समाचारं

द्वितीयपीढीयाः song pro dm-i इत्यस्य आरम्भः ११२,८०० तः भवति, तस्य व्यापकः व्याप्तिः १,४०० कि.मी.

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार २३ सितम्बर् दिनाङ्के byd dynasty network इत्यस्य द्वितीयपीढीयाः song pro dm-i इत्यस्य आधिकारिकरूपेण प्रारम्भः अभवत्, यत्र कुलम् ४ मॉडल्-प्रक्षेपणं कृतम्, यस्य मूल्यं ११२,८००-१४२,८०० युआन् इत्येव आसीत् नवीनं कारं संकुचितं एसयूवीरूपेण स्थापितं, नूतनं गुओचाओ लोङ्ग्यान् सौन्दर्यविन्यासभाषां स्वीकुर्वति, पञ्चमपीढीयाः डीएम प्लग-इन् संकरप्रणाल्याः च अधिकतमं व्यापकं क्रूजिंग्-परिधिः १४००कि.मी.पर्यन्तं भवति, एनईडीसी-इन्धनस्य उपभोगः केवलं भवति ३.७९l प्रति १०० किलोमीटर्, पुनः एकवारं राष्ट्रिय-एसयूवी-अनुभवं ताजगीं ददाति ।

रूपस्य दृष्ट्या, द्वितीयपीढी song pro dm-i नवीनं राष्ट्रीयप्रवृत्तिः dragon face सौन्दर्यपूर्णपरिवारस्य डिजाइनभाषां स्वीकुर्वति नवीनं dragon soul awakening अग्रमुखं वर्तमानस्य मॉडलस्य तुलने सर्वथा नवीनम् अस्ति अग्रमुखं सुदृढं भवति, येन अधिकं यौवनं भवति। थ्रू-प्रकारस्य क्रोम-ट्रिम्-पट्टिकाः सुडौ हेडलाइट्-इत्यनेन सह सम्बद्धाः भवन्ति, येन "ड्रैगन-मूंछः" "ड्रैगन-नखाः" च भवन्ति, ये अत्यन्तं ज्ञातुं शक्यन्ते वर्तमानमाडलस्य अपेक्षया क्षेत्रफलेन महत्त्वपूर्णतया लघुः ड्रैगन-स्केल-जाल-वायु-सेवन-जालः, उभयतः फङ्ग-शैल्याः वायुमार्गदर्शकैः सह सम्बद्धः अस्ति, यः उग्रः अपि च अवान्ट-गार्डे च अस्ति तदतिरिक्तं, नूतनकारस्य अग्रमुखं व्यापकं दृश्यसंवेदनं निर्मातुं अधिकं क्षैतिजरेखानिर्माणं स्वीकुर्वति, अधिकानि अवतलानि उत्तलानि च पृष्ठचिकित्सा: अग्रे मुखस्य त्रिविमतां बहु योजयन्ति

कारशरीरस्य पार्श्वे गतिशीलः अजगरकटिरेखा कारस्य अग्रमुखात् पृष्ठभागपर्यन्तं विस्तृता भवति, येन सुरुचिपूर्णं स्निग्धं च आसनं निर्मीयते नूतनकारस्य खिडकयः कृष्णाः भवन्ति, डी-स्तम्भस्य अलङ्कारिकपटलाः च नूतनशैलीं स्वीकुर्वन्ति, येन लम्बितस्य छतस्य दृश्यप्रभावः निर्मीयते तदतिरिक्तं नूतनकारस्य चक्रकपाटाः, पार्श्वस्कर्टाः च कृष्णवर्णाः सन्ति, तथा च द्विगुणपञ्चस्पोक्शैल्याः चक्राणि सन्ति, येषु फैशनस्य प्रबलः भावः अस्ति शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७३५/१८६०/१७१०मि.मी., चक्रस्य आधारः २७१२मि.मी.

कारस्य पृष्ठभागे नूतनकारस्य पृष्ठभागः तुल्यकालिकरूपेण सरलः दृश्यते, तथा च थ्रू-टाइप् टेल्लाइट्स् प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यन्ते । ज्ञातव्यं यत् byd इत्यस्य अन्येषां प्रतिस्थापनमाडलानाम् इव द्वितीयपीढीयाः song pro dm-i इत्येतत् अपि पुच्छे "build your dream" इत्यस्य स्थाने "byd" इत्यनेन स्थापयति

आन्तरिकस्य दृष्ट्या नूतनकारस्य बहुकार्यात्मकं सुगतिचक्रं, इलेक्ट्रॉनिकगियरलीवरं, एम्बेडेड् पूर्णएलसीडीयन्त्रं च song l dm-i इत्यस्य उपयोगः भवति, तथा च 15.6-इञ्च् विशालेन अनुकूलेन घूर्णननिलम्बनकेन्द्रीयनियन्त्रणपर्देन सुसज्जितम् अस्ति, यत्... उन्नतप्रौद्योगिकीम् आनयति। तदतिरिक्तं नूतनं कारं नूतनं अम्बरभूरेण आन्तरिकवर्णं प्रक्षेपयति, यत् अधिकारिणः वदन्ति यत् गीतवंशस्य जीवनस्य चतुर्भिः कलाभिः प्रेरितम् अस्ति - चायस्य आदेशः। आसनानि, द्वारपटलानि, केन्द्रीयबाहुस्थानकानि च पुनः परिकल्पितानि सन्ति, द्वारपटलानां डिजाइनं सरलतरं भवति, परिवेशप्रकाशपट्टिकाभिः च सुसज्जितम् अस्ति ।

विन्यासस्य दृष्ट्या नूतनकारः 50w मोबाईलफोन वायरलेस् चार्जिंगपैड्, पूर्णपरिदृश्यस्य डिजिटलकीलः, 8-स्पीकरध्वनिप्रणाल्याः, सूर्यच्छादनसहितं विहङ्गमसनरूफं, नवनिर्मितं dipilot बुद्धिमान् सहायकं वाहनचालनप्रणाली च सुसज्जितम् अस्ति तस्मिन् एव काले नूतनकारस्य विद्युत् समायोजनं, तापनं, वायुप्रवाहकार्यं च सज्जीकृतानि एकीकृतक्रीडासीटानि उपयुज्यन्ते ।

शक्तिस्य दृष्ट्या नूतनकारः पञ्चम-पीढीयाः dm प्लग-इन्-संकर-प्रणालीं उपयुज्यते यत् 1.5l प्लग-इन्-संकर-इञ्जिनं, ehs-विद्युत्-संकर-प्रणाली, प्लग-इन्-संकर-शक्ति-ब्लेड-बैटरी च अस्ति शक्तिः ७४kw भवति तथा च विद्युत्मोटरस्य अधिकतमशक्तिः १२०kw भवति । बैटरी तथा रेन्जस्य दृष्ट्या नूतनं कारं byd इत्यस्य लिथियम आयरन फॉस्फेट् ब्लेड बैटरी इत्यनेन सुसज्जितम् अस्ति, यत् 75km तथा 115km इत्यस्य शुद्धविद्युत्परिधिं कृत्वा द्वयोः संस्करणयोः उपलभ्यते nedc ईंधनस्य उपभोगः प्रति १०० किलोमीटर् केवलं ३.७९l अस्ति

(फोटो/वेन झुओलु)