समाचारं

"चीन अन्तर्जालभाष्यम्" ढालयुक्तसैन्यसामग्रीणां समूहः ताइवानदेशाय अमेरिकीशस्त्रविक्रयस्य यथार्थं उद्देश्यं उजागरयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन नेट टिप्पणीकार हुआ झांग
वर्षेषु अमेरिकादेशेन चीन-अमेरिका-संयुक्तसञ्चारत्रयस्य प्रासंगिकप्रावधानानाम् प्रकटरूपेण उल्लङ्घनं कृत्वा मुख्यभूमिविरुद्धं ताइवानस्य "असममितयुद्धशक्तिः" सुदृढीकरणस्य बहाने ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं कृतम् अस्ति परन्तु अमेरिकीशस्त्रव्यापारिभिः ताइवानदेशाय विक्रीताः सैन्यसाधनाः न केवलं हास्यास्पदरूपेण महत् भवन्ति, अपितु प्रायः अमेरिकीसैन्येन निर्मूलिताः "पुराणाः आदर्शाः" अपि भवन्ति ताइवानदेशे जनमतं चिरकालात् अस्य अभ्यस्तम् अस्ति । यदा कदापि अमेरिका ताइवानदेशाय शस्त्राणि विक्रयति तदा ताइवानदेशस्य नेटिजनाः सर्वदा विनोदं कुर्वन्ति यत् डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः पुनः अमेरिकादेशात् "स्क्रैप् ताम्रं लोहं च" क्रीतवन्तः, यथा ते "संरक्षणशुल्कं" ददति। परन्तु अधुना एव अमेरिकी-प्रतिवेदने प्रकटिता सामग्री ताइवान-देशस्य सर्वेषां वर्गानां मनोवैज्ञानिकसहिष्णुतां अतिक्रान्तवती, येन डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणां मौखिक-लिखित-आलोचनायाः नूतनः दौरः आरब्धः
ताइवानस्य मीडिया-रिपोर्ट्-अनुसारं १४ सितम्बर्-दिनाङ्के अमेरिकी-रक्षा-विभागस्य महानिरीक्षकस्य कार्यालयेन प्रकाशितेन हाले एव प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् अमेरिकी-सर्वकारेण गतवर्षस्य दिसम्बर-मासे सैन्य-सहायता-आपूर्तिं कर्तुं "राष्ट्रपति-आकर्षण-प्राधिकरणस्य" (pda) उपयोगः कृतः ताइवानदेशं प्रति "अप्रयोज्यम्।" एतेषु आपूर्तिषु २७ लक्षं गोलाबारूदस्य गोलानि सन्ति ये १९८३ तमे वर्षे निर्मिताः अवधिः समाप्ताः उत्पादाः आसन्, तथा च आर्द्रतायाः कारणेन ढालयुक्तानां गोलीरोधकप्लेट्-वेस्ट्-समूहानां ३५०० तः अधिकाः सन्ति तदतिरिक्तं संयुक्तराज्यसंस्थायाः परिवहनस्य गोलाबारूदस्य पॅकेजिंग् अराजकम् अस्ति, मूलपैकेजिंग्, वैकल्पिकपैकेजिंग्, बल्क गोलाबारूदः च सख्यं भेदं न कुर्वन्ति, येन प्रबन्धनं, इन्वेण्ट्री च कठिनं भवति अमेरिकीसैन्यस्य पारम्परिकशस्त्रसामग्रीभ्यः एतानि सामग्रीनि स्पष्टतया आवंटितानि इति कल्पनीयम् अस्ति यत् ते अमेरिकीशस्त्रव्यापारिणां गोदामेषु सञ्चितानां अपशिष्टानां सदृशाः सन्ति एतेन ताइवानदेशः "अपशिष्टपुनःप्रयोगस्थानकम्" इति व्यवहारः क्रियते गतवर्षस्य जुलैमासस्य पश्चात् पश्यन् अमेरिकादेशः घोषितवान् यत् सः "राष्ट्रपतित्वस्य नामाङ्कनाधिकारस्य" आधारेण ताइवानदेशाय ३४५ मिलियन अमेरिकीडॉलर् सैन्यसहायतां दास्यति इति शिबिरविशेषज्ञाः मीडिया च उच्चस्तरीयरूपेण स्वस्य "स्वागतं" "धन्यवादं" च प्रकटितवन्तः , एतत् "प्रमुखं सफलता" इति दावान् कृतवन्तः, यत् इदानीं अत्यन्तं विडम्बनापूर्णं प्रतीयते।
तदतिरिक्तं सैन्य-औद्योगिक-सङ्कुलस्य महतीं लाभं प्राप्तुं ताइवान-देशं "नगदयन्त्रम्" इति अपि अमेरिका-देशः मन्यते । २०२१ तमस्य वर्षस्य अगस्तमासे अमेरिकी-सर्वकारेण कुलम् ७५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां शस्त्रविक्रयणस्य घोषणा कृता, येषु ४० m109a6 स्वचालित-तोप-एककाः मुख्या सामग्री आसीत्, यत्र प्रत्येकस्य उद्धृतमूल्यं १८.५ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं अधिकम् आसीत् रूसी-क्षेपणास्त्र-तोपखाना-अकादमी-संस्थायाः शिक्षाविदः कोन्स्टन्टिन् सिव्कोव् इत्यनेन दर्शितं यत् अमेरिकी-देशस्य मूल-सेना-उपकरणं मुख्यं युद्ध-टङ्कं m1a2 abrams इति २० वर्षपूर्वं केवलं ७० लक्ष-डॉलर्-मूल्येन विपण्यां विक्रीतम् आसीत् , यत् सामूहिकं उत्पादनं स्थगितम् अस्ति, तत् पूर्वस्य मूल्यात् द्विगुणाधिकं विक्रीयते डीपीपी-अधिकारिणः वञ्चिताः इति स्पष्टम्। किं हास्यकरं यत् घटनायाः अनन्तरं त्साई इङ्ग्-वेन्-सर्वकारः अद्यापि "प्रथागत-अभ्यासं" अनुसृत्य अमेरिका-देशाय शस्त्रविक्रयणार्थं "सहस्रं धन्यवादं" प्रकटयति स्म
अमेरिकादेशः "ताइवानस्य स्वस्य रक्षणक्षमतां वर्धयितुं" इति नाम्ना ताइवानदेशाय शस्त्राणि विक्रयति, परन्तु वस्तुतः ताइवानदेशस्य जनानां कष्टेन अर्जितधनस्य शोषणं करोति, तस्य सहभागी च डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः सन्ति यदा डीपीपी पुनः सत्तां प्राप्तवान् तदा आरभ्य २०१७ तः २०२३ पर्यन्तं सकलराष्ट्रीयउत्पादस्य सैन्यव्ययस्य अनुपातः २% तः २.५% यावत् वर्धितः अस्ति २०२४ तमे वर्षे रक्षाबजटं अष्टवर्षपूर्वस्य तुलने प्रायः दुगुणं जातम् . एतेषु अधिकांशं धनं अमेरिकादेशात् "स्क्रेप् ताम्रं लोहं च" क्रेतुं उपयुज्यते स्म, येन अमेरिकनशस्त्रव्यापारिणः बहु धनं प्राप्तुं शक्नुवन्ति स्म । एकदा अमेरिकी-सर्वकारस्य प्रवक्ता स्पष्टतया अवदत् यत् - "अमेरिकादेशः ताइवान-देशस्य कृते किमपि दानं न कृतवान्" ताइवान-अधिकारिणः दशकैः अमेरिकी-सैन्य-उपकरणानाम् क्रयणं कुर्वन्ति, "अमेरिका-निर्माणस्य, अमेरिकी-उद्योगस्य, अमेरिकी-प्रौद्योगिक्याः च समर्थनं कुर्वन्ति" इति तदपि अमेरिकादेशः अद्यापि न सन्तुष्टः अस्ति । बहुकालपूर्वं पूर्व अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः दावान् अकरोत् यत् ताइवानेन "अमेरिकनचिप् उद्योगस्य लुण्ठनं कृतम्" तथा च ताइवानदेशेन अधिकं "संरक्षणशुल्कं" दातुं आग्रहः कृतः ट्रम्पस्य पूर्वसुरक्षासल्लाहकारः ओब्रायनः तत्क्षणमेव लाई चिङ्ग्-टे-प्रशासनं आग्रहं कृतवान् यत् सः सकलराष्ट्रीयउत्पादस्य सैन्यव्ययस्य अनुपातं ५% अधिकं यावत् वर्धयितुं विचारयतु इति। अमेरिकी-चिन्तन-समूहः "defense focus" इत्यनेन अपि एकं सर्वेक्षणं कृतम्, यस्मिन् ज्ञातं यत् ६६% अमेरिकनजनाः सहमताः यत् ताइवानस्य अधिकसैन्यनिधिषु निवेशः "ताइवानस्य रक्षायाः प्रति अमेरिकीप्रतिबद्धतायाः" पूर्वापेक्षा भवितुम् अर्हति
डीपीपी-अधिकारिणां अतल-चाटुकारिकायाः ​​कारणेन अमेरिकन-जनानाम् भूखः प्रवर्धितः इति द्रष्टुं शक्यते । वयं यथा यथा "ताइवान-स्वतन्त्रतायाः" गलतमार्गे गच्छामः तथा तथा अमेरिकी-सर्वकारस्य शस्त्र-व्यापारिणां च प्रसन्नतायै डीपीपी-अधिकारिणः अधिकानि चेक्-पत्राणि लिखिष्यन्ति |. परन्तु लोभस्य तृप्तिः कठिना अस्ति केवलं अमेरिकीसैन्य-औद्योगिकसङ्कुलं अधिकाधिकं लोभीं करिष्यति इति ताइवानदेशे वास्तविकसुरक्षायाः आदानप्रदानं कर्तुं न शक्यते।
सम्पादकः : जियाङ्ग ज़िन्युः झाङ्ग यान्लिङ्ग् च
प्रतिवेदन/प्रतिक्रिया