समाचारं

प्रथमाष्टमासेषु ब्राजील्-रूस-दक्षिण-आफ्रिका-देशेषु हुनान्-देशस्य आयात-निर्यातयोः महती वृद्धिः अभवत् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक समाचारः २३ सितम्बर् दिनाङ्के (सर्वमाध्यमसंवादकः पेङ्ग केक्सिन्, संवाददाता झोउ बेइबेई, ताङ्गमेङ्गः च) अद्य चाङ्गशा सीमाशुल्कात् संवाददाता ज्ञातवान् यत् प्रथमाष्टमासेषु अन्येभ्यः ब्रिक्सदेशेभ्यः (ब्राजील्, रूस, भारतं, दक्षिण आफ्रिका) हुनानप्रान्तस्य प्रतिक्रिया , सऊदी अरब, संयुक्त अरब अमीरात्, मिस्र, इरान्, इथियोपिया च) ६६.९ अरब युआन् आयाताः निर्याताः च, यत् गतवर्षस्य समानकालस्य तुलने १.६% वृद्धिः अभवत् तेषु निर्यातः ४०.३९ अरब युआन्, आयातः २६.५१ अरब युआन् च अभवत् ।
प्रथमाष्टमासेषु अन्येषु ब्रिक्सदेशेषु हुनानप्रान्तस्य शीर्षत्रयस्य आयातनिर्यातस्य ब्राजील्, रूसः, दक्षिणाफ्रिका च आसन्, यत्र क्रमशः १८.०१ अरब युआन्, १४.२२ अरब युआन्, ११.४४ अरब युआन् च १३.९%, १४.६ वृद्धिः अभवत् %, तथा 28.7% क्रमशः , अन्येषु ब्रिक्सदेशेषु हुनानप्रान्तस्य कुल आयातनिर्यातमूल्यानां 65.3% भागः अस्ति । अस्मिन् वर्षे जनवरीमासे ब्रिक्स्-सङ्घस्य नवीनसदस्यानां सऊदी-अरब-इजिप्ट्, संयुक्त-अरब-अमीरात्-इरान्-इथियोपिया-देशेभ्यः आयातनिर्यातस्य कुलम् १२.९ अरब-युआन्-रूप्यकाणि अभवन्
निर्यातः मुख्यतया यांत्रिक-विद्युत्-उत्पादाः सन्ति, यत्र वाहनानां, उच्च-प्रौद्योगिकी-उत्पादानाम् निर्यातः वर्धते । प्रथमेषु अष्टमासेषु हुनानप्रान्ते अन्येभ्यः ब्रिक्सदेशेभ्यः ३०.१२ अरब युआन् यांत्रिकविद्युत्पदार्थानाम् निर्यातः अभवत्, यत् २७.६% वृद्धिः अभवत्, यत् हुनानप्रान्तस्य कुलनिर्यातमूल्यानां ७४.६% भागः अन्येभ्यः ब्रिक्सदेशेभ्यः अस्मिन् एव काले तया ८.२५ अरब युआन् वाहनानां निर्यातः कृतः, यत् ७९.९% वृद्धिः अभवत् । "त्रयः नवीनाः" उत्पादानाम् निर्यातः २.२३ अरब युआन् आसीत्, ३४४.६% वृद्धिः, यस्मिन् विद्युत्वाहनानां निर्यातः १.९४ अरब युआन् आसीत्, २३.१ गुणानां महत्त्वपूर्णवृद्धिः तदतिरिक्तं उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् निर्यातः ८.१२ अरब युआन् आसीत्, यत् ६३.६% वृद्धिः अभवत् ।
चाङ्गशा-युएयङ्ग-योः अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति । प्रथमेषु अष्टमासेषु अन्येषु ब्रिक्सदेशेषु चाङ्गशाया: आयातनिर्यात: ३०.३५ अरब युआन् आसीत्, यत् १२.५% वृद्धिः अभवत्, यत् तस्मिन् एव काले अन्येषु ब्रिक्सदेशेषु हुनानप्रान्तस्य कुल आयातनिर्यातमूल्यानां ४५.४% भागः अभवत् तथा च निर्यातः १०.८९ अरब युआन् आसीत्, यस्य भागः १६.३% आसीत् ।
प्रतिवेदन/प्रतिक्रिया