समाचारं

लुकाशेन्को डोनेट्स्कक्षेत्रीयनेतृभिः सह मिलति इति युक्रेनदेशः चेतयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ तमे दिनाङ्के युक्रेनदेशस्य प्रव्दा-संस्थायाः प्रतिवेदनानुसारं युक्रेनदेशस्य विदेशमन्त्रालयेन चेतावनी दत्ता यत् बेलारूसीराष्ट्रपतिलुकाशेन्को-डोनेट्स्कक्षेत्रस्य नेतारः च मध्ये वार्तायां युक्रेन-बेलारूसयोः कूटनीतिकसम्बन्धेषु नकारात्मकः प्रभावः भविष्यति।
बेलारूसी राष्ट्रपति लुकाशेन्को स्रोतः दृश्य चीन
२२ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य विदेशमन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् युक्रेनदेशेन १९ तमे दिनाङ्के लुकाशेन्को-रूसीसमर्थितस्य डोनेट्स्कक्षेत्रस्य नेतारस्य पुश्लिन्-इत्यस्य च मध्ये भवितुं शक्नुवन्तः समागमस्य दृढतया निन्दा कृता, यतः एतत् बेलारूसस्य “युक्रेन-देशस्य सार्वभौमत्वस्य अज्ञानम्” इति मन्यते तथा प्रदेशः” इति अपरं उदाहरणं सम्पूर्णं कुरुत” इति । वक्तव्ये उक्तं यत्, “एतया सत्रेण पुनः पुष्टिः कृता यत् वर्तमानबेलारूसी-अधिकारिणां युक्रेन-देशस्य संप्रभुतायाः प्रादेशिक-अखण्डतायाः च स्थितिः पूर्णतया (रूसी) क्रेमलिन-संस्थायाः निर्धारिता अस्ति, तस्य अन्तर्राष्ट्रीय-कायदेन सह वा बेलारूस-गणराज्यस्य अन्तर्राष्ट्रीय-दायित्वैः सह वा किमपि सम्बन्धः नास्ति | .
वक्तव्ये इदमपि उक्तं यत् बेलारूसी-अधिकारिणां डोनेट्स्क-प्रदेशस्य नेतारणाञ्च मध्ये "निरन्तर-सम्पर्कस्य" सन्दर्भे लुकाशेन्को-महोदयः बहुवारं अवदत् यत् "भ्रातृयुक्रेन-जनानाम्" प्रति तस्य "उष्णभावनाः" सन्ति, "इदं ध्वनितम् it is a travesty and तस्य कार्याणि वस्तुतः युक्रेन-बेलारूस-देशयोः जनानां मध्ये सद्-परिजनस्य, परस्पर-सम्मानस्य च सिद्धान्तान् क्षीणं कुर्वन्ति” इति । "बेलारूस-राजनैतिकनेतृत्वेन एतानि अमित्रकार्याणि समुचितप्रतिक्रियां विना न गमिष्यन्ति, युक्रेन-बेलारूस-सम्बन्धेषु नकारात्मकः प्रभावः च भविष्यति" इति वक्तव्ये चेतावनी दत्ता
समाचारानुसारं लुकाशेन्को १९ दिनाङ्के पुशिलिन् इत्यनेन सह मिलित्वा बेलारूस-देशस्य डोनेट्स्क-प्रदेशस्य च सहकार्यस्य विकासाय सज्जः इति घोषितवान् । सः अपि अवदत् यत् बेलारूस् "युक्रेनदेशेन सह डोनेट्स्क (सहकारः) इत्यस्य समाने आधारेण सहकार्यं कर्तुं सज्जः अस्ति" इति ।
बेलारूस-राज्यस्य समाचार-संस्थायाः (बेल्टा)-अनुसारं लुकाशेन्को-महोदयः समागमस्य समये अवदत् यत् - "वयं बहुकालात् सहकार्यं कुर्मः । बेलारूस्-देशः एकदा युक्रेन-प्रदेशस्य भागः डोनेट्स्क-प्रान्तेन सह सहकार्यं कृतवान् । अवश्यम् एतेषु अतीव कठिनसमयेषु अवधिः, ततः परं (अधुना दशवर्षं गतम्) वयम् अस्य सहकार्यं न त्यक्तवन्तः, वर्तमानसमये च एतत् निरन्तरं कर्तुं सज्जाः स्मः” इति लुकाशेन्को इत्यनेन अस्मिन् सहकार्ये कस्यापि मध्यस्थस्य मुक्तिः आवश्यकी इति बोधयति स्म,” इति । “सज्जः।प्रत्यक्षसहकारः”।
बेलारूसस्य राष्ट्रपतिः अवदत् यत् एतादृशः सहकार्यः "निश्चयेन कस्यापि अन्तर्राष्ट्रीयमान्यतानां उल्लङ्घनं न करिष्यति" तथा च अवदत् यत् बेलारूसः डोनेट्स्कस्य निर्माणस्य, चिकित्सायाः, शैक्षिकस्य च उपक्रमेषु समर्थनं सहायतां च दातुं शक्नोति।#百家快播#
प्रतिवेदन/प्रतिक्रिया