समाचारं

byd hiace 05 dm-i 112,800 तः आरभ्यते! आधिकारिकः - मोटरसाइकिलस्य अपेक्षया अधिकं ईंधनदक्षः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के byd hiace 05 dm-i इति विमानस्य प्रारम्भः अभवत्, यस्य आधिकारिकमूल्यं ११२,८००-१४२,८०० युआन् इत्येव भवति । नूतनं कारं song pro dm-i इत्यस्य समानं भवति यत् इदं पञ्चम-पीढीयाः dm-संकर-प्रौद्योगिक्या सह सुसज्जितम् अस्ति तथा च एनईडीसी-सञ्चालन-स्थितौ प्रति १०० किलोमीटर्-पर्यन्तं ३.७९l ईंधनस्य उपभोगं करोति मोटरसाइकिलस्य अपेक्षया इन्धनस्य उपभोगः न्यूनः भवति ।

अधुना ३० सितम्बर् २०२४ पर्यन्तं भवान् ० पूर्वभुक्तिं, ० व्याजं, ० मासिकभुगतानं, २४,००० युआन् पर्यन्तं प्रतिस्थापनसहायता च आनन्दयितुं शक्नोति, यत्र २०,००० युआन् पर्यन्तं राज्यसहायता, ४,००० युआन् पर्यन्तं byd अनुदानं च अस्ति

hiace 05 dm-i हिमवत् श्वेतवर्णे, समयधूसरवर्णे, delan कृष्णवर्णे, ग्रेधूमवर्णे च उपलभ्यते । आन्तरिकं उल्कापिण्डकृष्णवर्णे उपलभ्यते, ८.८-इञ्च् एलसीडी-यन्त्रेण, १२.८-इञ्च्/१५.६-इञ्च्-घूर्णन-केन्द्रीय-नियन्त्रण-पर्दे च सुसज्जितम्, तथा च dilink बुद्धिमान् संजाल-संयोजन-प्रणाल्या सुसज्जितम् अस्ति, यत् द्वय-स्वर-क्षेत्र-अन्तर्क्रियायाः समर्थनं करोति, जागरणं शब्दरहितं नियन्त्रणम् इत्यादि ।

सर्वाणि नवीनकाराः ६ एयरबैग्स्, टायर-दाब-निरीक्षणं, रिवर्सिंग् इमेजिंग्, तथा च द्वय-तापमान-क्षेत्रस्य स्वचालित-वातानुकूलन-सहितं मानकरूपेण आगच्छन्ति परिवेशप्रकाशः, तथा च dipilot बुद्धिमान् वाहनचालनसहायताप्रणाली।

मानक बैटरी जीवन

दीर्घकालं बैटरी आयुः

hiace 05 dm-i अग्रे macpherson + रियर बहु-लिङ्क् स्वतन्त्रं निलम्बनं स्वीकरोति, तथा च 74kw अधिकतमशक्तियुक्तं 1.5l इञ्जिनं च 126n·m इत्यस्य शिखरटोर्क् इत्यनेन सुसज्जितम् अस्ति 210n·m का टोक़। नूतनं कारं १२.९kwh तथा १८.३kwh ब्लेड् बैटरीभिः सुसज्जितम् अस्ति, यस्य अधिकतमं १४००km यावत् पूर्णं इन्धनं पूर्णचार्जं च भवति ।