समाचारं

२०२४ तमे वर्षे पूर्वीयनवाचारसम्मेलनं कृत्रिमबुद्धिः, ऊर्जा, शक्तिः च इति विषये केन्द्रितम् अस्ति, चोङ्गकिंगः प्रमुखकोरप्रौद्योगिकीनां निवारणाय गुआङ्गक्सी इत्यनेन सह हस्तं मिलति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के आसियान-सङ्घस्य कृते २०२४ तमे वर्षे अन्तर्राष्ट्रीयप्रौद्योगिकीस्थापनं नवीनतासहकार्यसम्मेलनं (अतः परं "आसियानसम्मेलनम्" इति उच्यते) गुआङ्गक्सी-नगरस्य नानिङ्ग्-नगरे उद्घाटितम् चोङ्गकिङ्ग् प्रथमवारं अतिथिनगरत्वेन क्रियाकलापानाम् श्रृङ्खलासु भागं गृहीतवान् । अपस्ट्रीम समाचारपत्रकाराः चोङ्गकिंगनगरीयविज्ञानप्रौद्योगिकीब्यूरोतः ज्ञातवन्तः यत् अस्मिन् सम्मेलने चोङ्गकिंगनगरपालिकविज्ञानप्रौद्योगिकीब्यूरो तथा गुआंगक्सीझुआङ्गस्वायत्तक्षेत्रविज्ञानप्रौद्योगिकीविभागेन वैज्ञानिकप्रौद्योगिकीसहकार्यसम्झौते हस्ताक्षरं कृतम्।
उद्घाटनसमारोहे मुख्यमञ्चे च चोङ्गकिङ्ग्-नगरीयविज्ञान-प्रौद्योगिकी-ब्यूरो-निदेशकः मिंग-जू-महोदयेन "वैज्ञानिक-प्रौद्योगिकी-सहकार्यस्य गहनीकरणं तथा च नवीनतायाः मार्गस्य संयुक्तरूपेण निर्माणं" इति शीर्षकेण अतिथिभाषणं कृतम् सः अवदत् यत् आसियान-देशः अनेकवर्षेभ्यः क्रमशः चोङ्गकिङ्ग्-नगरस्य बृहत्तमः व्यापारिकः भागीदारः अभवत्, तथा च परियोजनानां संयुक्त-अनुसन्धान-विकासयोः, नवीन-अनुसन्धान-विकास-संस्थानां सहकारी-निर्माणे, निर्माणे च वैज्ञानिक-प्रौद्योगिकी-सहकार्ये अपि पक्षद्वयेन सकारात्मकं परिणामं प्राप्तम् | उद्यमानाम् उत्पादनस्य अनुसन्धानविकासस्य च आधारस्य। अग्रिमे चरणे वयं वैज्ञानिक-प्रौद्योगिकी-नवाचार-मञ्चानां संयुक्तरूपेण निर्माणे, अनुसंधान-विकास-परियोजनानां संयुक्तरूपेण कार्यान्वयनस्य, अन्तर्राष्ट्रीय-प्रौद्योगिकी-हस्तांतरणस्य, वैज्ञानिक-सांस्कृतिक-आदान-प्रदानस्य च गहनीकरणे आसियान-देशैः सह सहकार्यं प्रवर्धयितुं केन्द्रीकुर्मः |.
हस्ताक्षरप्रक्रियायाः कालखण्डे चोङ्गकिंगनगरपालिकविज्ञानप्रौद्योगिकीब्यूरो तथा गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य विज्ञानप्रौद्योगिकीविभागेन वैज्ञानिकप्रौद्योगिकीसहकार्यसम्झौते हस्ताक्षरं कृतम्, यस्य उद्देश्यं संयुक्तरूपेण द्वयोः स्थानयोः वैज्ञानिकप्रौद्योगिकीनवाचारस्य मुक्ततां बहिर्मुखीकरणं च वर्धयितुं, अनुकूलनं कर्तुं भवति द्वयोः स्थानयोः नवीनतासंसाधनानाम् आवंटनं, तथा च नूतनघरेलु-अन्तर्राष्ट्रीय-द्वयचक्र-विकास-प्रतिरूपे एकीकृत्य मिलित्वा कार्यं कुर्वन्ति, तथा च सहकारेण अन्तर्देशीय-मुक्त-उच्चभूमिं निर्मान्ति सम्झौतेः अनुसारं द्वयोः पक्षयोः संयुक्तरूपेण नूतनपश्चिमभूमि-समुद्रगलियारस्य निर्माणं प्रवर्धयितुं, संयुक्तरूपेण प्रमुखकोरप्रौद्योगिकीसंशोधनं कर्तुं, उन्नतप्रौद्योगिकीनां स्थानान्तरणं परिवर्तनं च प्रवर्धयितुं, उच्चकार्यं च कर्तुं संयुक्तकार्यसम्मेलनव्यवस्थां स्थापिता भविष्यति -स्तरीय उद्योग-विश्वविद्यालय-अनुसन्धान सहयोग।
सूचना अस्ति यत् २५ तमे दिनाङ्के अपराह्णे चोङ्गकिंग् नगरीयविज्ञानप्रौद्योगिकीब्यूरो तथा गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य विज्ञानप्रौद्योगिकीविभागः संयुक्तरूपेण चीन-आसियान-प्रौद्योगिकी-डॉकिंग्-समागमं करिष्यति येन आसियान-देशानां प्रौद्योगिकी-आवश्यकतानां उपलब्धीनां च पूर्णतया संयोजनं भविष्यति तथा च हरितविकाससम्बद्धक्षेत्रेषु गुआंगक्सी-चोङ्गकिंगयोः सहकार्यं प्रवर्धयन्ति। मैचमेकिंग सम्मेलने ऊर्जा, शक्ति, आर्टिफिशियल इंटेलिजेंस तथा अन्येषु सम्बन्धितक्षेत्रेषु केन्द्रितम् आसीत्, तथा च चीने आसियानदेशे च उन्नतानां प्रयोज्यप्रौद्योगिकीनां उपलब्धीनां प्रवर्धनार्थं रोडशो आयोजितम् तथा चीन जहाजनिर्माण उद्योग (चोंगकिंग) अपतटीय पवनशक्ति उपकरण कं, लिमिटेड चीनी विदेशीय उद्यम, संस्था, संस्थानां च प्रतिनिधिभिः आयोजनस्थले डॉकिंगं कृतम्।
21 तमे चीन-आसियान एक्स्पो उन्नतप्रौद्योगिकीप्रदर्शने, चीन-हंगरी प्रौद्योगिकी स्थानान्तरणकेन्द्रस्य (चोंगकिंग) निर्माणस्य प्रभावशीलतां प्रदर्शयितुं हङ्गरीभाषायाः परिणामान् प्रवर्धयितुं च चोङ्गकिंग उच्चप्रौद्योगिकी उद्यमिता केन्द्रकम्पनी लिमिटेड् इत्यनेन प्रदर्शन्यां भागं गृहीतम् नवीनता सहयोग।
पूर्वनवाचारसम्मेलनं २०१३ तमे वर्षे आयोजितात् आरभ्य ११ सत्रेभ्यः क्रमशः सफलतया आयोजितम् इति अवगम्यते ।
अपस्ट्रीम न्यूज रिपोर्टर सन लेइ
प्रतिवेदन/प्रतिक्रिया