समाचारं

हेक्सी इत्यत्र स्थानं चिनुत! अयं बैंकः चाङ्गशानगरे नूतनं भवनं निर्मास्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

changsha evening news changsha news on september 23 (all media reporter fan honghuan) अन्यः बैंकः हेक्सी-नगरम् आगतः! अद्यैव चाङ्गशा लोकसंसाधनव्यापार इलेक्ट्रॉनिकसेवामञ्चेन झेशाङ्गबैङ्ककम्पनीलिमिटेडस्य चाङ्गशाशाखायाः नवीनभवनस्य सजावटपरियोजनया सम्बद्धा बोलीघोषणा जारीकृता।
संवाददाता बोलीसूचनायाः जाँचं कृत्वा दर्शितवान् यत् झेशाङ्गबैङ्कस्य चाङ्गशाशाखायाः नवीनभवनं बिन्जियाङ्गनवनगरस्य (हुनानवित्तीयकेन्द्रस्य) फोर्टे बिन्जियाङ्गवित्तीयकेन्द्रस्य भवनस्य c1# इत्यस्य १-२३ तमे तलस्य मध्ये स्थितम् अस्ति। परियोजनायाः कुलनिर्माणक्षेत्रं ३३,६८०.९ वर्गमीटर् अस्ति, यत्र उपयोगयोग्यक्षेत्रं प्रायः २३,३१४.३२ वर्गमीटर् अस्ति, कुलनिवेशः प्रायः ७७.०६ मिलियन युआन् अस्ति, निर्माणकालः १२० दिवसाः भवितुम् आवश्यकः अस्ति
२०१८ तमस्य वर्षस्य जुलैमासस्य १८ दिनाङ्के झेशाङ्ग-बैङ्कस्य चाङ्गशा-शाखा आधिकारिकतया उद्घाटिता कार्यालयभवनं हुआचुआङ्ग-अन्तर्राष्ट्रीय-प्लाजा, नम्बर-१०९, खण्डः १, फुरोङ्ग-मध्यमार्गे, कैफू-मण्डले ६ वर्षाणां अनन्तरं चाङ्गशा-शाखायाः नूतनं भवनम् अस्ति of zheshang bank was located in the hunan financial center इति अस्य बैंकस्य विकासे एकं नूतनं कदमम् अस्ति।
संवाददाता ज्ञातवान् यत् २०१६ तमे वर्षे एव हुनान् हुनान्-नगरस्य क्षियाङ्गजियाङ्ग-नव-मण्डले हुनान्-वित्तीयकेन्द्रस्य निर्माणार्थं सम्पूर्ण-प्रान्तस्य प्रयत्नानाम् एकीकरणस्य प्रस्तावम् अयच्छत्, वित्तीय-उद्योगस्य विकासे केन्द्रितः, एकमात्रं प्रान्तीय-वित्तीय-केन्द्रं रूपेण स्थापयति हुनान्-नगरे, मध्यचीनदेशे स्थितं पश्चिमदिशि विकीर्णं च केन्द्रं कृत्वा । कैक्सिन् फाइनेन्शियल होल्डिङ्ग् ग्रुप्, चाङ्गशा बैंक्, सैन्क्सियाङ्ग् बैंक्, ज़ियाङ्गजियाङ्ग एसेट् मैनेजमेण्ट् इत्यादीनां अनेकानाम् वित्तीयसंस्थानां मुख्यालयः अत्र निवसति, तथा च मिनशेङ्ग् बैंक्, शङ्घाई पुडोङ्ग् डेवलपमेण्ट् बैंक्, चाइना मर्चेन्ट् बैंक्, चाइना गुआङ्गफा बैंक्, पिंग एन् इत्यादीनां क्षेत्रीयमुख्यालयाः निवसन्ति बैंक्, हेङ्गफेङ्ग् बैंक्, डोङ्गगुआन् बैंक् च अत्र आगताः , हुनान् प्रान्ते वित्तीयसंस्थानां बृहत्तमं समूहं निर्मितवन्तः । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कुलम् १३५५ वित्तीयसंस्थाः विविधप्रकारस्य तत्सम्बद्धाः उद्यमाः च हुनानवित्तीयकेन्द्रे निवसन्ति ।
प्रतिवेदन/प्रतिक्रिया