समाचारं

लण्डन्-नगरस्य शेयर-बजारः २३ तमे दिनाङ्के वर्धितः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन्, २३ सितम्बर् (रिपोर्टरः झाङ्ग याडोङ्ग) लण्डन्-शेयर-बजारस्य फाइनेंशियल-टाइम्स् १००-समूहस्य औसतमूल्यसूचकाङ्कः २३ दिनाङ्के ८२५९.७१ बिन्दुषु बन्दः अभवत्, यत् पूर्वव्यापारदिनात् २९.७२ बिन्दुभिः अथवा ०.३६% अधिकम् अस्ति तस्मिन् दिने यूरोपस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः सर्वे वर्धिताः ।

व्यक्तिगत-शेयरस्य दृष्ट्या तस्मिन् दिने लण्डन्-शेयर-बाजारे खनन-समूहेन लाभस्य नेतृत्वं कृतम् आसीत् : एन्डेवर-माइनिङ्ग्-कम्पनीयाः शेयर-मूल्ये २.४७%, खनन-कम्पनी-एन्टोफागास्टा-इत्यस्य शेयर-मूल्ये २.१०%, कम्पनीषु बीमा-वित्त-निवेश-शेयरेषु च वृद्धिः अभवत् प्रुडेन्शियलस्य १.८५%, मार्क्स् एण्ड् स्पेन्सर् इत्यस्य १.७६%, युनाइटेड् फूड्स् इत्यस्य १.७४% वृद्धिः अभवत् ।

तस्मिन् दिने लण्डन्-नगरस्य शेयर-बजारे औषध-समूहस्य न्यूनतायाः नेतृत्वं जातम् १.६६%, बार्क्लेज् इत्यस्य शेयरमूल्यं १.५७%, ज़िक्मा फार्मास्युटिकल् इत्यस्य शेयरमूल्यं १.५२% च न्यूनीकृतम् ।

अन्ययोः प्रमुखयोः यूरोपीय-शेयर-सूचकाङ्कयोः विषये, फ्रांस-देशस्य पेरिस्-शेयर-बजारस्य cac40-सूचकाङ्कः ७५०८.०८-अङ्केषु बन्दः अभवत्, यत् जर्मनी-देशस्य फ्रैंकफर्ट-शेयर-बजारस्य dax-सूचकाङ्कः पूर्वव्यापारदिनात् ७.८२-बिन्दु-अथवा ०.१०% वृद्धिः अभवत् १८८४६.७९ अंकाः, पूर्वव्यापारदिनात् ०.१०% वृद्धिः, ०.६८% वृद्धिः । (उपरि)