत् बीजिंग युडिंग् एडिटिव् मैन्युफैक्चरिंग रिसर्च इन्स्टिट्यूट् कम्पनी लिमिटेड् (अतः परं "युडिंग् एडिटिव्" इति उच्यते) इत्यस्य कार्यशालायां घटितम्, यत् बृहत् धातुघटक एडिटिव् निर्माणार्थं राष्ट्रियइञ्जिनीयरिङ्ग प्रयोगशालायाः परिणामानां औद्योगिकीकरणस्य आधारः अस्ति बेइहाङ्ग विश्वविद्यालयस्य . “धातु 3d मुद्रण प्रौद्योगिकी केवलं प्रमुख औद्योगिकस्य बृहत्-परिमाणस्य जटिलस्य च प्रमुख-भार-धारक-संरचनानां पूर्णतायै उच्च-प्रदर्शन-सङ्गणकस्य, उच्च-सटीक-लेजर-शिरस्य समुच्चयस्य, बृहत्-परिमाणस्य धातु-घटक-संयोजक-निर्माणस्य cnc यांत्रिक-मञ्चस्य च उपयोगं करोति विमानं, इञ्जिनं, गैस-टरबाइनं च इत्यादीनि उपकरणानि द्रुतगतिना उत्पादनम्।" युडिंग् एडिटिव् इत्यस्य प्रभारी व्यक्तिः पत्रकारैः सह अवदत्।
धातु लेजर योजकनिर्माणप्रौद्योगिक्याः मूलं (सामान्यतया धातु 3d मुद्रणप्रौद्योगिकी इति प्रसिद्धम्) सङ्गणकनियन्त्रितलेजरस्य उपयोगेन स्तरं स्तरं स्कैनिङ्गं कर्तुं, समकालिकरूपेण परिवहनं कृतं मिश्रधातुचूर्णं वा तारं वा पिघलितुं, स्तरं स्तरं त्रिविमजटिलघटकानाम् वर्धनं च भवति, तेन उच्चगुणवत्तायुक्तधातुभागानाम् विभिन्नाकारानाम् निर्माणम् । धातु 3d मुद्रणस्य उच्च-तापमान-गलन-स्फटिकीकरण-प्रक्रियायाः बुद्धिमान् नियन्त्रणस्य आधारेण "पारम्परिक-कास्टिंग्-फोर्जिंग-प्रौद्योगिकी प्रसंस्करण-आकारस्य सीमां भङ्गयितुं कठिनम् अस्ति" तथा "बृहत्-घटकानाम्" इत्यादीनां समस्यानां समाधानस्य नूतनः उपायः अस्ति जटिलरचनायुक्तानां धातुसामग्रीणां एकरूपसंरचना, बनावटं च सुनिश्चितं कर्तुं कठिनं भवति"।
"एकस्य विशालस्य विमानस्य धडस्य बृहत् टाइटेनियममिश्रधातुभारवाहकचतुष्कोणं उदाहरणरूपेण गृह्यताम्। बृहत्तमस्य भागस्य बाह्यक्षेत्रं प्रायः १० वर्गमीटर् अधिकं भवति। पारम्परिकधातुविज्ञानस्य ढलाई-जाल-प्रौद्योगिक्याः उपयोगेन, अपि च सुपर-बृहत् जाली-यन्त्रेण सह a pressure of 80,000 tons cannot directly प्रसंस्करणं केवलं बहुषु लघुभागेषु विभक्तुं शक्यते ततः प्रसंस्करणस्य अनन्तरं एकत्र स्प्लिस कर्तुं शक्यते तथापि धातु 3d मुद्रणं प्रत्यक्षतया योजकरूपेण निर्मितुं शक्यते, यत् भागानां संख्यां बहु न्यूनीकरोति, संरचनात्मकं भारं महत्त्वपूर्णतया न्यूनीकरोति, बलं विशेषतः कठोरतायां महतीं सुधारं करोति, सामग्रीयाः उपभोगं प्रसंस्करणसमयं च ८०% न्यूनीकरोति।" इति प्रभारी व्यक्तिः अवदत्।
वस्तुतः धातु 3d मुद्रणप्रौद्योगिक्याः उद्भवः न केवलं निर्माणप्रौद्योगिक्यां नवीनता, अपितु पारम्परिकनिर्माणसंकल्पनानां विध्वंसः अपि अस्ति
चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः, बीजिंग-विश्वविद्यालयस्य वायुयान-अन्तरिक्ष-विज्ञानस्य प्राध्यापकः, बृहत् धातु-घटकानाम् एडिटिव्-निर्माणस्य राष्ट्रिय-इञ्जिनीयरिङ्ग-प्रयोगशालायाः निदेशकः च वाङ्ग हुआमिङ्ग् इत्यनेन उक्तं यत् धातुचूर्णस्य प्रत्येकं स्तरं द्रवयितुं लेजरस्य सटीकं नियन्त्रणं कृत्वा धातु 3d मुद्रण प्रौद्योगिकी सामग्रीयाः सूक्ष्मसंरचनायाः रासायनिकसंरचनायाः च साक्षात्कारं करोति सटीकनियन्त्रणम्। एषा प्रौद्योगिकी न केवलं अनुप्रयोगे अधिककुशलं व्यय-प्रभाविणीं च निर्माणप्रक्रियाम् अवाप्तुम् अर्हति, अपितु नूतनमिश्रधातुनां प्रगलनकाले सामग्रीनां एकरूपवितरणस्य पारम्परिकसमस्यां च प्रत्यक्षतया चूर्णं द्रवयित्वा प्रसंस्करणं कृत्वा अपि दूरीकर्तुं शक्नोति एतेन न केवलं सुनिश्चितं भवति यत् बृहत्धातुघटकानाम् आन्तरिकगुणाः सूक्ष्मकणिकाः, सघनसंरचना, एकरूपसंरचना च सन्ति, तथा च गुणात्मकरूपेण तेषां कार्यक्षमतायाः उन्नतिः भवति, अपितु लेजरगलनप्रक्रियायां अत्यन्तं उच्चतापमानस्य स्फटिकीकरणस्य च परिस्थितेः उपयोगेन नूतनेन सह नूतनानां धातुसंरचनानां विकासः भवति रासायनिक रचनाएँ।
“यदि पारम्परिकधातुविज्ञानं मिश्रितविषमसामग्रीणां घटः अस्ति, तर्हि 3d मुद्रणं अति-उच्चगति-सूक्ष्म-शुद्धिकरण-सदृशं भवति, यत् पूर्णतया एकरूप-सामग्रीभिः सह सजातीयं स्लरीं प्राप्तुं शक्नोति, अत्यन्तं सघन-बनावटेन च सामग्रीः ये क्रमेण प्रक्रियासीमानां सम्मुखीभवन्ति परन्तु तेषां कार्यक्षमतायाः आवश्यकताः वर्धमानाः सन्ति, 3d मुद्रणं नूतनानि सफलतानि आनयिष्यति इति अपेक्षा अस्ति।" वाङ्ग हुआमिंग् अवदत्।
धातु 3d मुद्रणप्रौद्योगिक्याः सफलप्रयोगः न केवलं उच्चस्तरीयनिर्माणक्षेत्रे मम देशस्य स्वतन्त्रं नवीनताक्षमतां वर्धयति, अपितु नूतनसामग्रीणां नूतनप्रक्रियाणां च अनुसन्धानविकासविकासयोः मम देशस्य सामर्थ्यं अपि प्रदर्शयति।
"उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च निकटसमायोजनस्य दीर्घकालीनप्रयत्नानां च माध्यमेन मम देशेन धातु 3d मुद्रणं तथा च उच्चप्रदर्शनस्य बृहत्-परिमाणस्य प्रमुखघटकानाम् अभियांत्रिकी-अनुप्रयोगः इत्यादीनां मूल-मुख्य-प्रौद्योगिकीनां माध्यमेन विश्वे अग्रणीत्वं कृतम् अस्ति प्रमुख एयरोस्पेस् उपकरणम्।अधिक महत्त्वपूर्णं यत्, 3d मुद्रणं एकं प्रमुखं उपकरणम् अस्ति नवीनधातुसंरचनात्मकसामग्रीणां उच्चप्रदर्शनयुक्तानां च बृहत्परिमाणस्य घटकानां कुशलं, हरितं, न्यूनलाभयुक्तं च उत्पादनं नूतनं मार्गं उद्घाटितवान् अस्ति तथा च यथार्थतया नूतनं उत्पादकता अस्ति ," इति वाङ्ग हुआमिङ्ग् अवदत् ।
भविष्यं दृष्ट्वा 3d मुद्रणप्रौद्योगिक्याः अद्यापि वृद्धेः विस्तृतं स्थानं वर्तते । किआन्झान उद्योगसंशोधनसंस्थायाः विमोचितस्य "2024 तमे वर्षे चीनस्य 3d मुद्रणउद्योगस्य पैनोरमा" इत्यस्य अनुसारं, विद्यमानपरिदृश्येषु 3d मुद्रणउत्पादानाम् अनुप्रयोगपरिमाणस्य अग्रे विस्तारेण सह, नवीनपरिदृश्यानां नूतनानां अनुप्रयोगानाञ्च निरन्तरविकासेन च, अपेक्षा अस्ति यत् in the next six years, china 3d मुद्रण उद्योगस्य परिमाणं तीव्रगत्या वर्धमानं भविष्यति। चीनस्य 3d मुद्रणसाधनानाम् बाजारस्य आकारः २०२९ तमे वर्षे १२० अरब युआन् अधिकः भविष्यति इति अपेक्षा अस्ति, यत्र २०२४ तः २०२९ पर्यन्तं चक्रवृद्धिवार्षिकवृद्धिः प्रायः १९.५% भविष्यति
"3d मुद्रणप्रौद्योगिक्याः क्षेत्रे चीनस्य नेतृत्वं संयोगः नास्ति।" yuding additive, इदं चीनस्य गहनं निर्माणमूलम् अस्ति यत् 3d मुद्रणस्य अनुप्रयोगपुनरावृत्त्यर्थं पर्याप्तं स्थानं प्रदाति, तथा च नूतना प्रौद्योगिकी प्रयोगशालातः उद्योगं प्रति सफलतया गन्तुं शक्नोति। एषा प्रौद्योगिकी न केवलं उत्पादानाम् निर्माणदक्षतां कार्यक्षमतां च सुधारयितुं शक्नोति, अपितु विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धयितुं शक्नोति, देशस्य उच्चस्तरीय-उपकरण-निर्माण-उद्योगाय दृढं समर्थनं प्रदाति |. (संवाददाता युआन क्षियाओकाङ्ग) २.
स्रोतः आर्थिक सूचना दैनिक
प्रतिवेदन/प्रतिक्रिया