समाचारं

एआइ स्टार्टअप्स मध्यपूर्वतः अधिकं उष्णधनस्य स्वागतं कुर्वन्ति! खाड़ीपुञ्जनिवेशः विगतवर्षे पञ्चगुणं वर्धितः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २३ सितम्बर (सम्पादक झोउ जियी) २.मध्यपूर्वस्य राजधानी कृत्रिमबुद्धि-स्टार्टअप-संस्थासु स्वस्य प्रवाहं त्वरयति, केषाञ्चन "सिलिकन-उपत्यकायाः ​​प्रियजनानाम्" प्रमुखसमर्थिका च अभवत्

अन्तिमेषु वर्षेषु सऊदी अरब, संयुक्त अरब अमीरात, कुवैत, कतार इत्यादयः खाड़ीराज्याः स्व अर्थव्यवस्थायाः विविधतां कर्तुं, प्रौद्योगिकीनिवेशस्य उपयोगं हेजरूपेण कर्तुं च उपायान् अन्विषन्ति

पिचबुकस्य आँकडानुसारं मध्यपूर्वस्य सार्वभौमधननिधिभिः कृत्रिमबुद्धिकम्पनीषु निवेशः विगतवर्षे पञ्चगुणं वर्धितः अस्ति।

अधिकं धनं प्रवहति

एतेषां खाड़ीदेशानां सार्वभौमनिधिः स्वस्वसर्वकारस्य पक्षतः बाह्यरूपेण निवेशं करोति यत् कृत्रिमबुद्धिसम्बद्धनिधिसङ्ग्रहार्थं धनं प्रदातुं शक्नोति गोल्डमैन् सैच्स् इत्यस्य मते खाड़ीसहकारपरिषदः (gcc) देशानाम् संयुक्तसम्पदः २०२६ तमे वर्षे २.७ खरब डॉलरतः ३.५ खरब डॉलरपर्यन्तं वर्धते इति अपेक्षा अस्ति, मुख्यतया अन्तिमेषु वर्षेषु ऊर्जामूल्यानां वर्धनेन

तथ्याङ्कानि दर्शयन्ति यत् सऊदी सार्वजनिकनिवेशकोषस्य (pif) आकारः ९२५ अरब अमेरिकीडॉलर् अतिक्रान्तः अस्ति । सऊदी-युवराजस्य मोहम्मद-बिन् सलमानस्य विजन-२०३०-उपक्रमस्य भागरूपेण पीआईएफ-सङ्घः अन्तिमेषु वर्षेषु महतीं निवेशं कुर्वन् अस्ति ।

तदतिरिक्तं यूएई-देशस्य मुबदाला-निवेश-कम्पनी ३०२ अरब-अमेरिकीय-डॉलर्-प्रबन्धयति, अबूधाबी-निवेश-प्राधिकरणं (adia) १ खरब-अमेरिकीय-डॉलर्-प्रबन्धयति; ८०० अरब अमेरिकी-डॉलर् अतिक्रान्तम् अस्ति ।

यूएई-देशस्य मुबडाला-कम्पनी ओपनए-इ-प्रतिद्वन्द्वी एन्थ्रोपिक्-इत्यस्मिन् निवेशं कृतवान्, विगतचतुर्वर्षेषु अष्टौ एआइ-सौदान् कृतवान् इति पिचबुक-दत्तांशैः उक्तम् ।

यूएई-देशस्य नवस्थापितः एमजीएक्स-कृत्रिम-बुद्धि-कोषः अस्मिन् वर्षे मार्च-मासे कृत्रिम-बुद्धि-अन्तर्निर्मित-संरचनायां ब्लैकरॉक्, माइक्रोसॉफ्ट, ग्लोबल इन्फ्रास्ट्रक्चर पार्टनर्स् इत्यनेन सह सहकार्यं कृतवान्, यस्य उद्देश्यं आँकडा-केन्द्रस्य अन्येषां च आधारभूत-निवेशानां कृते १०० अरब-अमेरिकीय-डॉलर्-पर्यन्तं संग्रहणं कृतम् अस्ति

अधुना एव द्वयोः स्रोतयोः अनुसारं mgx अपि openai इत्यस्य नवीनतमवित्तपोषणस्य भागं प्राप्तुं आशास्ति । openai इत्यस्य वित्तपोषणस्य नूतनपरिक्रमेण कम्पनीयाः मूल्यं १५० अरब डॉलरपर्यन्तं भवति ।

सऊदी अरबस्य पीआईएफ अमेरिकी उद्यमपुञ्जसंस्थायाः आन्द्रेसेन् होरोवित्ज् इत्यनेन सह ४० अरब डॉलरस्य सम्बन्धं निर्मातुं वार्तायां वर्तते। कोषेण सऊदी कम्पनी फ़ॉर् आर्टिफिशियल इन्टेलिजेन्स (scai) इति समर्पितं कृत्रिमबुद्धिकोषमपि स्थापितं अस्ति ।

न केवलं खाड़ीराज्यानि एव कृत्रिमबुद्धौ धनं पातयन्ति । फ्रांसदेशस्य सार्वभौमकोषः बीपिफ्रान्स् इत्यनेन विगतचतुर्वर्षेषु कृत्रिमबुद्धिः मशीनशिक्षणयोः १६१ निवेशसौदाः कृताः, यदा तु सिङ्गापुरसर्वकारेण समर्थितः अन्यः सार्वभौमसंस्था सिङ्गापुरस्य टेमासेक् इत्यनेन ४७ सौदाः सम्पन्नाः इति पिचबुकस्य आँकडानि दर्शयन्ति।

(झोउ जियी, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया