समाचारं

फ्रान्सदेशः अन्तरिक्षलेजरस्य परीक्षणं करोति यत् भविष्ये सैन्यउपग्रहेषु एकीकृतं भविष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपग्रहैः सह लेजरसञ्चारार्थं प्रकाशीयभूस्थानकम्

अमेरिकी-c4isrnet-जालस्थले १३ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रांस-रक्षा-नवाचार-संस्थायाः प्रायोजित-परीक्षणे फ्रांस-देशस्य प्रौद्योगिकी-कम्पनी न्यून-कक्षीय-नैनो-उपग्रह-व्यापारिक-भू-स्थानकयोः मध्ये संवादं कर्तुं लेजर-इत्यस्य उपयोगं कृतवती परीक्षणकाले फ्रांसदेशस्य अनसीन्लैब्स् उपग्रहकम्पन्योः लेजरपेलोड् वहन् उपग्रहः, कैलाब्स् कम्पनीयाः ऑप्टिकल् ग्राउण्ड् स्टेशनः च लेजरस्य उपयोगेन कतिपयान् निमेषान् यावत् स्थिरं संयोजनं स्थापयति स्म फ्रांसदेशस्य रक्षामन्त्रालयेन उक्तं यत् एतेन परीक्षणेन सैन्यउपग्रहेषु लेजरस्य एकीकरणस्य आधारः स्थापितः।

कैलाब्स्-सङ्घस्य मुख्यकार्यकारी मोरिजुल् इत्यनेन उक्तं यत् लेजरस्य बिन्दु-बिन्दु-प्रकृतिः रेडियो-संचरणस्य अपेक्षया अधिकं सुरक्षितं, हस्तक्षेपस्य च न्यूनतया च प्रवणं करोति, लेजर-लिङ्क्-इत्यनेन च निमेषेषु अत्यन्तं बृहत्-सञ्चिकाः स्थानान्तरितुं शक्यन्ते एतादृशस्य लेजरस्य अन्वेषणं, अवरोधनं च कठिनं भवति यदि वाहनेषु जहाजेषु च स्थापितं भवति तर्हि मञ्चस्य आविष्कारस्य सम्भावना न्यूनीकर्तुं शक्नोति ।

अमेरिकीसैन्येन उक्तं यत् अस्य परीक्षणस्य अर्थः अस्ति यत् भविष्ये अन्तरिक्ष-आधारित-लेजर-सञ्चारस्य उपयोगः चल-स्थल-आधारित-समुद्र-आधारित-वायुवाहन-मञ्चेषु कर्तुं शक्यते। मोरिजुर् इत्यनेन उक्तं यत् यद्यपि एतत् परीक्षणं प्रथमवारं वायुतः भूमौ लेजरसञ्चारस्य उपयोगः न कृतः तथापि प्रथमवारं वाणिज्यिकस्य प्रकाशीयभूस्थानकस्य उपयोगः कृतः परीक्षणे प्रयुक्ता लेजर-प्रणाली केषाञ्चन मेघानां मध्ये प्रवेशं कर्तुं शक्नोति, परन्तु स्थूलमेघान् प्रविष्टुं न शक्नोति इति अपि सः दर्शितवान् ।