समाचारं

प्रथमवारं नगरपालिकाक्रीडायां प्रवेशः! नगरस्य १२ तमे राष्ट्रियक्रीडायां हस्तकन्दुकस्पर्धायाः अद्भुतं उपस्थितिः भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"हस्तकन्दुकक्रीडां कुर्वन् अहं बहु प्रसन्नः उत्साहितः च अस्मि। गोलं कृत्वा मम सङ्गणकस्य सहचरैः सह जयजयकारं कर्तुं प्रत्येकं क्षणं मम रोचते। अस्मिन् स्पर्धायां बहवः दलाः आगच्छन्ति, पूर्वस्य तुलने सर्वेषां बहु प्रगतिः कृता, येन ज्ञायते यत् सर्वेषां प्रगतिः अस्ति here train hard. तस्मिन् दिने प्रातःकाले झेङ्गझौ १९ तमे वरिष्ठ उच्चविद्यालये १२ तमे झेङ्गझौ क्रीडाक्रीडायाः युवानां हस्तकन्दुकप्रतियोगिता उत्साहेन आरब्धा हस्तकन्दुकस्य किशोराः संवादं कर्तुं स्पर्धां च कर्तुं एकत्र समागताः, हस्तकन्दुकस्य शैलीं आकर्षणं च व्याख्यातुं रोमाञ्चकारीक्रीडाणां उपयोगं कुर्वन्ति स्म, एषा स्पर्धा प्रथमवारं नगरीयक्रीडायां प्रविष्टा

नगरस्य १२ तमे राष्ट्रियक्रीडायाः हैण्डबॉलप्रतियोगितायाः आयोजनं नगरसर्वकारेण भवति, नगरसर्वकारस्य कार्यसमित्या, नगरपालिकक्रीडाब्यूरो इत्यादिभिः यूनिटैः आयोजितं भवति, नगरीयराष्ट्रीयसुष्ठुताविकासकेन्द्रं, झेङ्गझौहैण्डबॉलसङ्घः च सह-आयोजितं भवति .

युवासमूहप्रतियोगिता प्रथमं 21 सितम्बरदिनाङ्के भविष्यति, कनिष्ठा उच्चविद्यालयस्य पुरुष-महिलासमूहः क, प्राथमिकविद्यालयस्य पुरुष-महिलासमूहः ख, प्राथमिकविद्यालयसमूहः च इति विभक्तः भविष्यति, एषा 2 दिवसान् यावत् भवति शिशुसमूहप्रतियोगिता भविष्यति 27 सितम्बरतः 28 सितम्बरपर्यन्तं बालानाम् ए तथा बी समूहानां प्रतियोगितानां अतिरिक्तं बालहस्तकन्दुकव्यायामानां प्रतियोगिता अपि भविष्यति।

नगरस्य १२ तमे राष्ट्रियक्रीडायाः अस्मिन् हस्तकन्दुकप्रतियोगितायां १३ जिल्हेषु, काउण्टीषु (नगरेषु) ५० दलानाम् कुलम् ५७३ युवानः युवानः च बालकाः प्रतियोगितायां भागं गृहीतवन्तः, येन हस्तकन्दुकपरियोजनानां व्यापकविकासेन प्राप्तानां उपलब्धीनां पूर्णतया प्रदर्शनं कृतम् अस्माकं नगरे अन्तिमेषु वर्षेषु फलदायी परिणामाः।

क्रीडाक्षेत्रे उभयतः क्रीडकाः मौनेन सहकार्यं कृतवन्तः, कन्दुकं शीघ्रं पारयन्ति स्म, समीचीनतया च शूटिंग् कुर्वन्ति स्म, क्रीडकाः स्वपदेषु चपलाः आसन्, प्रतिद्वन्द्वस्य लक्ष्यं आक्रमयितुं निरन्तरं स्वस्य गठनं समायोजयन्ति स्म, दृश्यं क्रमेण पराकाष्ठां प्राप्नोति स्म सम्पूर्णं क्रीडाक्षेत्रं सुखदहस्तकन्दुकस्य "समुद्रे" भवति। हस्तबॉल-कार्यक्रमः प्रथमवारं नगरपालिकक्रीडासु प्रवेशं कृतवान्, यत् न केवलं झेङ्गझौ-नगरस्य बहुमतस्य युवानां हस्तकन्दुकक्रीडकानां कृते उच्चस्तरीयं प्रतिस्पर्धात्मकं मञ्चं प्रदत्तवान्, तेषां कौशलस्य सुधारं प्रतिस्पर्धात्मक-अनुभवस्य संचयं च प्रवर्धितवान्, अपितु प्रभावीरूपेण लोकप्रियता झेङ्गझौ नगरे विशालसंख्यायां युवानां मध्ये हस्तबॉलस्य लोकप्रियतायाः विकासेन च नगरस्य आरक्षितहैण्डबॉलप्रतिभानां आविष्कारस्य संवर्धनस्य च आधारः स्थापितः। "हस्तकन्दुकपरियोजनानां प्रचारस्य विस्तारार्थं नगरीयक्रीडायाः माध्यमेन वयं क्रमेण एतां परियोजनां उच्चविद्यालयेषु विश्वविद्यालयेषु च विस्तारयिष्यामः, तथा च यथाशीघ्रं स्वकीयानां नगरपालिकाप्रान्तीयदलानां स्थापनां कर्तुं प्रयतेम, येन अस्माकं क्रीडकाः देशं गन्तुं शक्नुवन्ति तथा च विश्वमपि।" द्वितीयराष्ट्रीयक्रीडायां हस्तकन्दुकक्रीडायाः मुख्यनिर्णायकः सिटी टेन् झाङ्ग बान् इत्ययं एवम् अवदत्।

२०२१ तमस्य वर्षस्य अक्टोबर्-मासे चीनीयहैण्डबॉल-सङ्घस्य "लेट् मिलियन्स् आफ् चिल्ड्रन्स् फाल् इन लव् विथ स्पोर्ट्स्" इति जनकल्याण-क्रियाकलापानाम् श्रृङ्खलायाः लाभं गृहीत्वा झेङ्गझौ-हैण्डबॉल-सङ्घस्य अनेकाः संस्थापकाः झेङ्गझौ-नगरे बालहैण्डबॉल-क्रीडायाः परिचयं कृतवन्तः, येन परियोजनायाः प्रचारः लोकप्रियीकरणं च आरब्धम् सम्पूर्णे नगरे ।

अधुना यावत् झेङ्गझौ-नगरस्य ३४० तः अधिकाः बालवाड़ीः प्राथमिक-माध्यमिक-विद्यालयाः च लघुबालानां किशोराणां च कृते हस्तबॉल-पाठ्यक्रमं प्रारब्धवन्तः, येषु प्रायः ५० प्राथमिक-माध्यमिक-विद्यालयाः सन्ति येषु हैण्डबॉल-शारीरिक-शिक्षा-वर्गाः, हैण्डबॉल-क्लबाः च आरब्धाः, येन परिसरस्य सूर्यप्रकाश-क्रीडासु नूतनाः सामग्रीः योजिताः गतिविधयः। यथा नगरस्य १२ तमे राष्ट्रियक्रीडायाः हस्तकन्दुकक्रीडायाः रेफरी लु मियाओचुन् अवदत् यत्, "आकर्षणैः, आव्हानैः च परिपूर्णः क्रीडा इति नाम्ना हस्तकन्दुकक्रीडा न केवलं क्रीडकानां गतिं अनुरागं च दर्शयितुं शक्नोति, अपितु सामूहिककार्यस्य भावनां प्रतिबिम्बयितुं शक्नोति तथा युद्धम्।" अस्माकं देशे हस्तकन्दुकस्य आयोजनरूपेण नगरस्य बालवाड़ीः प्राथमिकमाध्यमिकविद्यालयाः च तस्य लोकप्रियतां निरन्तरं कुर्वन्ति, येन अधिकाधिकाः बालकाः क्रीडाक्षेत्रं प्रति नेतुम्, येन ते हस्तकन्दुकक्रीडायां भागं गृह्णन्तः, अनुभवं कुर्वन्ति, संवर्धयन्ति च एकतायाः सहकार्यस्य च भावना, न तु विघ्नभयम्, साहसेन अग्रे गच्छन्तु, क्रीडालुत्वं च गच्छन्तु।

झेङ्गझौ-हैण्डबॉल-सङ्घस्य अध्यक्षः ली जियान्मेइ ​​इत्यनेन उक्तं यत् भविष्ये चीनीयहैण्डबॉल-सङ्घस्य सह गहनतया सहकार्यं निरन्तरं करिष्यति यत् अधिकानि उच्च-स्तरीयाः, उच्चस्तरीयाः, उच्चगुणवत्तायुक्ताः च हस्तकन्दुक-कार्यक्रमाः निवसितुं शक्नुवन्ति | zhengzhou, तथा च अधिक उत्कृष्टहस्तबॉलव्यावसायिकानां आविष्कारं कर्तुं तथा क्रीडायां योगदानं दातुं zhengzhou निर्माणं अधिकहस्तबॉलशक्तिं योगदानं ददाति।

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया