समाचारं

लेबनानदेशे इजरायलस्य सैन्यवृद्धेः निन्दां बहवः देशाः कुर्वन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये तनावाः निरन्तरं वर्धन्ते । स्थानीयसमये २३ सितम्बर् दिनाङ्के प्रातःकाले इजरायल-रक्षासेना लेबनान-देशे हिज्बुल-लक्ष्येषु बृहत्-प्रमाणेन आक्रमणस्य घोषणां कृतवन्तः । तस्मिन् एव दिने लेबनानदेशे इजरायलस्य सैन्यवृद्धेः निन्दां कुर्वन्तः बहवः देशाः वक्तव्यानि प्रकाशितवन्तः ।

इराणस्य राष्ट्रपतिः पेजेशिज्यान् तस्मिन् दिने आलोचनां कृतवान् यत् "वयं सर्वेभ्यः अपि अधिकं जानीमः यत् यदि मध्यपूर्वे बृहत्तरं युद्धं प्रवर्तते तर्हि तस्य कस्यचित् लाभः न भविष्यति। इजरायल् एव एतत् व्यापकं संघर्षं निर्मातुं प्रयतते।

तस्मिन् एव दिने इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी इजरायलस्य आक्रमणस्य निन्दां कृतवान् यत् सः "उन्मत्तः" इति । कनानी इत्यनेन उक्तं यत् प्यालेस्टिनीप्रदेशेषु इजरायलस्य “अपराधाः” तथा च तस्य “लेबनानदेशे व्यापकाः आक्रमणाः क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-कृते गम्भीरं खतराणि सन्ति” इति । सः इजरायल्-देशस्य कृते अमेरिका-देशस्य समर्थनस्य दृढतया आलोचनां कृत्वा संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः "एतेषां अपराधानां निवारणाय तत्कालं कार्यं कर्तुं" आह्वयति स्म ।