समाचारं

एआइ नवीनतायाः परिणामान् प्रदर्शयितुं बिटौटो २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चे भागं गृहीतवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के बीजिंगनगरे "सांस्कृतिकप्रवृत्तयः: उदयमानव्यापाररूपप्रौद्योगिक्याः एकीकरणम्" इति मञ्चः आयोजितः । २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चस्य महत्त्वपूर्णभागत्वेन अयं मञ्चः उद्योगस्य अग्रणी-कृत्रिम-बुद्धि-बृहत्-परिमाणस्य प्रौद्योगिकी-नवीनीकरण-परिणामानां, अनुप्रयोग-परिदृश्यानां च प्रदर्शनं, गहन-आदान-प्रदानं संवादं च, सांस्कृतिक-विकासस्य नवीन-अवधारणानां साझेदारी, सांस्कृतिक-कृते नूतनानां विचाराणां चर्चा, च केन्द्रितः अस्ति निर्माणं, सांस्कृतिकविनिमयस्य च संयुक्तरूपेण अन्वेषणम्।
अङ्कीयचाइना-अन्तर्जाल-शक्ति-रणनीतयः गहनतया कार्यान्वयनेन मम देशस्य अङ्कीय-अर्थव्यवस्थायाः तीव्रगत्या विकासः अभवत् । कृत्रिमबुद्धिः विकासस्य द्रुतमार्गे प्रविष्टा अस्ति तथा च क्रमेण उद्योगे विविधव्यापारपरिदृश्येषु एकीकृता अस्ति, उद्योगशृङ्खलायाः प्रत्येकं कडिं प्रविष्टा अस्ति
वाहन-उद्योगे कृत्रिम-बुद्धि-प्रौद्योगिक्याः अपि सर्वेषु पक्षेषु गहनतया सशक्तीकरणं कृतम् अस्ति यथा उपयोक्तृ-अनुभव-उन्नयनं, उत्पाद-सेवा-गुणवत्ता-सुधारः, मञ्च-सामग्री-निर्माण-दक्षता-सुधारः, समृद्धि-विस्तारः च
"एआइ प्रौद्योगिक्याः उदयस्य आरम्भात् एव बिटौटो इत्यनेन प्रासंगिकं अन्वेषणं विन्यासः च कृतः ।" industry, currently, bitauto विशालपाठस्य चित्रदत्तांशस्य च प्रशिक्षणस्य आधारेण, कारस्य पूर्वमेव तत्सम्बद्धानि aigc क्षमतानि सन्ति, ये अधिकसजीवरूपेण उपयोक्तुः कारं द्रष्टुं, चयनं, क्रयणं च इति सम्पूर्णं अनुभवं पुनःस्थापयितुं शक्नुवन्ति।
cui shengyuan इत्यनेन उल्लेखितम् यत् bitauto उद्योगे प्रथमः अस्ति यः "3d models" इत्यस्य "ai technology" इत्यनेन सह संयोजयित्वा "bitauto ai intelligent 3d car viewing" इति निर्माणं कृतवान्, यत् प्रभावीरूपेण उपभोक्तृणां समस्यानां समाधानं करोति यत् कारं दृष्ट्वा क्रयणं च भवति तथा वेदनाबिन्दवः। उपभोक्तारः गृहं त्यक्त्वा विना गतिशीलवाहनचालनस्य अनुभवं कर्तुं शक्नुवन्ति, दृश्ये त्वरणं, ब्रेकिंग् इत्यादीनां विशिष्टानां कार्याणां अनुकरणं कर्तुं शक्नुवन्ति, तथा च वर्णपैलेट्, प्रकाशस्य त्रुटिनिवारणम् इत्यादीनां माध्यमेन वाहनस्य रूपं, सहायकसामग्रीणां प्रभावं च अवगन्तुं शक्नुवन्ति
एकस्मिन् समये, अनेके वर्तमानवाहनव्यावसायिकज्ञानस्य पदानाञ्च प्रतिक्रियारूपेण, बिटौटो एआइ जननात्मकसंवादः उपयोक्तृभ्यः सुलभतया अवगन्तुं शक्यन्ते प्रश्नान् तथा कारचयनसूचनानि, तथा च वाहनसंरचनायाः कार्यात्मकलक्षणानाञ्च सक्रियव्यवस्थितव्याख्यानानि च प्रदाति कुई शेंग्युआन् इत्यनेन प्रस्तावितं यत् बिटौटो इत्यस्य आँकडासञ्चयस्य तथा तकनीकीक्षमतायाः लाभस्य आधारेण यत् २० वर्षाणाम् अधिककालं यावत् उद्योगे गभीररूपेण संवर्धितं भवति, बिटौटो इत्यस्य सामग्रीः वाहनग्राहकानाम् अधिकः समीपे अस्ति तथा च वाहननिर्मातृणां विक्रेतृणां च कृते अधिकप्रभावितेण चतुरतरसमाधानं प्रदातुं शक्नोति।
मञ्चे cui shengyuan अतिथिभ्यः "ai intelligent 3d car viewing" उत्पादस्य अनुभवं स्थले एव आमन्त्रितवान् यत् कृत्रिमबुद्धिप्रौद्योगिकी ऊर्ध्वाधरक्षेत्रेषु उपभोक्तृभ्यः यत् कुशलं सुविधाजनकं च कारजीवनं अधिकं सहजतया अनुभवितुं शक्नोति।
प्रासंगिकमाध्यम-रिपोर्ट्-अनुसारम्, अस्मिन् वर्षे मे-मासे बिटौटो-संस्थायाः "ब्लूप्रिण्ट्"-बृहत्-माडलेन जननात्मक-कृत्रिम-बुद्धि-सेवानां पञ्जीकरणं पारयितुं वाहन-सूचना-उद्योगे अग्रणीः अभवत्, प्रौद्योगिकी-नवीनीकरणं, उत्पाद-पुनरावृत्तिः, उपयोक्तृ-वृद्धिः, उद्योग-समुच्चयः च सम्पन्नः वाहन-उद्योगस्य परिवर्तनस्य विकासस्य च कृते "गति-सङ्ग्रहः" ।
कृत्रिमबुद्ध्या उद्योगस्य विकासे महत् परिवर्तनं दूरगामी प्रभावं च आनयत् बिटौटो बहुवर्षेभ्यः वाहनक्षेत्रे गभीररूपेण संलग्नः अस्ति, औद्योगिकविकासस्य प्रवर्धनार्थं निरन्तरं अवसरान् गृह्णाति, तथा च प्रौद्योगिकीयां तथा च... भविष्ये उद्योगस्य बुद्धिमान् विकासः।
प्रतिवेदन/प्रतिक्रिया