समाचारं

सहसा तस्य विस्फोटः अभवत् ! शुद्धप्रवाहः २६ अर्बं अतिक्रान्तवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे (सेप्टेम्बर्-मासस्य १८ दिनाङ्कतः २० सेप्टेम्बर्-पर्यन्तं) केवलं त्रयः व्यापारदिनानि आसन्, ए-शेयर-सूचकाङ्काः च त्रयः प्रमुखाः सामूहिकरूपेण वर्धिताः । स्टॉक ईटीएफ मार्केट् इत्यनेन अपि त्रयः दिवसाः यावत् शुद्धपूञ्जीप्रवाहः प्राप्तः, यत्र कुलशुद्धप्रवाहराशिः २६ अरब युआन् अधिका अभवत् ।

२० सितम्बर् दिनाङ्के शुद्धप्रवाहः १३.५ अरब युआन् अतिक्रान्तवान्

पवनदत्तांशैः ज्ञायते यत् २० सितम्बरपर्यन्तं विपण्यां ९२० स्टॉक-ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहितं, अधः समानम्) कुल-आकारः प्रायः २.३७ खरब-युआन्-पर्यन्तं प्राप्तवान्

२० सेप्टेम्बर् दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः मिश्रिताः लाभहानिः च आसन् । तस्मिन् दिने स्टॉक् ईटीएफ-इत्यस्य शुद्धप्रवाहः १३.५८ अरब युआन् यावत् अभवत् ।

विशेषतः, csi 300 index etf इत्यस्य एकदिवसीयशुद्धप्रवाहः सर्वाधिकं आसीत् । अनेकानाम् प्रमुखानां निधिकम्पनीनां उत्पादैः महत्त्वपूर्णं लाभं प्राप्तम् अस्ति । तेषु csi 300 etf चीनस्य शुद्धप्रवाहः 2.669 अरब युआन् आसीत्, नवीनतमः स्केलः 131.448 अरब युआन् यावत् अभवत्; पाइन्ब्रिड्ज् फण्ड् इत्यस्य शुद्धप्रवाहः १.१८७ अब्ज युआन् आसीत् । तदतिरिक्तं, सीएसआई 300 ईटीएफ ई कोषस्य शुद्धप्रवाहः 2.302 अरब युआन् यावत् अभवत्, एतत् उत्पादं इक्विटी पञ्जीकरणतिथिरूपेण 20 सितम्बरं सह निधिशेयरसमेकनं कार्यान्वितवान्;

प्रमुखनिधिकम्पनीनां अन्ये उत्पादाः अपि निधिभिः अनुकूलाः एव सन्ति । २० सितम्बर् दिनाङ्के ई कोषस्य अन्तर्गतं जीईएम ईटीएफ इत्यस्य शुद्धप्रवाहः तस्मिन् दिने प्रायः १.४ अरब युआन् आसीत्, यत्र कुलपरिमाणं ६२.२७२ अरब युआन् यावत् अभवत्; तस्मिन् दिने । तदतिरिक्तं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य ५० ईटीएफ-प्रतिभूति-बीमा-ईटीएफ-इत्येतयोः अपि भिन्न-भिन्न-प्रमाणेन शुद्ध-प्रवाहः प्राप्तः ।

चीननिधिनां दृष्ट्या एसएसई ५० ईटीएफस्य शुद्धप्रवाहः ९७७ मिलियन युआन् आसीत्, नवीनतमः स्केलः १२८.७०४ अरब युआन् यावत् अभवत्; ईटीएफ-उभयोः शुद्धप्रवाहः १४ कोटि युआन्-अधिकः आसीत् ।

शुद्धबहिःप्रवाहस्य दृष्ट्या २० सितम्बर् दिनाङ्के ३ ईटीएफ-संस्थानां शुद्धबहिःप्रवाहः १० कोटियुआन्-अधिकः आसीत् । तेषु चीन अवधारणा अन्तर्जाल ईटीएफ १९८ मिलियन युआन् शुद्धनिर्गमेन सूचीयाः अग्रणी अभवत् ।

गतसप्ताहे शुद्धप्रवाहः २६ अरब युआन् अतिक्रान्तवान्

स्टॉक ईटीएफ इत्यनेन गतसप्ताहे (१८ सितम्बर् तः २० सितम्बर् यावत्) त्रयोऽपि व्यापारदिनेषु शुद्धप्रवाहः प्राप्तः, कुलशुद्धप्रवाहः २६.१५ अरब युआन् यावत् अभवत्

विशेषतः शुद्धप्रवाहस्य दृष्ट्या csi 300 index etf अद्यापि प्रथमस्थाने अस्ति । तेषु गतसप्ताहे हुआताई-बेरी csi 300 etf, csi 300 etf e fund, csi 300 etf chinaamc, तथा harvest fund’s csi 300 etf इत्येतयोः शुद्धप्रवाहः गतसप्ताहे सर्वेषां 3 अरब युआन् अतिक्रान्तः।

गतसप्ताहे अनेके csi 1000 etfs शीर्ष-आकर्षकेषु अन्यतमाः आसन्, यथा चीन-दक्षिण-कोषस्य csi 1000 etf तथा gf fund इत्यस्य csi 1000 etf सूचकाङ्कः, ययोः द्वयोः अपि 1.1 अरब-युआन्-अधिकं शुद्ध-आयातं प्राप्तम्

शुद्धबहिःप्रवाहस्य दृष्ट्या १० ईटीएफ-संस्थानां गतसप्ताहे १० कोटि-युआन-अधिकं शुद्ध-बहिर्वाहः अभवत्, यत्र हाङ्गकाङ्ग-स्टॉक-ईटीएफ, लाभांश-रणनीति-उत्पादाः, उद्योग-विषयक-ईटीएफ-इत्येतत् यथा वाइन-उपभोगः च सन्ति

अनुवर्तनस्य प्रतीक्षां कुर्वन् मिन्शेङ्ग कनाडा कोषः अवदत् यत् चीन-अमेरिका-देशयोः व्याजदर-अन्तरस्य संकुचनात् आरएमबी अमेरिकी-डॉलरस्य विरुद्धं निरन्तरं वर्धमानः अस्ति, चीनीय-सम्पत्त्याः आकर्षणं वर्धितम्, हाङ्गकाङ्ग-समूहः स्थिरीकरणे अग्रणीः अभवन्, उत्तरदिशि गच्छन्तीनां पूंजीव्यवहारस्य क्रियाकलापः च महतीं वर्धितः अस्ति । समग्रतया आर्थिकदबावः न्यूनीभवति इति अपेक्षा अस्ति । बहुमूल्यधातुः, बृहत् राज्यस्वामित्वयुक्ताः बङ्काः, विद्युत्-सार्वजनिक-उपयोगिता, परिवहनं, जहाजनिर्माणं, बीमा इत्यादयः उद्योगाः ध्यानस्य योग्याः सन्ति ।