समाचारं

इण्टर मिलान-क्लबस्य द्वौ स्ट्राइकरौ दलं त्यक्त्वा युवेन्टस्-क्लबं अवरुद्ध्य, लौटारो-सङ्गठनेन सह ५ कोटि-शूटरः सम्मिलितः भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेरी ए-क्रीडायाः ५ तमे दौरे गृहात् दूरं क्रीडन् एसी मिलान्-क्लबः रक्षक-गब्बिया-इत्यस्य विजयलक्ष्येन २:१ इति स्कोरेन रक्षकविजेता इन्टर-मिलान्-क्लबं जित्वा एतेन विजयेन मिलान-क्लबः इण्टर-मिलान-विरुद्धं ६-क्रीडा-हारस्य क्रमं अपि समाप्तुं शक्नोति स्म । कन्दुकं हारितवान् रक्षकविजेता इन्टरमिलान् लीग्-क्रीडायां पञ्चमस्थानं प्राप्तवान् । यद्यपि इण्टर मिलान-क्लबस्य कप्तानः लौटारो-इत्यनेन डिमार्को-इत्यस्य समीकरणस्य गोलस्य सहायता कृता । परन्तु लौटारो नूतनस्य ऋतुस्य प्रथमपञ्चपरिक्रमेषु स्वस्य स्कोरिंग् खातं न उद्घाटितवान्, इण्टर मिलान-क्लबस्य अपि आक्रामक-अन्ते काश्चन समस्याः सन्ति इति दृश्यते

इण्टर मिलान-क्लबस्य सम्प्रति पञ्च अग्रेसराः सन्ति : लौटारो, थुरम्, तारेमी, कोरेया, अर्नाउटोविच् च, परन्तु कोरेया, अर्नाउटोविच् च इति स्थितिः गारण्टी कर्तुं कठिनम् अस्ति गतसीजनस्य मार्सेल्-क्लबस्य ऋणं दत्तः अर्जेन्टिना-देशस्य स्ट्राइकरः कोरेया इण्टर-मिलान्-क्लबस्य कृते उष्ण-आलू अभवत् । इण्टर मिलान केवलं एतत् उच्चवेतनयुक्तं शूटरं क्रीडां द्रष्टुं बेन्चे स्थापयितुं शक्नोति। इटलीदेशस्य "फुटबॉल मार्केट" इत्यस्य अनुसारं अर्नाउटोविच्, जोआकिन् कोरेया च निश्चितरूपेण आगामिनि ग्रीष्मकाले दलं त्यजन्ति। एतेन इण्टर मिलान-क्लबस्य पर्याप्तं वेतनस्थानं प्राप्यते यत् आगामिवर्षस्य ग्रीष्मकालीन-स्थानांतरण-विपण्ये नूतनं अग्रे-साझेदारं लौटारो-इत्यस्य परिचयं कर्तुं शक्नोति । अधुना लिग्-१-क्रीडायां लिल्-क्लबस्य कृते क्रीडन् कनाडा-देशस्य अग्रेसरः जोनाथन् डेविड् इण्टर-मिलान्-क्लबस्य प्रथम-क्रमाङ्कस्य हस्ताक्षर-लक्ष्यं जातः इति कथ्यते ।