समाचारं

फिटनेस इन्टरनेट् प्रसिद्धः मोटरनौकायाः ​​सवारीं कुर्वन् भ्रमन् मृतः, जलपार्कः: स्वकौशलं दर्शयितुं नौकायाः ​​उपयोगं कुर्वन् दुर्घटना अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरस्य फिटनेस-अन्तर्जाल-प्रसिद्धस्य मोटरबोट्-यानस्य सवारीं कुर्वन् दुर्घटने अप्रत्याशितरूपेण मृतः इति वार्ता सामाजिक-माध्यम-मञ्चेषु जलप्लावनम् अकरोत् ।

अनेकेषां नेटिजनैः प्रकाशितानां लाइव्-वीडियोषु ज्ञातं यत् २२ सितम्बर्-दिनाङ्के एकः पुरुषः मोटरबोट्-याने भ्रमन् जले पतितः, कुत्र गन्तुं न ज्ञात्वा जले पतितः... एकः अपस्ट्रीम-समाचार-सम्वादकः स्थल-चिह्नानां माध्यमेन आविष्कृतवान् यत् दुर्घटना चोङ्गकिङ्ग्-नगरे अभवत् डोंगजिन हार्बर जल उद्यान, हेचुआन जिला, शहर.

यस्मिन् क्षणे दुर्घटना अभवत्। विडियो स्क्रीनशॉट

डोङ्गजिन्-बन्दर-जल-उद्यानस्य प्रभारी व्यक्तिः प्रकाशितवान् यत् - "वयं जानीमः यत् सः (मृतः) स्वर्गं गतः, सः च अतीव सुहृदः अस्ति । तस्मिन् समये सः स्वकौशलं प्रदर्शयितुं अन्यस्य मोटर-नौकाम् उधारं गृहीतवान्, परन्तु सः न कृतवान् दुर्घटनाम् अपेक्ष्यताम्” इति ।

केचन नेटिजनाः दावान् कृतवन्तः यत् अस्मिन् मोटरबोट्-दुर्घटने मृतः हेचुआन्-नगरस्य स्थानीयः फिटनेस-अन्तर्जाल-प्रसिद्धः "लिएयङ्ग" इति । अपस्ट्रीम न्यूज रिपोर्टर् इत्यनेन तस्य डौयिन् खातेः परीक्षणं कृत्वा ज्ञातं यत् तस्य ९७,००० प्रशंसकाः सन्ति, कुलम् ९,००,००० लाइक्स च अस्ति सः फिटनेस, तैरणं, सर्फिंग् च रोचते । सः डोङ्गजिन्-बन्दर-जल-उद्याने क्रियाकलापानाम् अनेकानि भिडियानि स्थापितवान्, अधिकतया गोताखोरी । २२ सेप्टेम्बर् दिनाङ्के १४:४६ वादने सः स्वस्य अन्तिमः फिटनेस-वीडियो प्रकाशितवान् ततः परं सः तत् अपडेट् न कृतवान् ।

अपस्ट्रीम न्यूज-पत्रकाराः डोङ्गजिन्-हार्बर-जल-उद्यानस्य प्रभारी-व्यक्तिना सह मृतस्य परिचयं सत्यापितवन्तः सः मृतः फिटनेस-इण्टरनेट-सेलिब्रिटी इति पुष्टिं कृतवान् तथा च दिवसस्य स्थितिं परिचयितवान् यत् "सायं ६ वादने, मूलतः तस्य ("फायर सन" इति । )।

फिटनेस इन्टरनेट्-प्रसिद्धः "लाइ याङ्ग्" इत्यस्मै फिटनेस, तैरणं, सर्फिंग् च रोचते । चित्र स्रोत/टिकटोक स्क्रीनशॉट

दुर्घटनाप्रक्रियायाः विषये प्रभारी अवदत्- "सः प्रथमं जले न गतः। सः स्वमित्रान् क्रीडितुं आनयत्। तस्य मित्रं क्रीडितुं पुटटिकटं क्रीतवन्। मित्रस्य क्रीडनं समाप्तं कृत्वा अहं न जानामि।" किमर्थं सः अन्यस्य मोटरनौकं क्रीडितुं ऋणं गृहीतवान्।"

तत्र प्रवृत्तायाः मोटरनौकायाः ​​उत्पत्तिविषये प्रभारी व्यक्तिः बोधयति यत् सा जलनिकुञ्जस्य नास्ति "यदि भवान् अस्माकं मोटरनौकायाः ​​उपयोगं कर्तुम् इच्छति तर्हि सा अतीव कठिनतया अटति। स्वचालनशीलाः मोटरनौकाः सम्झौते हस्ताक्षरं कृत्वा क्रयणं कर्तव्यम्।" insurance.

"लिययाङ्ग्" जले क्रीडितुं बहुवारं डोङ्गजिन् हार्बर जलनिकुञ्जं गतः अस्ति । विडियो स्क्रीनशॉट

मृतस्य मृत्योः कारणस्य विषये प्रभारी व्यक्तिः तस्य दुर्घटनासम्बद्धः भवितुम् अर्हति इति अनुमानं कृतवान् - "मम अनुभवानुसारं सः जले अतिवेगेन भ्रमन् एकेन भ्रमणेन जले पतितः । तस्य शिरः अपि अभवत् स्यात् been hit, and the fall केन्द्रापसारकबलस्य कारणात् सः जले पतित्वा ६ घण्टाभ्यः अधिकं यावत् उद्धारं कृत्वा सः व्यक्तिः गतः, वयं सर्वे तं अन्वेष्टुं उद्धारयितुं च गतवन्तः।

सम्प्रति मोटरनौकादुर्घटनानां कारणेन क्षतिकारणात् डोङ्गजिन् बन्दरगाहजलनिकुञ्जं सुधारणार्थं बन्दं कृतम् अस्ति, तस्य अन्वेषणं सम्बन्धितविभागैः क्रियते। ततः अपस्ट्रीम न्यूज रिपोर्टरः हेचुआन् जिला संस्कृतिपर्यटन ब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, ततः एकः कर्मचारी प्रतिक्रियाम् अददात् यत् "दुर्घटना अस्मिन् समये निजीमोटरबोट् इत्यत्र अभवत्। विशिष्टा स्थितिः सार्वजनिकसुरक्षायाः आपत्कालस्य च (विभागस्य) अन्वेषणपरिणामानां अनन्तरमेव ज्ञास्यति ) बहिः आगच्छन्तु। अत्र किमपि शल्यक्रिया अस्ति वा?" अस्माभिः अन्वेषणस्य परिणामः प्रतीक्षितव्यः।”