समाचारं

निःशुल्क चार्जिंग, स्वचालित मच्छरहत्या, "जादू" आसनस्य अनावरणं baiyun, guangzhou

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न केवलं ते उपविश्य विश्रामं कर्तुं शक्नुवन्ति, अपितु मोबाईलफोनं चार्जं कर्तुं शक्नुवन्ति, स्वयमेव मशकान् मारयितुं शक्नुवन्ति, रात्रौ च स्वयमेव प्रकाशं कर्तुं शक्नुवन्ति... अद्यतने गुआंगझौ-नगरस्य बैयुन्-मण्डले बैयुन-न्यू-नगरस्य समीपे बैच-मध्ये कुलम् १६ सौर-स्मार्ट-चार्जिंग-कुर्सीः प्रारब्धाः सन्ति नगरं तथा बैयुन् लेक एवेन्यू। एतेषु सौर-स्मार्ट-चार्जिंग-कुर्सीषु प्रकाश-विद्युत्-ऊर्जा, बुद्धिमान्-नियन्त्रणम् अन्ये च प्रौद्योगिकी-तत्त्वानि समाविष्टानि सन्ति, येन नागरिकेभ्यः स्मार्ट-नगरेषु, हरित-यात्रासु च नूतनः अनुभवः भवति
बैयुन्-मण्डलस्य युन्चेङ्ग-वेस्ट्-रोड्-स्ट्रिप्-उद्याने, युन्किली-उद्याने च संवाददाता नव "स्थापितानि" सौर-स्मार्ट-चार्जिंग्-कुर्सीनि दृष्टवान् । "भवतः दूरभाषस्य बैटरी समाप्तः अस्ति चेदपि चिन्ता न कुर्वन्तु। उपविश्य किञ्चित्कालं यावत् विश्रामं कुर्वन्तु। भवतः दूरभाषं मलस्य उपरि निःशुल्कं वायरलेस् चार्जं कर्तुं शक्यते। अतीव सुविधाजनकः, व्यावहारिकः, अत्यन्तं उन्नतः च अस्ति, नागरिकः ली जिये पत्रकारैः उक्तवान् यत् सः समीपे एव अस्ति कार्ये अद्यैव मया आविष्कृतं यत् उद्याने अनेकानि "जादुई" आसनानि स्थापितानि सन्ति "कुर्सीषु ४ usb चार्जिंग पोर्ट् अपि सन्ति, ये लघुकवरैः आच्छादिताः सन्ति अतः ते गृहीतुं न बिभेन्ति वर्षा तेषु संवेदकप्रकाशाः अपि सन्ति ये रात्रौ कश्चन गच्छति चेत् प्रकाशते।" मानवता।
क्षियाओगाङ्ग मेट्रोस्थानकस्य निर्गम बी इत्यस्य समीपे क्षियाओगाङ्ग स्पञ्ज डिस्कवरी पार्क इत्यत्र स्थितौ नवस्थापितौ चार्जिंगकुर्सीभ्यां परितः वातावरणेन सह सामञ्जस्यपूर्वकं मिश्रणं कुर्वतः "वायरलेस चार्जिंग् इत्यस्य अतिरिक्तं यदा रात्रौ पराबैंगनीप्रकाशः प्रज्वलितः भवति तदा तत् मशकान् अपि मारयितुं शक्नोति।" स्मार्ट मशकहत्यादीपजालेन सुसज्जितम्, यत् विद्युत्सञ्चयार्थं सौर ऊर्जायाः उपयोगं कर्तुं शक्नोति दीर्घकालीनमशकहत्या ६ घण्टापर्यन्तं स्थातुं शक्नोति “अतिबैंगनीमशकहत्याधारायां स्थिरतां सुनिश्चित्य एषा चार्जिंगकुर्सी न तारयुक्तैः चार्जिंग् इत्यनेन सुसज्जितम्” इति ।
वाङ्ग ज़ियोङ्ग् इत्यनेन उक्तं यत् एषा सौरचार्जिंगकुर्सी प्रायः २ मीटर् दीर्घा ०.४५ मीटर् विस्तृता च अस्ति, तथा च एकस्मिन् समये २ तः ३ प्रौढाः उपविष्टुं शक्नुवन्ति । सम्प्रति बैयुन् न्यू टाउन क्षेत्रे १० सौर स्मार्ट चार्जिंग कुर्सीनां प्रथमः समूहः उपयोगाय स्थापितः अस्ति । बैयुन् लेक एवेन्यू इत्यस्य समीपे स्थापितानि ६ सहितं कुलम् १६ सौर-स्मार्ट-चार्जिंग-कुर्सीः सम्प्रति प्रचलन्ति । अयं आसनानां समूहः उच्च-दक्षतायुक्तैः सौर-प्रकाश-विद्युत्-पटलैः सुसज्जितः अस्ति, यत् अन्तर्निर्मित-बैटरी-पैक्-इत्यनेन बुद्धिमान्-नियन्त्रण-प्रणाल्याः माध्यमेन ऊर्जां संग्रहीतुं शक्नोति, येन अपर्याप्त-सूर्य-प्रकाश-युक्ते मौसमे अपि २४-घण्टा-विद्युत्-आपूर्तिः सुनिश्चिता भवति fully charged for about ४ तः ६ यावत् मोबाईलफोनस्य बैटरीक्षमता।”
"मेट्रो-स्थानकात् बहिः आगत्य मम मोबाईल-फोनस्य बैटरी प्रायः समाप्तम् आसीत्, उद्यानस्य समीपे च एतादृशाः व्यापाराः नासन् ये विद्युत्-बैङ्कं ऋणं दातुं शक्नुवन्ति स्म । नवस्थापिताः कुर्सीः वायरलेस्-रूपेण चार्जं कर्तुं शक्यन्ते, येन सर्वेषां आपत्कालीन-आवश्यकतानां समाधानं भवति! सौरचार्जिंगकुर्सीम् अनुभवन्ती नागरिका झाङ्गमहोदया thumbs up इति अवदत्। मूलभूतकार्यस्य अतिरिक्तं संवाददाता दृष्टवान् यत् केचन सौर-स्मार्ट-चार्जिंग-कुर्सीः एलईडी-मानवशरीर-संवेदक-प्रकाशैः सुसज्जिताः सन्ति यदा कोऽपि आसने उपविशति तदा संवेदक-प्रकाशाः स्वयमेव प्रकाशन्ते, येन रात्रौ क्रीडायाः कृते प्रकाश-सेवाः प्राप्यन्ते .
"नागरिकाः मित्राणि च, कृपया निश्चिन्ताः भवेयुः यत् चार्जिंगप्रक्रियायाः समये एतादृशी कुर्सी अतीव सुरक्षिता अस्ति यत् बहिः वातावरणस्य जटिलतां विचार्य प्रत्येकं सौरचार्जिंगकुर्सी बहुविधसुरक्षातन्त्रैः सुसज्जिता अस्ति, यत्र विपरीतसंयोजनसंरक्षणं च अस्ति,।" मुक्तसर्किटसंरक्षणं, उच्चतापमानसंरक्षणं, अतिधारासंरक्षणं, शॉर्टसर्किटसंरक्षणं च चार्जिंगकुर्सीया: सुरक्षितं स्थिरं च संचालनं सुनिश्चितं करोति।
सौर-स्मार्ट-चार्जिंग-कुर्सीनां प्रक्षेपणेन जनाः प्रौद्योगिक्याः आनयितस्य सुविधायाः, मज्जायाः च आनन्दं लभन्ते, तथैव आरामदायकं विश्रामं च लभन्ते । अवगम्यते यत् बैयून-मण्डलं सौर-स्मार्ट-चार्जिंग-कुर्सीनां उपयोगे नागरिकानां प्रतिक्रियायाः आधारेण स्वस्य अधिकारक्षेत्रस्य अन्तः अनेकस्थानेषु सौर-स्मार्ट-चार्जिंग-कुर्सीनां स्थापनां प्रवर्धयिष्यति |. इदं नागरिकानां जीवनाय अधिकानि स्मार्ट-सुविधाजनक-सेवानि प्रदास्यति येन हरित-कम-कार्बन-विकासस्य स्मार्ट-नगरनिर्माणस्य च सहायता भविष्यति |
पाठ/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: तांग नान संवाददाता: क्वान बिफांग, यी पेंगफोटो/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: zhuang xiaolongवीडियो/गुआंगझौ दैनिक नए फूल शहर संवाददाता: झुआंग जिओलोंग, तांग नानगुआंगझौ दैनिक नवपुष्पनगर सम्पादकः: सः ruiqi
प्रतिवेदन/प्रतिक्रिया