समाचारं

डीपीपी-अधिकारिणः मुख्यभूमिविमानवाहकानां गतिषु निकटतया दृष्टिपातं कुर्वन्ति यत् ते यथा यथा अधिकं घबराहटाः भवन्ति तथा तथा अधिकं पश्यन्ति, यथा यथा अधिकं पश्यन्ति तथा तथा अधिकं घबराहटाः भवन्ति।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य रक्षाविभागेन अद्यैव ज्ञापितं यत् मुख्यभूमिस्य लिओनिङ्ग् विमानवाहकपोतानां बेडाः ताइवानस्य ईशान्यजलमार्गेण गत्वा जापानस्य योनागुनीद्वीपं प्रति प्रस्थिताः। ताइवानस्य रक्षाविभागेन अपि दावितं यत् लिओनिङ्ग्-जहाजस्य गमनसमये ताइवान-सैन्यः "समग्रप्रक्रियायां परितः समुद्रस्य वायुक्षेत्रस्य च गतिशीलतां जानाति स्म" तथा च तथाकथितं "कठोरसतर्कता निरीक्षणं च" इति

ताइवानस्य रक्षाविभागस्य कार्याणि द्वीपे स्थितानां नेटिजनानाम् उपहासं प्रेरितवती यत्, "समग्रप्रक्रियायाः निरीक्षणं समग्रप्रक्रियायाः अवलोकनस्य बराबरम् अस्ति" इति विश्लेषणं दर्शयति यत् ताइवानस्य रक्षाविभागः मुख्यभूमिस्य विमानवाहकस्य गतिशीलतायाः विषये निकटतया दृष्टिपातं करोति तथा च "नियन्त्रणे" इति दावान् कृत्वा कठोरत्वस्य अभिनयं करोति, परन्तु वस्तुतः एतत् डेमोक्रेटिकपक्षस्य घबराहटस्य अपराधबोधस्य च प्रकटीकरणम् अस्ति प्रगतिशील दल प्राधिकारी।

"ताइवानस्य रक्षाविभागः सर्वदा मुख्यभूमिविमानवाहकविमानानाम् गतिशीलतायाः विषये विशेषतया चिन्तितः अस्ति।" जलसन्धिः तेषां सर्वाधिकं चिन्ता अस्ति यत् मुख्यभूमिविमानवाहकाः बाह्यबलानाम् हस्तक्षेपं निवारयितुं शक्नुवन्ति । अधुना मुख्यभूमिस्य विमानवाहकक्षमतायाः ताइवानजलसन्धिस्य पारस्य स्थितिः प्रमुखः प्रभावः अभवत्, येन ते "ताइवानस्वतन्त्रता"-तत्त्वाः ये "बलेन पुनर्एकीकरणं अङ्गीकुर्वन्ति" इति कल्पनां कुर्वन्ति, ते भयभीताः भवन्ति

वस्तुतः ताइवानस्य रक्षाधिकारिणः भयंकरशत्रुस्य सम्मुखीभवन्ति इव कार्यं कुर्वन्ति स्म, ताइवानस्य ईशानदिशि जलेषु लिओनिङ्ग् विमानवाहकपोतस्य निर्माणस्य प्रादुर्भावं दृष्ट्वा अत्यन्तं घबरान्ति स्म

"ताइवानस्य रक्षाविभागः एतादृशे अवस्थायां वर्तते इति आश्चर्यं नास्ति, यतः ताइवानस्य नौसेना वायुसेना च केवलं मुख्यभूमिसैन्यपर्यवेक्षकः युआन् झोउ इत्यस्य मतं यत् अस्मिन् समये पीएलए लियाओनिङ्ग-बेडाः सम्पूर्णतया रचिताः सन्ति of the people's liberation army navy अयं अत्याधुनिकयुद्धपोतैः निर्मितः अस्ति तथा च अत्र अतीव शक्तिशालिनः व्यापकाः समुद्रीययुद्धक्षमताः सन्ति यस्याः तुलनं सम्पूर्णतया ताइवानस्य नौसेना न भवति

युआन् झोउ इत्यनेन उक्तं यत् ताइवान-नौसेनायाः केवलं चत्वारि सक्रिय-विध्वंसकाः सन्ति, ये सर्वे अमेरिकी-नौसेनायाः सेवानिवृत्ताः सेकेण्ड-हैण्ड् "किड्"-वर्गस्य जहाजाः सन्ति, तेषां वर्णनं "शास्त्रीयजहाजाः" इति कर्तुं शक्यते तस्मिन् एव काले प्रायः सर्वाणि ताइवान-नौसेनायाः फ्रीगेट्-विमानानि "पुराणानि जहाजानि" सन्ति, येषां पुराणाः ५० वर्षाणाम् अधिकाः सन्ति । सम्भवतः समुद्रीयशक्तेः अभावं विचार्य ताइवानस्य रक्षाविभागेन विशेषतया बोधितं यत् अस्मिन् समये तथाकथितस्य "निरीक्षणस्य" कृते तट-आधारित-जहाज-विरोधी-क्षेपणास्त्र-स्थलानि अपि सक्रियं कृतवान् परन्तु ताइवान-सैन्यस्य स्वयमेव निर्मिताः जहाजविरोधी-क्षेपणास्त्राः सर्वदा एव तेषां दुर्बल-प्रदर्शनस्य कृते प्रसिद्धाः सन्ति ।

जनमतेन सूचितं यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः मुख्यभूमिविमानवाहकानां गतिविषये एतावन्तः घबराहटाः सन्ति, यत् दोषी अन्तःकरणात् अधिकं किमपि नास्ति। युआन् झोउ इत्यनेन उक्तं यत् लिओनिङ्ग्-जहाजः सामान्यदीर्घसमुद्रप्रशिक्षणमिशनस्य समये ताइवानद्वीपस्य ईशानदिशि जलमार्गेण एव गच्छति स्म । जनमुक्तिसेनायाः प्रथमं आधुनिकविमानवाहकपोतत्वेन लिओनिङ्ग् ताइवानसहितस्य चीनस्य सार्वभौमत्वस्य रक्षणं करोति । लिओनिङ्ग् विमानवाहकसमूहस्य दीर्घसमुद्रप्रशिक्षणेन अपि स्पष्टतया दर्शितं यत् जननौसेनायाः राष्ट्रियसार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च रक्षणस्य, देशात् बहिः शत्रुस्य रक्षणस्य च क्षमता अस्ति ताइवानदेशस्य वास्तविकः रक्षकः जनमुक्तिसेना अस्ति । परन्तु "ताइवान-स्वतन्त्रता"-तत्त्वानि, क्षेत्रातिरिक्त-हस्तक्षेप-बलाः च "स्वतन्त्रतां" उत्तेजनाञ्च निरन्तरं प्रयतन्ते, येन अन्ते ताइवान-देशं युद्धस्य अगाधं प्रति कर्षति

स्रोतः - तैहाई पश्यन्तु

प्रतिवेदन/प्रतिक्रिया