समाचारं

दलङ्ग-वीथिकायां २०२४ तमे वर्षे राष्ट्रियरक्षाशिक्षादिवसस्य आयोजनं भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयरक्षायाः कार्ये जनस्य सहभागितायाः अधिकं वर्धनार्थं शेन्झेन्-नगरस्य लोङ्गहुआ-मण्डलस्य दलाङ्ग-वीथिस्य सशस्त्रसेना-विभागेन अद्यैव "राष्ट्रीय-रक्षा-शिक्षा-दिवसः" इति कार्यक्रमः आयोजितः, यस्य उद्देश्यं सामान्यजनानाम् राष्ट्रिय-अवधारणायाः वर्धनार्थं मार्गदर्शनं कृतम् रक्षां कुर्वन्तु तथा च निवासिनः युवानः च राष्ट्ररक्षायाः समीपं गन्तुं राष्ट्ररक्षायाः अनुरागं च प्रोत्साहयन्तु, राष्ट्ररक्षायां स्वं समर्पयन्तु।
आयोजनस्य दिने दलाङ्ग-मजदूर-चतुष्कस्य उष्णवातावरणे निवासिनः एकत्रिताः आसन् । सशस्त्रसेनामन्त्रालयस्य कर्मचारिभिः आधुनिक-इतिहासस्य समीक्षा, सैन्यसेवानां पङ्क्तिपरिचयः, शीर्षदशनायकानां आदर्शानां च कृत्यानां प्रदर्शनम् इत्यादीनि प्रदर्शनीक्षेत्राणां सङ्ख्या सावधानीपूर्वकं व्यवस्थापिता चित्राणि ग्रन्थाः च सजीवव्याख्यानानि च, निवासिनः आधुनिकचीनस्य सैन्यशक्तेः उदयस्य विकासस्य च गहनबोधं प्राप्तुं शक्नुवन्ति, दर्शयति देशस्य विकासप्रक्रियायां कष्टानि कठिनताश्च राष्ट्रियरक्षायाः कृते जनस्य अवगमनं समर्थनं च गभीरं कृतवन्तः।
आयोजनस्य मजेदारं शैक्षिकं च स्वरूपं वर्धयितुं आयोजनस्थले अन्तरक्रियाशीललिङ्कानि अपि स्थापितानि, येन निवासिनः राष्ट्ररक्षाज्ञानं ज्ञातुं, सैन्यशिबिरसंस्कृतेः अनुभवं कर्तुं, राष्ट्रियरक्षाशिक्षायाः महत्त्वं अधिकतया अवगन्तुं, राष्ट्ररक्षां वर्धयितुं च शक्नुवन्ति स्म शिथिले सुखदवातावरणे जागरूकता। निवासिनः अवदन् यत् अस्मिन् राष्ट्ररक्षाशिक्षादिवसस्य आयोजनेन देशस्य विकासप्रक्रियायां कष्टानि, गौरवं च गभीररूपेण अनुभूयन्ते।
तदनन्तरं दलङ्ग-वीथिका राष्ट्ररक्षाशिक्षाक्रियाकलापानाम् सामग्रीं रूपं च समृद्धं करिष्यति, जनानां राष्ट्ररक्षाजागरूकतां निरन्तरं वर्धयिष्यति, राष्ट्ररक्षाशिक्षायाः सशक्तं वातावरणं निर्मास्यति, राष्ट्ररक्षाशिक्षायाः हृदयेषु गभीरं जडं भवितुं साहाय्यं करिष्यति च जनानां ।
पाठ एवं चित्र丨ली वी, लियू शान, झांग जियाकी
प्रतिवेदन/प्रतिक्रिया