समाचारं

संग्युआन्पु ग्रामः, शिकिउ स्ट्रीट्, लिशुई-मण्डलम्, नानजिङ्ग्- युवानः राष्ट्ररक्षायाः निर्माणस्य आकांक्षां कुर्वन्ति, युवानां च निद्रायां वार्तालापस्य दायित्वं भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यौवनस्य लेखनीया वयं मूल-आशयेन देशस्य सुदृढीकरणस्य अध्यायं लिखामः, अद्भुतं भविष्यं निर्मामः | न्यायक्षेत्रे युवानां उद्यमशीलं उच्चभावं च दर्शयितुं। अद्यैव शिकिउ उपमण्डलस्य सांगयुआन् पु ग्रामेण "युवाः राष्ट्ररक्षायाः निर्माणार्थं दृढनिश्चयाः सन्ति, युवानः च स्वप्नेषु वार्तालापं कर्तुं उत्तरदायी भवन्ति" इति नामकं अद्वितीयं निबन्धप्रतियोगितायाः आयोजनं कृतम् भागं ग्रहीतुं।
दिनस्य क्रियाकलापस्य कालस्य मध्ये साङ्गयुआन्पु ग्रामजनानां बटालियनसेनापतिः सेवानिवृत्तः सैनिकः च झाङ्ग मिंगलिन् मञ्चं प्रति गत्वा राष्ट्ररक्षायाः मूलभूतसंकल्पनाः, मम देशस्य राष्ट्ररक्षायाः स्थितिः, राष्ट्रियरक्षानिर्माणस्य महत्त्वं च सरलतया प्रस्तुतं बालकान् व्याख्यातवान् सुगमपदानि च। सजीव-वीडियो-सामग्रीणां श्रृङ्खलायाः माध्यमेन सर्वे अस्माकं देशस्य राष्ट्ररक्षाशक्तेः वर्धमानं बलं, तस्य सैन्यकर्मचारिणां व्यवहारं च सहजतया अनुभवन्ति स्म विशेषतः यदा झाङ्ग मिंगलिन् जननौसेनायाः मूलं एमवी "अस्माकं ध्वजं उड्डयनं उच्चं" इति वादयति स्म तदा बालकाः भिडियोमध्ये उच्छ्रितानि पराक्रमी च युद्धपोतानि दृष्ट्वा व्यक्तिगतरूपेण नौसेनायाः शक्तिं वैभवं च अनुभवन्ति स्म, ऊर्ध्वगामिनी शक्तिः च तेषां हृदये आसीत् out, देशभक्तिभावनाः अपि मम मनसि क्षोभयन्ति।
व्याख्यानस्य अनन्तरं सामुदायिककर्मचारिणः बालकान् उत्थाय हस्ते विद्यमानं लेखं उदारतया पठितुं आमन्त्रितवन्तः। एकः छात्रः झाङ्गः स्वलेखेन सर्वान् विस्मयितवान् सा मौलिकः आसीत्, विज्ञानस्य प्रौद्योगिक्याः च मार्गदर्शनेन दशवर्षेभ्यः अनन्तरं मातृभूमिः कियत् शक्तिशालिनी भविष्यति इति कल्पयन्ती तथा राष्ट्रध्वजस्य रक्षणे सम्मिलितः यद्यपि ध्वजरोहणस्य वचनं किञ्चित् अपरिपक्वम् आसीत् तथापि मातृभूमिप्रेम, राष्ट्ररक्षायाः सम्मानः च पृष्ठे सजीवरूपेण प्रदर्शितः आसीत्
"अस्माकं निबन्धसंग्रहक्रियाकलापस्य मूलः अभिप्रायः बालकान् प्रोत्साहयितुं स्वकल्पनाः वन्यरूपेण धावितुं स्वभावनाः च अभिव्यक्तुं च। महासचिवः शी जिनपिङ्गः एकदा अवदत् यत् 'चीनीराष्ट्रस्य महान् कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणाय 1999 तमस्य वर्षस्य निरन्तरसङ्घर्षस्य आवश्यकता वर्तते आकांक्षिणः युवानां पीढयः।'" इति दलस्य शाखायाः सचिवः सांग्युआन् पुकुन् हू जुन् अवदत्।
एषा घटना न केवलं इतिहासस्य स्नेहपूर्णसमीक्षा, अपितु राष्ट्ररक्षाजागरूकतायाः गहनजागरणम् अपि अस्ति । आशासे यत् एतस्य आयोजनस्य माध्यमेन बालकाः जापानविरोधीयुद्धस्य कठिनमार्गं वीरपूर्वजानां महत्त्यागं च स्मर्तुं शक्नुवन्ति, येन राष्ट्ररक्षायाः गहनं अर्थं गभीरं अवगन्तुं शक्नुवन्ति, युवानां स्वप्नं च चीनीयैः सह सचेतनतया एकीकृत्य स्थापयितुं शक्नुवन्ति dream, personal growth and progress with the future development of the matherland, मातृभूमिस्य आशां स्कन्धैः उपरि धारयितुं शिक्षन्तु तथा च हस्तेन मातृभूमिस्य भविष्यस्य निर्माणार्थं परिश्रमं कुर्वन्तु!
संवाददाता चेन यी
प्रतिवेदन/प्रतिक्रिया