समाचारं

"सुन्दरतमं रेलमार्गं आविष्करोतु" बीजिंगनगरे १०० मीटर् भूमिगतरूपेण निर्मितं रेलस्थानकम् अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल, बीजिंग, सितम्बर २३(रिपोर्टरः झाङ्ग किउहोङ्गः) बीजिंगनगरस्य बडालिंग् ग्रेट् वॉल दर्शनीयक्षेत्रस्य समीपे स्थितं बडालिंग् ग्रेट् वॉल स्टेशनं अधिकतमं १०२ मीटर् गभीरतायुक्तं विशालं भूमिगतस्थानकं अस्ति
समाचारानुसारं भूमिगत उच्चगतिरेलस्थानकेषु बडालिंग् ग्रेट् वॉल-स्थानकं प्रथमवारं लेमिनेटेड्-प्रवेश-निर्गम-मार्गस्य रूपं स्वीकुर्वति, येन स्टेशन-मध्ये प्रवेश-निर्गम-यात्रिकाः परस्परं बाधां न जनयन्ति, यात्रिकाणां प्रवाहः च भवति समवितरितम् ।
बडालिंग् ग्रेट् वॉल स्टेशनस्य मञ्चः । चीनयुवासंजालस्य संवाददाता झाङ्ग किउहोङ्ग इत्यस्य चित्रम्
बृहत्-परिमाणेन भूमिगत-इञ्जिनीयरिङ्ग-निर्माणं विश्वव्यापीरूपेण तकनीकीदृष्ट्या कठिना परियोजना अस्ति । बडालिंग्-महाप्राचीरस्थानकस्य निर्मातारः उत्खननप्रक्रियायां बहवः आव्हानाः अभवन्, यथा प्रचुरं भूमिगतजलसंसाधनं, जटिलभूवैज्ञानिकसंरचनानि, भूमौ स्थितस्य महाप्राचीरस्य रक्षणं च
भूमिगतस्थानकनिर्माणे विविधकठिनतानां निवारणाय निर्मातारः अभियांत्रिकी-प्रौद्योगिकी-नवीनीकरणानां श्रृङ्खलां कृतवन्तः भूजलसमृद्धे वातावरणे एतत् स्टेशनं शुष्कं तिष्ठति इति सुनिश्चित्य जलरोधकप्रौद्योगिक्यां प्रमुखा सफलता अभवत् । भूकम्पीयनिर्माणे उन्नतप्रौद्योगिक्याः उपयोगः भवति यत् नित्यं भूवैज्ञानिकक्रियाकलापाः भवन्ति क्षेत्रेषु स्टेशनस्य सुरक्षां सुनिश्चितं भवति । तस्मिन् एव काले निर्माणप्रक्रियायां स्टेशनेन भूमिगतवातावरणेन सह एकीकरणस्य विषये पूर्णतया विचारः कृतः, तथा च प्राकृतिकप्रकाशस्य, वायुप्रवाहप्रणालीनां च चतुराईपूर्वकं उपयोगः कृतः यत् आरामदायकं प्रतीक्षा-सवारी-वातावरणं निर्मितम् बडालिंग् ग्रेट् वॉल स्टेशनस्य निर्माणस्य प्रत्येकं पक्षं रेलमार्गनिर्माणक्षेत्रे चीनस्य विश्वस्य अग्रणीस्तरं दर्शयति ।
चीनदेशस्य सांस्कृतिकनिधित्वेन बडालिङ्ग्-महाप्राचीरं प्रतिवर्षं बहुसंख्याकाः पर्यटकाः आकर्षयन्ति । बडालिंग्-महाप्राचीरस्थानकस्य निर्माणेन अधिकाः जनाः महाप्राचीरस्य पादे सुविधापूर्वकं प्राप्तुं शक्नुवन्ति, प्राचीनस्य महाप्राचीरस्य भव्यं आकर्षणं च अनुभवन्ति
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया