समाचारं

यौवनस्य अध्यायःजिआङ्ग युयान् : "मत्स्यस्य पुच्छं भवति, मम च पादः अस्ति।"

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:14
"चीनी आत्मा" दृश्ये पेरिस् पैरालिम्पिकविजेता जियाङ्ग युयान् स्वकथां साझां कृतवती । पीपुल् डॉट कॉम इत्यस्य संवाददाता यु काई इत्यस्य चित्रम्
पीपुल्स डेली ऑनलाइन, तियानजिन्, सितम्बर् २१ (ताङ्ग ज़िन्यी, लियू वेई, वेई यांक्सिङ्ग्) "नियतिः शरीरस्य संतुलनं भङ्गयति, परन्तु जीवनस्य संतुलनं भङ्गं कर्तुं न शक्नोति, दुर्घटना च मम जीवनस्य अपव्ययस्य बहाना न भवितुम् अर्हति।
२१ सितम्बर् दिनाङ्के पेरिस-पैरालिम्पिक-विजेता जियाङ्ग युयान् वैचारिक-राजनैतिक-पाठ्यक्रमस्य "मातृभूमि-देशे युवानां अध्यायस्य लेखनम्" इत्यस्य ऑनलाइन-विषय-प्रचारस्य, अन्तरक्रियाशील-मार्गदर्शनस्य च कार्यक्रमे तैरणेन सह स्वस्य "बन्धनस्य" विषये स्वस्य कथां साझां कृतवती
तस्याः अङ्गानाम् कारणात् "सन्तुलनं कथं स्थापयितव्यम्" इति कठिनसमस्या आसीत् यदा जियाङ्ग युयान् प्रथमवारं तरणं शिक्षितुं आरब्धा । शनैः शनैः सा जलेन सह परिचिता अभवत्, अनन्तरं सा व्यावसायिकप्रशिक्षणं प्राप्तुं झेजियाङ्ग-प्रान्तीय-विकलाङ्ग-तैरण-दले प्रविष्टवती, जले प्रत्येकं क्षणं च आनन्दयितुं आरब्धा
"मत्स्यस्य पुच्छं भवति, मम एकः पादः अस्ति। तरणेन जीवने आत्मविश्वासः, साहसः, प्रेरणा च प्राप्ता।" विश्वविक्रमेषु सः अस्मिन् पैरालिम्पिकक्रीडायां सर्वाधिकं स्वर्णपदकं पदकं च प्राप्तवान् क्रीडकः अभवत् । सा दृढतया अवदत्- "मया सर्वं यौवनं केवलं एकं कार्यं सुष्ठु कर्तुं समर्पितं, तत् च स्फुटितजलस्य मध्ये जीवनस्य अग्रभागं प्रति दृढतया पतनं करणीयम्" इति
२१ सितम्बर् दिनाङ्के वैचारिकराजनैतिकपाठ्यक्रमस्य "मातृभूमिभूमौ युवानां अध्यायस्य लेखनम्" इति ऑनलाइनविषयप्रवर्धनं चीनस्य साइबरस्पेस् प्रशासनेन, शिक्षामन्त्रालयेन, जनदैनिकेन, केन्द्रीयसमित्या च संयुक्तरूपेण प्रायोजितम् कम्युनिस्टयुवालीगः, राज्यक्रीडासामान्यप्रशासनं तथा तियानजिन्नगरसमितेः साइबरस्पेस्प्रशासनं नानकाईविश्वविद्यालये अन्तरक्रियाशीलमार्गदर्शनक्रियाकलापाः आयोजिताः। एषः कार्यक्रमः युवानां देशभक्तेः च विषयस्य निकटतया अनुसरणं करोति, यत्र प्रसिद्धाः शिक्षकाः युवानः आदर्शाः च यथा ओलम्पिकविजेतारः, उद्योगस्य आदर्शाः, तृणमूलस्वयंसेविकाः च बहुसंख्यकयुवानां नेटिजनैः सह ऑनलाइन-अफलाइन-वैचारिक-राजनैतिक-पाठ्यक्रमं ग्रहीतुं आमन्त्रयति |.
स्रोतः - पीपुल्स डेली ऑनलाइन
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया