समाचारं

मासद्वयाधिककालानन्तरं प्रथमवारं ए-शेयरस्य कृते अस्ति! किमाभवत्‌?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले दुर्लभं यत् शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः चतुर्वारं क्रमशः सकारात्मकः अभवत्!

अद्य प्रातःकाले शङ्घाई-समष्टिसूचकाङ्कः दिवसान्तरे प्रायः १% वर्धितः, ततः आघातेन पुनः पतितः, अन्ते च ०.४४% वर्धितः । शङ्घाई-समष्टिसूचकाङ्कस्य अन्तिमचत्वारि क्रमशः सकारात्मकदिनानि जुलै-मासस्य ११, १२, १५, १६ च दिनाङ्केषु अभवन् । तदतिरिक्तं समापनसमये शेन्झेन् घटकसूचकाङ्के ०.१०%, जीईएम सूचकाङ्के ०.४०% न्यूनता च अभवत् । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारेषु दिनभरि ५५२.९ अरब-युआन्-रूप्यकाणां व्यापारः अभवत्, यत् पूर्वव्यापारदिनात् २३.९ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् । अद्य स्टॉक्स् मिश्रिताः आसन्, यत्र २५१४ स्टॉक्स् पतिताः, २५६५ स्टॉक्स् च वृद्धिः अभवत् ।

कुलबाजारपूञ्जीकरणेन शीर्ष २० स्टॉक्स् मध्ये केवलं ४ स्टॉक्स् पतिताः, यथा चाइना मोबाईल्, बृहत्तमः मार्केट् कैपिटलाइजेशन, क्वेइचो मौताई, "स्टॉक किंग", चीनस्य पिंग एन् च बाजारपुञ्जीकरणेन बृहत्तमा बीमाकम्पनी दिवाङ्ग । तेषु byd इत्यस्य सर्वाधिकं न्यूनता अभवत्, २% अधिका ।

बाजारे नेटवर्कसुरक्षायाः अवधारणा एव लाभस्य नेतृत्वं कृतवती, यत्र दाटाङ्ग दूरसंचारस्य पञ्च क्रमशः स्टॉक्स्, ज़ुओलाङ्ग टेक्नोलॉजी, हेङ्ग्वेई टेक्नोलॉजी, डायन्के नेटवर्क सिक्योरिटी च दैनिकसीमाम् अवाप्तवन्तः सीआरओ-अवधारणा शीर्ष-लाभकर्तृषु अन्यतमः आसीत्, यत्र शुआङ्गचेङ्ग-औषधस्य सप्तव्यापार-मण्डलानि आसन्, रुइझी-फार्मास्युटिकल्, बैहुआ-फार्मासिउटिकल्, हेहुआ-फार्मास्युटिकल् च दैनिकसीमायाः वृद्धिं कृतवन्तः राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारेण दैनिकसीमायाः प्रवृत्तिः आरब्धा अस्ति यत् बाओबियन इलेक्ट्रिक् इत्यस्य १४ दिवसेषु १० बोर्डाः सन्ति, हाईली इत्यस्य शेयर्स् विलम्बेन व्यापारे भूतलं कृतवन्तः, तथा च झेजियांग झेन्युआन्, फुरी इलेक्ट्रॉनिक्स, बाओटा इण्डस्ट्रियल इत्यादयः बहवः स्टॉक्स् च सीमां मारितवन्तः। प्रकाशविद्युत् उपकरणस्य अवधारणा निरन्तरं पतति स्म, डेये इत्यस्य शेयर्स् सीमां यावत् पतन्ति स्म, तदनन्तरं सुङ्ग्रो पावरः, जिन्लाङ्ग टेक्नोलॉजी च पतन्ति स्म ।

केन्द्रीयबैङ्कः अन्ये विभागाः च कार्याणि कृत्वा वदन्ति स्म

समाचारस्य दृष्ट्या अद्य चीनस्य जनबैङ्कः अन्ये च बहवः विभागाः शुभसमाचारम् आनयन्ति स्म।

सर्वप्रथमं अद्य चीनस्य जनबैङ्केन नियतव्याजदराणां परिमाणबोलानां च उपयोगेन ७ दिवसीयानां १६०.१ अरब युआन् तथा १४ दिवसीयानां विपर्ययपुनर्क्रयणसञ्चालनस्य आरम्भः कृतः। पूर्वं एलपीआर-उद्धरणं सितम्बरमासे प्रकाशितम् आसीत्, तथा च १-वर्षीय-५-वर्षीय-अथवा ततः अधिक-प्रजातयः क्रमशः ३.३५%, ३.८५% च अपरिवर्तिताः आसन्

द्वितीयं, अद्य प्रातःकाले राष्ट्रियविकाससुधारआयोगेन "द्वयोः नवीनयोः" नीतयोः समग्रप्रगतेः प्रभावशीलतायाः च परिचयार्थं विशेषं पत्रकारसम्मेलनं कृतम्। विशेषतः, उपकरण-अद्यतनस्य दृष्ट्या, राष्ट्रिय-विकास-सुधार-आयोगः, प्रासंगिक-विभागैः सह मिलित्वा, समर्थन-विधिषु अनुकूलनं कृतवान्, अनुमोदन-प्रक्रियायाः सरलीकरणं कृतवान्, तथा च, उपकरण-अद्यतन-क्षेत्रे 4,600 तः अधिकानां पात्र-उपकरण-अद्यतन-परियोजनानां परीक्षणं कृतवान् "स्थानीयसमीक्षा तथा राष्ट्रियसमीक्षा" इत्यस्य सिद्धान्तः प्रासंगिकविनियमानाम् प्रक्रियाणां च अनुसारं परियोजनाभ्यः द्वयोः बैचयोः कोषबन्धननिधिं १५० अरब युआन् आवंटितं कृतम् अस्ति उपभोक्तृवस्तूनाम् व्यापारस्य विषये राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च प्रत्येकस्य क्षेत्रस्य स्थायीजनसंख्या, क्षेत्रीयसकलघरेलुउत्पादः, कारसङ्ख्या च इत्यादीनां कारकानाम् आधारेण वित्तीयसमर्थनस्य परिमाणं यथोचितरूपेण निर्धारितम् अस्ति तथा गृहसाधनम्।उपभोक्तृवस्तूनाम् व्यापारे अगस्तमासस्य आरम्भे १५० अरब युआन् सर्वकारीयबन्धनवित्तपोषणं आरब्धम् अस्ति।

तृतीयम्, चीनस्य जनबैङ्कस्य जालपुटस्य अनुसारं २३ सितम्बर् दिनाङ्के मकाओ विशेषप्रशासनिकक्षेत्रे द्वितीयं चीन-पुर्तगालीभाषिणां देशानाम् केन्द्रीयबैङ्कानां वित्तदातृणां च सम्मेलनं आयोजितम् चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः सभायां अवदत् यत् चीनस्य अर्थव्यवस्था निरन्तरं वर्धमाना अस्ति, तथा च चीनस्य जनबैङ्कः समर्थकं मौद्रिकनीतिं निरन्तरं पालनं करिष्यति, मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयिष्यति, तथा च... चीनस्य कृते स्थिरं आर्थिकवृद्धिं उच्चस्थिरतां च प्रदातुं मौद्रिकनीतिनियन्त्रणस्य सटीकता गुणवत्ताविकासः उत्तमं मौद्रिकवित्तीयवातावरणं निर्माति।

हुवावे अवधारणायाः स्टॉक्स् सामूहिकरूपेण तीव्ररूपेण वर्धिताः

हुवावे एसेण्ड्, हुवावे कुन्पेङ्ग्, हुवावे यूलर, होङ्गमेङ्ग इत्यादीनां अवधारणाक्षेत्राणां सर्वेषां उदयः अभवत् । फार्बेन् इन्फॉर्मेशन, ज़ुओलाङ्ग टेक्नोलॉजी, चाङ्गशान् बेइमिङ्ग् इत्यादीनां स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः ।

समाचारस्य दृष्ट्या अधुना एव शङ्घाईनगरे हुवावे इत्यस्य कनेक्ट्ड् सम्मेलनं २०२४ अभवत् । समागमे हुवावे डिवाइस क्लाउड् इत्यस्य अध्यक्षः झू योङ्गाङ्ग इत्यनेन घोषितं यत् हार्मोनी इकोसिस्टम् पूर्णतया परिपक्वः अभवत् सम्प्रति harmonyos next अनुप्रयोगबाजारे १०,००० तः अधिकाः अनुप्रयोगाः मेटा-सेवाः च स्थापिताः सन्ति, येन उपभोक्तृणां उपयोगसमयस्य ९९.९% भागः पूरितः अस्ति . तस्मिन् एव काले हुवावे-कम्पनी देशी-होङ्गमेङ्ग-विकासकानाम् नवीनतायाः प्रचारं निरन्तरं कुर्वन् अस्ति, प्रतिवर्षं ६ अरब-युआन्-पर्यन्तं निवेशं करोति । अस्य प्रबलप्रचारस्य अन्तर्गतं हुवावे डेवलपर एलायन्स् इत्यस्मिन् पञ्जीकृतविकासकानाम् संख्या ६७.५ लक्षं यावत् वर्धिता अस्ति ।

तदतिरिक्तं विगतपञ्चवर्षेषु हुवावे इत्यनेन सामान्यगणनायाः कुन्पेङ्ग्, एआइ कम्प्यूटिङ्ग् इत्यस्य कृते शेङ्गटेङ्ग इति द्वौ प्रमुखौ कम्प्यूटिङ्ग् उद्योगौ निर्मितौ । एतावता ७,६०० भागिनानां ६३५ लक्षविकासकानाम् च सहकार्यं कृत्वा २०,००० तः अधिकानि समाधानं संयुक्तरूपेण विकसितवान् । आगामिषु त्रयेषु वर्षेषु हुवावे प्रतिवर्षं कुन्पेङ्ग-शेङ्गटेङ्गस्य देशी-अनुप्रयोग-पारिस्थितिकीतन्त्रस्य विकासं त्वरितुं १ अरब-युआन्-रूप्यकाणां निवेशं करिष्यति, यस्य लक्ष्यं १५००-तमेभ्यः अधिकेभ्यः देशी-अनुप्रयोग-साझेदारानाम् विकासः भवति, मूलतः सर्वेषु उद्योगेषु परिदृश्येषु च देशी-अनुप्रयोगानाम् साक्षात्कारः भवति

२० सेप्टेम्बर् दिनाङ्के हुवावे इत्यस्य असाधारणं त्रिगुणात्मकं पटलं mate

बाओबियन इलेक्ट्रिक १४ दिवसेषु १० बोर्ड्

बाओबियन इलेक्ट्रिक् अद्य पुनः दैनिकसीमाम् आहतवान्, तथा च नेटिजनैः "राक्षस-सदृशः" स्टॉकः इति उक्तः ।

२ सेप्टेम्बर् दिनाङ्के प्रथमदैनिकसीमातः २३ सितम्बर् पर्यन्तं १४ व्यापारदिनेषु बाओबियन इलेक्ट्रिक् इत्यस्य कुलम् १० दैनिकसीमा आसीत् । अस्य शेयरमूल्यं ३० अगस्तदिनाङ्के समापनमूल्ये ४.४४ युआन्/शेयरतः २३ सितम्बर् दिनाङ्के १२.२३ युआन्/शेयरं यावत् वर्धितम्, १७७.३०% वृद्धिः, तस्य विपण्यमूल्यं च ८.१७८ अरब युआन् तः २२.५२ अरब युआन् यावत् वर्धितम्

स्टॉकमूल्ये उच्छ्रितस्य पूर्वदिने बाओबियन इलेक्ट्रिक् इत्यनेन एकस्य केन्द्रीयस्य उद्यमस्य विलयस्य पुनर्गठनस्य च विषयः प्रकटितः ।

सितम्बर् १ दिनाङ्के बाओबियन इलेक्ट्रिक् इत्यनेन घोषितं यत् तस्य नियन्त्रकभागधारकः चीन आयुध उपकरणसमूह कम्पनी लिमिटेड् तथा च चाइना इलेक्ट्रिक उपकरण समूह कम्पनी लिमिटेड् विद्युत् संचरणं परिवर्तनसाधनव्यापारं च एकीकृत्य स्थापयिष्यन्ति। एतस्य एकीकरणस्य परिणामः कम्पनीयाः नियन्त्रणभागधारके परिवर्तनं भवितुम् अर्हति, परन्तु वास्तविकनियन्त्रके परिवर्तनं न भविष्यति, यः अद्यापि राज्यपरिषदः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः भविष्यति

तेषु चीनविद्युत्साधनसमूहस्य गठनं चीन xidian समूहकम्पनी लिमिटेडस्य पुनर्गठनेन एकीकरणेन च अभवत् तथा च xuji समूहकम्पनी लिमिटेड, pinggao समूहकम्पनी लिमिटेड, तथा च shandong विद्युतसमूह कं, लिमिटेड सम्बद्धस्य पुनर्गठनेन एकीकरणेन च अभवत् to the state grid corporation of china. आयुध-उपकरणसमूहः एकः महत्त्वपूर्णः राज्यस्वामित्वयुक्तः मेरुदण्डः उद्यमः अस्ति यस्य प्रत्यक्षं प्रबन्धनं केन्द्रसर्वकारेण भवति समूहकम्पनी अनेकवर्षेभ्यः क्रमशः विश्वस्य शीर्ष ५०० कम्पनीषु अस्ति, १०१ तमे स्थाने सर्वोच्चस्थानं प्राप्नोति ।