समाचारं

नेझा ऑटोमोबाइलस्य अध्यक्षः फाङ्ग युन्झोउ : नवीन ऊर्जावाहनानि पुरातनस्य स्थाने नूतनस्य स्थापनस्य "नोकिया क्षणं" प्राप्तवन्तः।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् नेझा ऑटोमोबाइल इत्यस्य संस्थापकः अध्यक्षश्च फाङ्ग युन्झोउ इत्यनेन सीसीटीवी कार्यक्रमे "डायलॉग्" इत्यनेन उक्तं यत् नूतनाः ऊर्जावाहनानि "नोकिया-क्षणं" प्राप्तवन्तः यत्र पुरातनं नूतनं च प्रतिस्थाप्यते।

आईटी हाउसस्य अनुसारं यात्रीपरिवहनसङ्घस्य शाखायाः आँकडानि दर्शयन्ति यत्,२०२४ तमस्य वर्षस्य जुलै-मासतः अगस्त-मासपर्यन्तं चीनदेशे नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः क्रमशः मासद्वयं यावत् ५०% अतिक्रान्तः अस्ति , अर्थात् नूतनशक्तिवाहनानां स्वामिनः संख्या इन्धनवाहनानां स्वामिनः संख्यायाः अपेक्षया अधिका भवति ।

मम देशस्य नूतनाः ऊर्जावाहनानि नववर्षेभ्यः क्रमशः विश्वस्य उत्पादनविक्रयसूचौ शीर्षस्थानं प्राप्तवन्तः अन्ततः ते प्रथमवारं घरेलुविपण्ये मुख्यधारायां अभवन् सम्प्रति वैश्विकविपण्ये नूतनानां ऊर्जावाहनानां प्रवेशदरः निरन्तरं वर्धमानः अस्ति तथा च २०३० तमे वर्षस्य अनन्तरं ईंधनवाहनानां अतिक्रमणं भविष्यति इति अपेक्षा अस्ति ।

फाङ्ग युन्झोउ इत्यनेन उक्तं यत् नूतनानां ऊर्जावाहनानां प्रवेशदरः त्रयः चत्वारि वा वर्षाणि यावत् ५% तः ५०% यावत् वर्धितः अस्ति यतः हार्डवेयरव्ययः अत्र पूर्वमेव अस्ति । भविष्ये किं प्रसारितं भविष्यति ?सॉफ्टवेयरक्षमता, ota उन्नयनक्षमता च किं महत्त्वपूर्णम्।, बुद्धिस्य दृष्ट्या, कथं कारः बृहत् मॉडल् तथा कृत्रिमबुद्धिद्वारा कारस्य उपयोक्तुः च मध्ये अन्तरक्रियां सम्पूर्णं कर्तुं शक्नोति, येन कारः उपयोक्तारं अधिकतया अवगन्तुं शक्नोति, पुनरावृत्तिवेगः च द्रुततरः द्रुततरः च भविष्यति