समाचारं

स्वविकसिताः बैटरीः कारकम्पनीषु लोकप्रियाः भवन्ति “शक्तिबैटरी” इत्यस्य अग्रिमः सोपानः किम्?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऊर्जाक्रान्तिः, वाहन-उद्योग-परिवर्तनस्य च तरङ्गे नूतन-ऊर्जा-वाहनानां मूलघटकत्वेन विद्युत्-बैटरी-इत्येतत् उद्योगस्य चर्चायां वर्तते वर्तमान समये, विपण्यां मुख्यधारायां लिथियम-लोह-फॉस्फेट-बैटरी, त्रिगुण-लिथियम-बैटरी च स्वस्य स्वस्य लाभं दर्शयन्ति, प्रौद्योगिक्याः निरन्तर-नवीनीकरणेन सह, अग्रिम-पीढीयाः प्रौद्योगिकीः यथा ठोस-अवस्था-बैटरी, लिथियम-वायु-बैटरी, हाइड्रोजन-इन्धन-कोशिका च क्रमेण भवन्ति प्रयोगशालातः व्यावसायिकीकरणं प्रति गमनम् इदं सूचयति यत् बैटरी उद्योगः भविष्ये व्यापकविकाससंभावनाः प्रवर्तयिष्यति।
चीनदेशः विश्वस्य बृहत्तमः नवीनऊर्जावाहनविपण्यः अस्ति चीनवाहनशक्तिबैटरीउद्योगनवाचारगठबन्धनस्य नवीनतमदत्तांशस्य अनुसारं जनवरीतः अगस्तमासपर्यन्तं २०२३ तमे वर्षे विद्युत्बैटरीषु स्थापितानां मात्रा २९२.१gwh यावत् अभवत्, यत् वर्षे वर्षे ३३.२% वृद्धिः अभवत् । .
भविष्ये यथा यथा नूतनानां ऊर्जावाहनानां वैश्विकमागधा वर्धते तथा तथा शक्तिबैटरीणां प्रौद्योगिकीनवीनता, विपण्यप्रवृत्तयः, भविष्यस्य आव्हानानि च वैश्विकं ध्यानस्य केन्द्रं भविष्यन्ति।
प्राच्य आई.सी
बैटरी प्रौद्योगिक्याः अद्यापि आवश्यकता अस्तिसामग्रीषु संरचनासु च द्विगुणं नवीनता
उपयोक्तुः दृष्ट्या नूतनशक्तिबैटरीषु पारम्परिकबैटरीषु च अन्तरं मुख्यतया ऊर्जाघनत्वे भवति । ऊर्जाघनत्वं तत् ऊर्जां निर्दिशति या कस्यचित् आयतनस्य अथवा भारस्य अन्तः संग्रहीतुं शक्यते । यथा, वर्तमानकाले लोकप्रियानाम् लिथियम-आयन-बैटरीणां ऊर्जाघनत्वं पारम्परिक-सीस-अम्ल-बैटरीणां ऊर्जाघनत्वं प्रायः सप्तगुणं भवति । व्यावसायिकप्रयोगेषु लिथियम-आयनबैटरीणां ऊर्जाघनत्वं २८० wh/kg यावत् भवितुम् अर्हति, यत् शुष्कबैटरीभ्यः बहु अधिकम् अस्ति ।
"यथा यथा उपभोक्तृणां नूतनानां ऊर्जावाहनानां अपेक्षाः वर्धन्ते तथा तथा ते दीर्घदूरपर्यन्तं, द्रुतचार्जिंग्, दीर्घायुः, सुरक्षा च युक्तानि वाहनानि इच्छन्ति। एतेषां माङ्गल्याः बैटरीप्रौद्योगिक्यां नवीनतां प्रेरितवती, बैटरीषु उच्च ऊर्जाघनत्वं द्रुतचार्जिंगक्षमता च आवश्यकी भवति, तथैव ensure safety sex." इति चीनस्य वाहनप्रौद्योगिकी-अनुसन्धान-केन्द्रस्य मुख्यवैज्ञानिकः नूतन-ऊर्जायाः मुख्य-इञ्जिनीयरः च वाङ्ग-फाङ्गः अवदत् ।
विगत २० वर्षेषु बैटरी-प्रौद्योगिकी लोह-लिथियम-त्रिगुण-सामग्रीभ्यः वर्तमानपर्यन्तं विकसिता अस्ति, उपभोक्तृणां नूतन-ऊर्जा-वाहनानां आवश्यकतानां पूर्तये तस्य ऊर्जा-घनत्वस्य निरन्तरं सुधारः कृतः अस्ति तस्मिन् एव काले चार्जिंग्-वेगं बैटरी-जीवनं च सुधारयितुम् बैटरी-संरचना प्रक्रिया च निरन्तरं अनुकूलितं भवति ।
"बैटरी-विशिष्ट-ऊर्जा-घनत्वं वर्धयितुं शोधकर्तारः उच्च-ऊर्जा-घनत्वयुक्तानां पदार्थानां, यथा धातु-लिथियम-सिलिकॉन्-कार्बन-एनोड्-इत्यादीनां उपयोगं कर्तुं प्रयतन्ते। एतेषां पदार्थानां उपयोगेन द्रव-बैटरी-सीमानां निवारणस्य आवश्यकता वर्तते, अतः... solidification process has become a research topic focus." चीनीय अभियांत्रिकी-अकादमीयाः शिक्षाविदः सिंघुआ विश्वविद्यालयस्य रसायन-इञ्जिनीयरिङ्ग-विभागस्य प्राध्यापकः च जिन् योङ्गः अवदत् यत् ठोस-अवस्थायाः बैटरीः, "अग्रिम-पीढीयाः" बैटरी-प्रौद्योगिक्याः प्रतिनिधिरूपेण , संशोधनस्य उष्णस्थानम् अपि अभवन् ।
जिन् योङ्ग इत्यस्य मतं यत् ठोस-अवस्था-बैटरी-प्रौद्योगिक्यां नवीनतायाः कृते भौतिक-नवीनीकरणे संरचनात्मक-नवीनीकरणे च सफलतां प्राप्तुं आवश्यकम् । यथा, ऋणात्मकविद्युत्कोशस्य बहुस्तरीयसंरचनायाः डिजाइनं कृत्वा बैटरी-प्रदर्शनं अनुकूलितं भवति, यत्र ठोसविद्युत्-विलेयकस्तरः, त्रि-आयामी द्रुत-चालक-सीढी-लिथियम-निक्षेपणं, कंकालः च सन्ति एतादृशः संरचनात्मकः डिजाइनः विषम-ठोस-अन्तरफलक-संपर्कस्य तथा लिथियम-हानिस्य समस्यानां समाधानं कर्तुं सहायकः भवति, येन बैटरी-चक्रस्य स्थिरतायां सुरक्षायां च सुधारः भवति
अपरपक्षे ठोस-अवस्था-बैटरीः भौतिक-चुनौत्यं अपि उपस्थापयन्ति, "यत्र लिथियम-डेण्ड्राइट्-निर्माणं निवारयितुं, अन्तरफलक-स्थिरतायाः उन्नयनं च अन्तर्भवति । एतासां आव्हानानां समाधानं सामग्रीविज्ञानस्य प्रगतिद्वारा करणीयम्, यथा नूतन-घन-अवस्था-विद्युत्-विलेय-सामग्रीणां विकासः , तथा च अन्तरफलक-इञ्जिनीयरिङ्गस्य माध्यमेन।" विद्युत्-विद्युत्-विलेयकयोः सम्पर्कं सुदृढं कुर्वन्तु," इति जिन् योङ्गः अवदत् ।
हुआताई सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं २०३० तमे वर्षे वैश्विकं ठोस-स्थिति-बैटरी-विपण्यं ३०० अरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति । यथा यथा प्रौद्योगिकी परिपक्वा भवति तथा व्ययः न्यूनीभवति तथा तथा भविष्ये ऊर्जाभण्डारणविद्युत्प्रदायविपण्येषु ठोसस्थितिबैटरीणां महत्त्वपूर्णस्थानं भवितुं अपेक्षा अस्ति
कारकम्पनयः स्वविकसितानां बैटरीणां समाप्तिम् कुर्वन्ति
"शक्ति-बैटरी-प्रौद्योगिकी विद्युत्-वाहनानां हृदयं इव भवति, यत् वाहनस्य विकासाय 'शक्तिः' इति स्थिरं धारा प्रदाति। विद्युत्-वाहनस्य 'उच्च' अथवा 'नीच' गुणवत्ता शक्ति-बैटरी-प्रौद्योगिक्याः अविभाज्यम् अस्ति। " चीनविद्युत्वाहनानां १०० उपमहासचिवः शि जियानहुआ अवदत्।"
कारकम्पनीनां कृते बैटरी सम्पूर्णस्य ऊर्जाप्रदायव्यवस्थायाः प्रमुखः भागः अभवत् । लेडो एल६० इत्यस्य प्रक्षेपणेन सहकार्यं कर्तुं baas समाधानं बैटरी-अदला-बदली-प्रतिरूपं च जनदृष्टौ प्रविष्टम् अस्ति, तथा च काउण्टी-काउण्टी-विद्युत्-आपूर्ति-योजना कार्यान्विता अस्ति, प्रमुखनगरेषु प्रारम्भिकविन्यासात् आरभ्य राजमार्गेषु विन्यासपर्यन्तं तथा च दृश्यस्थानेषु, ततः काउण्टीषु स्तरीयप्रशासनिकक्षेत्रेषु प्रवेशं यावत्, पूर्णं “बिन्दु-रेखा-क्षेत्रम्” कवरेजं प्राप्तुं, एनआईओ इत्यस्य ऊर्जापुनर्पूरणजालं अधिकं सघनीकरणं कृत्वा।
अन्तिमेषु वर्षेषु बहवः कारकम्पनयः अपि शक्तिबैटरीप्रौद्योगिक्याः अनुसन्धानविकासाय नवीनतायां च बहुसंसाधनं निवेशितवन्तः । "शक्ति-बैटरी-सम्बद्धानां अग्रिमा प्रवृत्तिः वाहन-कम्पनीनां बैटरी-निर्माणम् अस्ति । यदि वाहन-कम्पनयः बैटरी-निर्माणं न कुर्वन्ति तर्हि ते विश्वस्तरीय-वाहन-कम्पनयः न भवितुम् अर्हन्ति, यतः बैटरी-इत्येतत् अत्यन्तं लाभप्रदं भवति, बैटरी-इत्यस्य च उच्चभागः भवति cost of the vehicle." चाइना ऑटोमोबाइल डीलर एसोसिएशन कुई डोङ्गशु, ऑटोमोबाइल मार्केट रिसर्च शाखायाः महासचिवः अवदत्। कच्चामालस्य मूल्यवृद्धिः, विद्युत्बैटरीमूल्यानां उतार-चढावः, आपूर्तिशृङ्खला च इत्यादिभिः कारकैः प्रभाविताः नूतन ऊर्जावाहनविपण्यं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः अभवन्
अपूर्णसांख्यिकीयानाम् अनुसारं अधुना यावत् चीनदेशस्य १० तः अधिकाः वाहननिर्मातारः बैटरीप्रौद्योगिक्याः स्वतन्त्रं शोधं विकासं च आरब्धवन्तः । एतेषु कम्पनीषु लियोपाओ, लान्टु इत्यादीनां कतिपयानां कारकम्पनीनां व्यतिरिक्तं ये स्वतन्त्रसंशोधनविकासं च कुर्वन्तः बहिः बैटरीकोशिकानां स्रोतः अपि भवन्ति, byd, gac, geely, great wall इत्यादीनां अधिकांशकारकम्पनीनां स्वतन्त्रं शोधविकासं चयनं कृतम् अस्ति सम्पूर्णे उद्योगशृङ्खले रणनीतिः .
यथा बहुकालपूर्वं न, geely automobile इत्यनेन स्वस्य नवीनतमं उच्च-प्रदर्शन-बैटरी, geely aegis dagger battery इति विमोचितम्, यत् ctb-विन्यासं बहुसंरक्षण-डिजाइनं च स्वीकुर्वति, यत्र "सैण्डविच्"-संरचनायाः तल-रक्षकः अपि अस्ति, यत् प्रभावीरूपेण बैटरी-सुरक्षा-स्तरं सुधारयति pack and has passed certification including 8-pin stabbing and real bullet penetration tests सहित कठोरपरीक्षाणां संख्या बैटरी डिजाइनस्य चक्रजीवनं 3,500 चक्रं भवति, यत् वाहनस्य 1 मिलियन किलोमीटर् अधिकं यात्रां कर्तुं समर्थयितुं शक्नोति, ऊर्जाघनत्वं च 192wh/kg इत्येव उच्चं भवति, यत् बैटरी-जीवनक्षमतां दीर्घतरं प्रदाति ।
जीली-आटोमोबाइल-अनुसन्धान-संस्थायाः नवीन-ऊर्जा-विकास-केन्द्रस्य बैटरी-प्रणाली-विभागस्य निदेशकः जियाङ्ग-युन्की इत्ययं कथयति यत्, १९८० तमे वर्षे जीली-संस्थायाः व्यवसायस्य आरम्भात् अधुना यावत् "मूलं स्थापयित्वा आन्तरिककौशलस्य अभ्यासः" इति शब्दाः रक्तं जीनानि च सन्ति of geely flowing from its bones उपभोक्तृभ्यः कथं सहजतां अनुभवितुं शक्यते तथा च प्रौद्योगिक्याः निम्नतमस्तरात् उद्योगः स्थिरः करणीयः इति अस्य मूल आकर्षणम् अस्ति।
स्वविकसिताः बैटरीः स्निग्धमार्गः न भवन्ति
वस्तुतः कारनिर्मातृणां कृते स्वतन्त्रं बैटरीप्रौद्योगिकीविकासः सुलभः नास्ति ।
केवलं बैटरीकोशिकाविकासस्य निर्माणस्य च दृष्ट्या अस्य कृते निरन्तरं प्रौद्योगिकीसंशोधनविकासः अनुभवसञ्चयः च आवश्यकः । वर्तमान समये byd, gac, great wall, geely इत्यादीनि कारकम्पनयः ये स्वकीयानां बैटरी-कोशिकानां निर्माणं कर्तुं समर्थाः सन्ति, ते प्रायः दशवर्षपूर्वमेव बैटरी-प्रौद्योगिक्याः क्षेत्रे रणनीतिक-विन्यासं आरब्धवन्तः तथा बैटरीपैकस्य विकासः स्वतन्त्रं च उत्पादनं च, ततः एव क्रमेण बैटरीकोशिकानां स्वतन्त्रसंशोधनं विकासं च उत्पादनं च कृतम्
वाणिज्यिक-अनुप्रयोगेषु अपि आव्हानानां श्रृङ्खला भवति । शक्तिबैटरी-उद्योगे सुरक्षा सर्वाधिकं महत्त्वपूर्णं गुप्तं खतरा वर्तते । सुरक्षाघटना न केवलं एकस्याः कम्पनीयाः प्रतिष्ठां प्रभावितं करिष्यति, अपितु सम्पूर्णे विपण्ये उपभोक्तृविश्वासं अपि क्षीणं करिष्यति । एतस्याः समस्यायाः निवारणाय कम्पनीभिः सामग्रीनां, डिजाइनस्य, निगरानीयप्रणालीनां च दृष्ट्या व्यापकसुरक्षाव्यवस्थायाः निर्माणस्य आवश्यकता वर्तते ।
तदतिरिक्तं बैटरीव्ययः विपण्यप्रवेशं बाधकं महत्त्वपूर्णं कारकम् अस्ति । शक्ति-बैटरी-व्ययस्य सम्पूर्णवाहने महत्त्वपूर्णः प्रभावः भवति, यद्यपि नूतनानां सामग्रीनां प्रवर्तनेन प्रक्रियासुधारेन च लिथियम-बैटरी-उत्पादन-व्ययस्य न्यूनीकरणे साहाय्यं कृतम्, यत् आन्तरिक-प्रतिस्पर्धां प्राप्तुं शक्यते combustion engine vehicles, बैटरी उद्योगस्य अद्यापि बृहत्-परिमाणस्य उत्पादनस्य आपूर्तिशृङ्खलायाः अनुकूलनस्य च अधिकानि सफलतानि प्राप्तुं आवश्यकता वर्तते।
किं ज्ञातव्यं यत् वर्तमान घरेलुशक्तिबैटरीविपण्ये स्पष्टः विरोधाभासः अस्ति यत् निम्नस्तरीयानाम् उत्पादानाम् अतिरिक्तं उत्पादनक्षमता अस्ति, यदा तु उच्चस्तरीयानाम् उत्पादनक्षमता माङ्गल्याः अनुरूपं न भवितुं शक्नोति। एतस्याः परिस्थितेः सम्मुखे यदि कारकम्पनयः केवलं स्वकीयानां बैटरीणां विकासं कुर्वन्ति, उत्पादस्य गुणवत्तायां, तकनीकीसूचकानाम् च उन्नतिं विना उद्योगस्य अग्रणीस्तरं यावत्, तर्हि निम्नस्तरीयविपण्ये प्रतिस्पर्धां निरन्तरं कर्तुं कठिनं भविष्यति।
स्रोतः - वैश्विकसंजालः
प्रतिवेदन/प्रतिक्रिया