समाचारं

३०० अरब अतिदीर्घकालीनविशेषसरकारीबन्धकैः निर्गताः "द्वौ नवीनौ" नीतयः परिणामं दर्शयितुं आरब्धाः सन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मार्चमासे राज्यपरिषद् “उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणं, व्यापारं च प्रवर्तयितुं कार्ययोजना” जारीकृतवती । जुलैमासे राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च संयुक्तरूपेण "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः, अतिदीर्घकालीनस्य प्रायः ३०० अरब-युआन्-रूप्यकाणां समन्वयः, व्यवस्था च "द्वयोः नवीनयोः" परियोजनायोः समर्थनं वर्धयितुं विशेषसरकारीबन्धननिधिः।

२३ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन "द्वयोः नवीनयोः" नीतयोः समग्रप्रगतेः प्रभावशीलतायाः च परिचयार्थं विशेषं पत्रकारसम्मेलनं कृतम् राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् इत्यनेन उक्तं यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन "द्वयोः नवीनयोः" कार्ययोः क्रमेण महत्त्वपूर्णं परिणामः प्राप्तः। समर्थनविवरणं पूर्णतया प्रकाशितम्, सर्वकारीयबन्धननिधिः पूर्णतया मुक्तः, समर्थननीतयः च पूर्णतया प्रारब्धाः । एतेन निवेशवृद्धिः प्रभावीरूपेण उत्तेजितः, उपभोगक्षमता मुक्तः, औद्योगिकविकासः प्रवर्धितः, जनानां आजीविकायाः ​​कल्याणं च सुदृढं कृतम्, हरितपरिवर्तनस्य समर्थनं च कृतम्

झाओ चेन्क्सिन् इत्यनेन बोधितं यत् "द्वौ नवीनौ" कार्यं आपूर्ति-माङ्गयोः द्वयोः अन्तयोः संयोजनं करोति, उद्यमानाम् जनानां च लाभाय भवति, वर्तमानस्य दीर्घकालीनस्य च कृते लाभप्रदं भवति, उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं च महत्त्वपूर्णः उपायः अस्ति “द्वौ नवीनौ” कार्यं हरितीकरणस्य डिजिटलीकरणस्य च जैविकसंयोजनम् अस्ति, यत् एतासां क्षमतां वास्तविकवृद्धौ परिणतुं साहाय्यं करोति । राष्ट्रीयविकाससुधारआयोगः सम्बन्धितपक्षैः सह कार्यं करिष्यति यत् "द्वयोः नवीनयोः" अन्येषां नीतीनां तथा च अतिदीर्घकालीनविशेषसरकारीबन्धकानां निधिनाम् अतिरिक्तसमर्थनस्य अधिकं उपयोगं करिष्यति, येन नीतिलाभांशानां लाभः क उपभोक्तृणां व्यावसायिकसंस्थानां च व्यापकपरिधिः, तथा च, तत्सहितं, एतत् निरन्तरं स्वस्थं च आर्थिकविकासं प्रवर्तयितुं च उत्पादनस्य जीवनशैल्याः च परिवर्तनं त्वरितरूपेण प्रदास्यति येन सशक्ततरं गतिः प्रदास्यति।

“द्वौ नवीनौ” कार्यस्य महत्त्वपूर्णं परिणामं प्राप्तम् अस्ति

२५ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरण-अद्यतनस्य समर्थनं सुदृढं कर्तुं उपभोक्तृवस्तूनाम् व्यापार-प्रवेशं च सुदृढं कर्तुं अनेकाः उपायाः" जारीकृताः, अतिदीर्घकालीनस्य प्रायः ३०० अरब युआन्-रूप्यकाणां समन्वयं कृत्वा व्यवस्थापनं च कृतवन्तः विशेषसरकारीबन्धननिधिषु, समर्थनस्य व्याप्तेः महत्त्वपूर्णविस्तारः, संगठनात्मकपद्धतीनां अनुकूलनं च।