समाचारं

"परिवर्तन पोर्टफोलियो" व्यापारः कठिनः कृतः अस्ति, बैंक् आफ् चाइना, मिन्शेङ्ग् च एकदिवसीयस्य द्रुतमोचनकोटां न्यूनीकृतवन्तः ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सञ्चारबैङ्कः अद्यैव घोषितवान् यत् सः १९ अक्टोबर् तः आरभ्य स्वस्य द्वयोः "परिवर्तनसंयोजन" उत्पादयोः द्रुतमोचनस्य भुक्तिस्थापनस्य च दैनिकं अधिकतमसीमा समायोजयिष्यति, तथा च कुलदैनिकराशिः १०,००० युआन् तः न्यूना भविष्यति। ] .

एकदा लोकप्रियः "परिवर्तन-विभागः" यतः सः बृहत्-मोचनं उच्चतरलता-आवश्यकता च पूरयति स्म, सः "दृढ-कठिनीकरणस्य" युगस्य आरम्भं करोति ।

अस्मिन् वर्षे आरम्भात् एव बहवः बङ्काः स्वस्य "परिवर्तन-विभाग"-व्यापारस्य गहनतया समायोजनं कृतवन्तः । बैंक आफ् कम्युनिकेशन्स् इत्यनेन अद्यैव घोषितं यत् सः १९ अक्टोबर् तः आरभ्य स्वस्य द्वयोः "परिवर्तनसंयोजन" उत्पादयोः शीघ्रं मोचनं भुक्तिस्थानांतरणं च दैनिकं अधिकतमसीमां समायोजयिष्यति, यत्र कुलदैनिकराशिः १०,००० युआन् तः न्यूना भवति

बैंक् आफ् कम्युनिकेशन्स् इत्यस्य अतिरिक्तं बैंक् आफ् चाइना, चाइना मिन्शेङ्ग् बैंक्, चाइना मर्चेंट्स् बैंक्, पिंग एन् बैंक्, बैंक् आफ् निङ्गबो इत्यादयः बहवः बङ्काः अपि स्वस्य "परिवर्तन पोर्टफोलियो" व्यवसायस्य समायोजनार्थं तदनुरूपाः उपायाः कृतवन्तः, यत्र स्मार्टनिक्षेपं वा निष्कासनसेवाः स्थगयितुं वा सन्ति तथा द्रुतमोचनस्य सीमां न्यूनीकर्तुं , तथा च एक्सपोजरप्रवेशं समायोजयितुं इत्यादि।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं "परिवर्तन-विभाग"-व्यापारस्य कठिनीकरणं अनुपालनविचारानाम् कारणेन भवति, तस्मिन् एव काले पोर्टफोलियो-उत्पाद-व्यापारस्य परिमाणं विशालं भवति, एकदा मोचनं एकाग्ररूपेण भवति चेत्, तरलतां जनयितुं सुलभं भवति जोखिमम्।

अनेके बङ्काः स्वस्य "परिवर्तन-विभाग"-व्यापारं कठिनं कृतवन्तः

अद्यतने, बैंक आफ् कम्युनिकेशन् इत्यनेन करंट यिंग तथा करंट फॉर्च्यून इत्येतयोः कृते ग्राहकसेवासमझौतेः अद्यतनीकरणस्य घोषणा कृता मुख्या सामग्री वर्तमान यिंग तथा करंट फॉर्च्यूनस्य द्रुतगतिना मोचनस्य तथा भुगतानस्थापनस्य अधिकतमसीमायाः अद्यतनीकरणम् अस्ति। the daily accumulation of the above products will be त्वरित स्थानान्तरणस्य तथा स्वयमेव आरब्धस्य भुगतानस्थानांतरणस्य यथा स्थानान्तरणं प्रेषणं च, कार्डस्य उपभोगः, नकदनिष्कासनं, तथा च ऑनलाइन भुगतानं च कुलसीमा 10,000 युआन् यावत् समायोजिता अस्ति। संवाददाता अवलोकितवान् यत् बैंक् आफ् कम्युनिकेशन्स् इत्यनेन पूर्वं उपर्युक्तयोः उत्पादयोः समायोजनं कृतम् अस्ति । अस्मिन् वर्षे मार्चमासे पूर्वोक्तयोः उत्पादयोः नूतनाः ग्राहकसेवाः स्थगिताः आसन् ।