समाचारं

"चीनदेशः अस्मान् परीक्षते", एतत् निष्पद्यते यत् वयं माइक्रोफोनं बन्दं कर्तुं विस्मृतवन्तः...

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश "गार्डियन" तथा आस्ट्रेलियादेशस्य स्काई न्यूज इत्येतयोः समाचारानुसारं २१ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् "न अवगतवान् यत् चतुर्पक्षीयसुरक्षासंवादस्य (quad) बन्दद्वारेण समागमस्य समये माइक्रोफोनः निष्क्रियः अभवत् संयुक्तराज्यसंस्था, जापानं, भारतं, ऑस्ट्रेलिया च।" तथाकथितस्य "चीनपरीक्षा" इत्यस्य प्रतिक्रियारूपेण "conspiracy loud" इत्यस्य एकः क्लिप् लीक् अभवत्, यत्र प्रत्यक्षतया चतुर्णां देशानाम् संयुक्तवक्तव्यस्य "मुखे थप्पड़ं मारितम्" यत् सावधानतया कृतं आसीत् शब्दान् कृत्वा चीनस्य उल्लेखं परिहरति स्म।

चीनस्य नामकरणं कृत्वा बाइडेनस्य एतत् निजीभाषणं स्पष्टतया अनेकेषां विदेशीयमाध्यमेन अभिलेखितं यत् चीनस्य हाले कृतानि कार्याणि, यत्र राष्ट्रियप्रादेशिकसंप्रभुतायाः रक्षणार्थं कृतानि कार्याणि अपि “रणनीतिकपरिवर्तनानि न” इति

बाइडेन् अन्यत्रिदेशानां नेतारं प्रति अपि दावान् अकरोत् यत् "चीनदेशः निरन्तरं गृह्णाति" इतिआक्रामकं कर्म, अस्माकं परीक्षणं सम्पूर्णे क्षेत्रे, तथैव दक्षिणचीनसागरे, पूर्वचीनसागरे, दक्षिणएशियायां, ताइवानजलसन्धिषु च। अस्माकं सम्बन्धानां सर्वेषु क्षेत्रेषु, आर्थिक-प्रौद्योगिकी-पक्षेषु च एतत् सत्यम् अस्ति । " " .

"द गार्जियन" इत्यनेन उक्तं यत् बाइडेन् इत्यस्य टिप्पणी चतुर्णां देशानाम् सावधानकूटनीतिकप्रयत्नानाम् अवनतिं कर्तुं शक्नोति एतेषु देशेषु पूर्वं आग्रहः कृतः आसीत् यत् चतुर्पक्षीयवार्ता न केवलं चीनस्य वर्धमानस्य प्रभावस्य "नियंत्रणं सन्तुलनं च" कर्तुं भवति, अपितु महत्त्वपूर्णं यत् भारत-प्रशांतक्षेत्रस्य विकासः स्थिरता च।" तथा च समृद्धिः" फलतः बन्दद्वारवार्तायाः आरम्भे "चीन" इति उल्लेखः अभवत् ।

बाइडेन् "हॉट् माइक" इति घटनायां सम्बद्धः आसीत् । ऑस्ट्रेलिया-देशस्य आकाश-समाचार-विडियोस्य स्क्रीनशॉट्

स्थानीयसमये २१ सितम्बर् दिनाङ्के बाइडेन् इत्यनेन स्वस्य गृहनगरे विल्मिङ्गटन, डेलावेर्, भारतीयप्रधानमन्त्री नरेन्द्रमोदी, आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीज इत्यत्र अमेरिका-जापान-भारत-ऑस्ट्रेलिया-चतुष्पक्षीयसुरक्षासंवादस्य (quad) नेतारः शिखरसम्मेलनस्य आयोजनं कृतम् उपस्थितः ।

तस्मिन् एव दिने अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् पत्रकारसम्मेलने घोषितवान् यत् quad इत्यस्य अन्यैः देशैः सह किमपि सम्बन्धः नास्ति तथा च अन्यदेशान् लक्ष्यं न करोति एतत् संवादतन्त्रं “समस्यानां समाधानार्थं, सामान्यसिद्धान्तान्, समर्थनार्थं च निर्मितम् अस्ति a common vision for the region” , तथा च संयुक्तवक्तव्ये चीनसहितस्य कस्यचित् विशिष्टस्य देशस्य उल्लेखः न भविष्यति इति बोधितम् ।

शिखरसम्मेलनानन्तरं चतुर्णां देशानाम् नेतारैः जारीकृते संयुक्तवक्तव्ये चीनदेशस्य प्रत्यक्षं उल्लेखः न कृतः, परन्तु "भारत-प्रशांतक्षेत्रस्य" स्थायिविकासस्य समृद्धेः च पूर्वापेक्षाणां विषये चर्चायां ते तदेव पुरातनं धुनम् पुनः पुनः उक्तवन्तः इति यत् सभायां भागं गृहीतवन्तः नेतारः पूर्वचीनसागरस्य दक्षिणचीनसागरस्य च स्थितिविषये चिन्तिताः आसन्।

दक्षिणचीनसागरे क्रियमाणानां अभ्यासानां विषये अपि संयुक्तवक्तव्ये चिन्ता प्रकटिता, यत् ते "बाध्यकारी, भयङ्करसैन्यव्यायामाः" इति दावान् अकरोत्, परन्तु सैन्यव्यायामानां आरम्भः केन कृतः इति निर्दिष्टं न कृतम्

तदतिरिक्तं संयुक्तवक्तव्ये घोषितं यत् तथाकथितः "दक्षिणचीनसागरमध्यस्थताप्रकरणः" "महत्त्वपूर्णः माइलस्टोन्" अस्ति तथा च पक्षयोः मध्ये विवादानाम् शान्तिपूर्णनिराकरणस्य आधारः अस्ति। चीनदेशेन बहुवारं स्वस्थानं उक्तं यत् प्रासंगिकः निर्णयः अवैधः अमान्यः च अस्ति।

गार्जियनपत्रिकायाः ​​कथनमस्ति यत् चतुर्णां देशानाम् नेतारः वक्तव्ये अन्तर्निहितभाषायाः उपयोगं कुर्वन्ति स्म ।

तस्मिन् एव काले अस्य quad शिखरसम्मेलनस्य विलम्बितछाया नवम्बरमासे अमेरिकीनिर्वाचनम् इति उक्तम्।

बाइडेन्-किशिदा-योः कार्यकाले अन्तिमः "विदाई-शिखरसम्" इति नाम्ना बाइडेन् इत्यनेन आग्रहः कृतः यत् राजनैतिक-स्थितेः परवाहं विना quad जीवितुं शक्नोति इति ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य डेलावेर्-नगरे अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशस्य "चतुष्पक्षीयसुरक्षासंवादः" इति नेतारः शिखरसम्मेलनस्य आतिथ्यं कृतवान् । बाइडेन एक्स मञ्च

नवम्बरमासे अमेरिकीनिर्वाचने क्वाड् जीवितुं शक्नोति वा इति मीडियाभिः पृष्टः तदा बाइडेन् अवदत् यत् नवम्बरमासात् दूरं परम् इति ।

भारतीयप्रधानमन्त्री मोदी अपि एतादृशं प्रतिज्ञां कृतवान् यत् क्वाड् इत्यस्य अस्तित्वं निरन्तरं भविष्यति, आगामिवर्षे भारते क्वाड् शिखरसम्मेलनस्य आतिथ्यं करिष्यति इति।

परन्तु ब्रिटिश "गार्जियन" इत्यनेन सूचितं यत् बहिःस्थैः प्रश्नः कृतः यत् यदि पूर्वः अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः व्हाइट हाउसं प्रति आगच्छति तर्हि quad इत्यस्य भविष्यं अनिश्चितं भवितुम् अर्हति।

"चतुष्पक्षीयतन्त्रस्य" विषये चीनदेशः बहुवारं स्वस्थानं उक्तवान् अस्ति । विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः पूर्वं अवदत् यत् वयं सर्वदा मन्यामहे यत् देशयोः सहकार्यं शान्तिविकासयोः कालस्य प्रवृत्तेः अनुरूपं भवेत्, अनन्यं निमीलितं च "लघुवृत्तं" न निर्मातव्यम् इति। चीनदेशः आशास्ति यत् प्रासंगिकाः देशाः अधिकानि कार्याणि करिष्यन्ति ये क्षेत्रीयदेशानां मध्ये सुरक्षां परस्परविश्वासं च वर्धयितुं क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् अनुकूलानि सन्ति।

स्रोत |

प्रतिवेदन/प्रतिक्रिया