समाचारं

जोन्सः - मम अर्धनिद्रायां फर्गुसनस्य फ़ोनः प्राप्तः, तत्क्षणमेव गनर्स्-क्लबं अङ्गीकृत्य म्यान्चेस्टर-युनाइटेड्-क्लबं सम्मिलितुं निश्चितवान् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर २४ : म्यान्चेस्टर युनाइटेड् इत्यस्य पूर्वरक्षकः फिल् जोन्सः मीडिया इत्यनेन सह साक्षात्कारं स्वीकृतवान् सः अवदत् यत् म्यान्चेस्टर युनाइटेड् इत्यत्र सम्मिलितुं पूर्वं बहवः दलाः तं हस्ताक्षरं कर्तुम् इच्छन्ति।

जोन्सः अवदत् यत् – “स्पष्टतया अहं म्यान्चेस्टर-युनाइटेड्-सङ्घस्य सदस्यः अभवम्, परन्तु अन्ये बहवः क्लबाः मां हस्ताक्षरयितुम् इच्छन्ति स्म, चेल्सी-आर्सेनल्-सहिताः, अहं च आर्सेन् वेङ्गर्-इत्यनेन सह मिलितवान्, मोयस् (तत्कालीन-एवर्टन-प्रबन्धकः) म्यान्चेस्टर-नगरस्य च सह मिलितवान् रेडक्नैप् (तदा टोटनह्याम्-प्रबन्धकः) मां आहूतवान्, अतः मम भाग्यशाली आसीत्, मम बहु विकल्पाः अपि आसन्” इति ।

"एकमेव दलं यत् न मया सह व्यक्तिगतरूपेण सम्भाषितवान् न च मां आहूतवान् तत् म्यान्चेस्टर-युनाइटेड् आसीत्। एकस्मिन् दिने, एकः अज्ञातः सङ्ख्या मां आहूतवान्। अहं प्रायः अज्ञातसङ्ख्याभ्यः आह्वानस्य उत्तरं न ददामि, परन्तु तस्मिन् समये अहं अर्धसुप्तः अर्धजागरितः च आसम्। ततः अहं दूरभाषं उद्धृतवान् तदा दूरभाषस्य परे अन्तरे 'नमस्ते फिल्, एषः फर्गुसनः' इति स्वरः आसीत्।"

"तदा सः अवदत् 'वयं भवन्तं हस्ताक्षरं कर्तुं प्रीतिमान् भविष्यामः, अहं भवन्तं प्रशंसयामि, अहं भवतः विषये सर्वं जानामि, अहं भवता सह व्यक्तिगतरूपेण वार्तालापं कर्तुं प्रीतिमान् भविष्यामि।'"

"अन्तिमवचनानि सः दूरभाषे उक्तवान् अद्यापि मां कम्पयति, यथा सः मां नेत्रयोः पश्यन् वदति स्म 'फिल, किं त्वं विजेता भवितुम् इच्छसि?' अहं चिन्तयामि यत् मया केन दलेन सह हस्ताक्षरं कर्तव्यम् इति।”

"घण्टत्रयेण अहं आर्सेन् वेङ्गर् इत्यनेन सह मिलितुं लण्डन्-नगरं गच्छामि स्म, मम एजेण्टं प्रति 'अहं गन्तुं न इच्छामि, अहं मम निर्णयं कृतवान्' इति उक्तवान् इति स्मरामि।"