समाचारं

अनेकाः यात्राः विक्रीताः! हाङ्गझौ-नगरं गन्तुं गन्तुं च एताः दिशः लोकप्रियाः सन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

trendy news इति
राष्ट्रियदिवसस्य अवकाशः शीघ्रमेव आगच्छति, अवकाशस्य प्रथमदिने रेलयानस्य टिकटं विक्रयणार्थं गतं बहुषु लोकप्रियदिशि रेलयानस्य टिकटं शीघ्रमेव विक्रीयते, यत् अस्मिन् "राष्ट्रीयदिवसस्य" अवकाशकाले यात्रायाः लोकप्रियतां दर्शयति।
रेलटिकटस्य १५ दिवसीयपूर्वविक्रयकालस्य अनुसारं यात्रिकाः २३ सितम्बर् दिनाङ्के रेलवे १२३०६ जालपुटेन अथवा मोबाईलग्राहकद्वारा ७ अक्टोबर् (अवकाशस्य अन्तिमदिने) रेलटिकटं क्रेतुं शक्नुवन्ति
विभिन्नेषु रेलस्थानकेषु ऑनलाइनटिकटविक्रयस्य आरम्भसमयः भिन्नः भवति ।
हाङ्गझौ क्षेत्रं उदाहरणरूपेण गृहीत्वा, हाङ्गझौतः अन्यनगरेभ्यः प्रतिगमनरेलटिकटेषु हाङ्गझौ-स्थानकं, हाङ्गझौ-पूर्वस्थानकं, हाङ्गझौ-पश्चिमस्थानकं, हाङ्गझौ-दक्षिणस्थानकं, फुयाङ्ग-स्थानकं, फुयाङ्ग-पश्चिमं, टोङ्गलु-स्थानकं, टोङ्गलू-पूर्वस्थानकं, जियाण्डे-स्थानकं, किआण्डाओ-सरोवरं च सन्ति स्टेशन, विक्रयस्य आरम्भसमयः १०:३० वादनम् अस्ति ।
रेलवे 12306 एप्लिकेशन स्क्रीनशॉट
शाङ्घाईनगरस्य प्रत्येकस्य रेलस्थानकस्य विक्रयप्रारम्भसमयः हाङ्गझौनगरस्य विक्रयप्रारम्भसमयात् भिन्नः भवति ।, शङ्घाई hongqiao स्टेशनस्य नूतनः टिकटविक्रयसमयः 13:30, तथा च shanghai station, shanghai south railway station, shanghai west railway station इत्येतयोः नूतनः टिकटविक्रयसमयः 14:30 अस्ति
राष्ट्रदिवसस्य अवकाशकाले यदि भवान् अन्यनगरात् हाङ्गझौ-नगरं प्रत्यागच्छति तर्हि भवतः यात्रायाः विलम्बं परिहरितुं यदा स्थानीयरेलटिकटस्य पूर्वविक्रयः आरभ्यते तस्मिन् समये ध्यानं दातुं स्मर्यताम्
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले रेलयानयानं २९ सितम्बर् दिनाङ्के आरभ्य ८ अक्टोबर् दिनाङ्के समाप्तं भविष्यति, यत् १० दिवसान् यावत् स्थास्यति।
रेलमार्गस्य बृहत् आँकडाविश्लेषणस्य अनुसारं अक्टोबर्-मासस्य प्रथमदिनाङ्कः यात्रिकाणां प्रवाहस्य शिखरदिवसः भविष्यति, यत्र यात्रिकाणां संख्या २१ मिलियनं अधिका भविष्यति इति अपेक्षा अस्ति । अस्मिन् वर्षे राष्ट्रियदिवसः पर्यटकानाम्, पारिवारिकभ्रमणस्य, छात्राणां च प्रवाहः परस्परं सम्बद्धः, आच्छादितः च भवति, रेलमार्गस्य यात्रिकाणां प्रवाहः उच्चस्तरं निर्वाहयिष्यति इति अपेक्षा अस्ति, यत् "आदौ अन्ते च अधिकदीर्घदूराणि, अनेके च" इति लक्षणं दर्शयति मध्ये लघु- मध्यम-दूरता" इति । कतिपयेषु कालखण्डेषु खण्डेषु च यात्रिकाणां प्रवाहः अत्यन्तं सान्द्रः भवति ।
रेलमार्गस्य राष्ट्रियदिवसस्य अवकाशपरिवहनस्य समये,लोकप्रियप्रस्थाननगरेषु मुख्यतया बीजिंग, शङ्घाई, ग्वाङ्गझौ, चेङ्गडु, शेन्झेन्, हाङ्गझौ, वुहान, क्षियान्, नानजिंग, चोङ्गकिंग् च सन्ति; , झेङ्गझौ, चाङ्गशा च ।
रेलवे 12306 एप्लिकेशन स्क्रीनशॉट
अद्य प्रातः प्रायः १०:४५ वादने chao news इति संवाददाता 12306app इति क्रमेण पश्यन् दृष्टवान् यत्,७ अक्टोबर् दिनाङ्के दिने नानजिङ्ग्-नगरात् हाङ्गझौ-नगरं प्रति रेलयानस्य टिकटं मूलतः विक्रीतम् अस्ति, प्रातः ७:३० वादनात् पूर्वं सायं ९:३० वादनानन्तरं च केषाञ्चन रेलयानानां टिकटं केवलं केचन अवशिष्टाः सन्ति ।
अवकाशस्य अन्तिमदिवसःनान्चाङ्गतः हाङ्गझौ-नगरं प्रति प्रत्यागमनस्य रेलयानस्य टिकटम् अपि अतीव लोकप्रियम् अस्ति, अक्टोबर् ७ दिनाङ्के नान्चाङ्ग पूर्वतः हाङ्गझौ वेस्ट् यावत् प्रातः ८:२५ वादने केवलं g4374 रेलयानानि सन्ति अद्यापि रात्रौ १०:२५ वादनस्य अनन्तरं रेलयानानां टिकटानि अवशिष्टानि सन्ति, दिने सर्वाणि रेलयानानि विक्रीताः सन्ति ।
tang xinyan द्वारा डेटा मानचित्र फोटो
हाङ्गझौ-नगरात् अन्यनगरेषु प्रत्यागमन-रेलयानस्य टिकटस्य विक्रयः अपि उष्णः अस्ति ।काश्चन लोकप्रियाः पङ्क्तयः "सेकेण्ड्-मात्रेषु रिक्ताः" भवन्ति ।प्रातः ११ वादनपर्यन्तं हाङ्गझौ-नगरात् चाङ्गशा, हुआङ्गशान् इत्यादिषु स्थानेषु अवकाशस्य अन्तिमदिवसस्य अधिकांशं रेलयानस्य टिकटं विक्रीतम् अस्ति, केषाञ्चन रेलयानानां टिकटं केवलं कतिपयानि एव अवशिष्टानि सन्ति
ज्ञातव्यं यत् केचन यात्रिकाः रेलयानस्य टिकटं न प्राप्तवन्तः, अतः तेषां मनसि "ह्रस्वं रेलयानं क्रीत्वा दीर्घं रेलयानं गृहीत्वा" इति विचारः आगतवान्, अर्थात् ते आगत्य रेलयानात् न अवतरन्ति स्म टिकटे विरामं कृत्वा गन्तव्यस्थानं प्रति सवारीं कुर्वन्ति स्म । रेलविभागेन स्मरणं कृतं यत् "ह्रस्वं क्रीत्वा दीर्घकालं गृह्णीयात्" इति न प्रशस्तं, येन रेलयानानां सामान्यपरिवहनक्रमः प्रभावितः भविष्यति, अतिसङ्ख्यायाः कारणं भविष्यति, गम्भीरप्रकरणेषु परिचालनसुरक्षायाः अपि खतरा भविष्यति
यदि अहं पुनरागमनस्य रेलयानस्य टिकटं न प्राप्नोमि तर्हि किं कर्तव्यम् ? रेलविभागः प्रतीक्षासूचीकृतटिकटक्रयणानुरोधानाम् माध्यमेन वास्तविकसमये यात्रिकयात्रामागं ग्रहीतुं शक्नोति, तथा च परिवहनक्षमतां यथोचितरूपेण वर्धयिष्यति।यदि भवान् राष्ट्रदिवसस्य अवकाशे टिकटं न गृहीतवान् तर्हिनूतनरेलसूचनायाः विषये ज्ञातुं भवान् समये एव 12306 इति जालपुटं ताजगीं कर्तुं शक्नोति येन भवान् यथाशीघ्रं तत् क्रेतुं शक्नोति। तदतिरिक्तं ये यात्रिकाः प्रत्यक्षरेलटिकटं न गृहीतवन्तः ते स्थानान्तरणं कृत्वा यात्रां कर्तुं प्रयतन्ते ।
चाओझोउ न्यूज रिपोर्टर चेन् वी
प्रभारी सम्पादकः : डोंग जिओले
प्रतिवेदन/प्रतिक्रिया