समाचारं

लेबनानदेशे बीपी-यन्त्रस्य विस्फोटानन्तरं जनाः एप्पल्-आइफोन्-इत्यस्य बहिष्कारं कर्तुं आरब्धवन्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् काले विश्वस्य प्रायः सर्वाणि मुख्यधारामाध्यमानि लेबनानदेशे विस्फोटस्य विषये चर्चां कुर्वन्ति स्म ।

यतः बीपी-यन्त्रस्य विस्फोटनेन यः आतङ्कः भवति सः प्रत्येकस्य साधारणस्य व्यक्तिस्य सुरक्षायाः सम्बन्धी अस्ति अन्ततः एतेषु बैटरी-सञ्चालित-सञ्चार-यन्त्रेषु सम्प्रति प्रतिवर्षं केवलं एक-अर्ब-मात्रायां स्मार्टफोन-इत्येतत् विक्रीयन्ते

बीपी यन्त्राणां तुलने मोबाईलफोनेषु बृहत्तराः बैटरी भवन्ति, तेषां उपयोगः अधिकाः जनाः कुर्वन्ति ।

अतः अपि महत्त्वपूर्णं यत् विस्फोटस्य सिद्धान्तः अतीव सरलः अस्ति यत् प्रायः सर्वेषां इलेक्ट्रॉनिकयन्त्राणां उपयोगेन केषाञ्चन साधनानां उपयोगेन बम्बस्थापनं कर्तुं शक्यते

अतः अस्मिन् विषये बहु भ्रमः उत्पन्नः अस्ति, सर्वेषां संकटः अस्ति ।

तथा च पलायितः अमेरिकी-एजेण्टः स्नोडेन् उत्साहं न मन्यते स्म, किञ्चित् उक्तवान् यत् जनाः कम्पिताः भवन्ति स्म-"भवन्तः यत् iphone क्रीणन्ति तत् विस्फोटकैः पूरितं भवेत्।"

अतः चीनदेशे बहवः जनाः अपि एप्पल्-मोबाइल-फोनानां बहिष्कारं कर्तुं आरब्धवन्तः यत्, iphone-इत्येतत् अमेरिकन-ब्राण्ड्-इत्येतत् किं लेबनान-देशस्य बीपी-यन्त्रवत् एकस्मिन् दिने दूरस्थरूपेण अमेरिका-देशेन विस्फोटः भविष्यति?

अवश्यम् अस्य विषयस्य प्रतिक्रियारूपेण बहवः जनाः बहुवारं उक्तवन्तः यत् एतत् असम्भवम्, यतः चीनदेशे विक्रीयमाणाः iphones चीनदेशे निर्मिताः सन्ति, यदा ते भवद्भ्यः विक्रीयन्ते तदा n निरीक्षणं गमिष्यन्ति भवद्भ्यः घरेलु iphones इत्यत्र शङ्कायाः ​​आवश्यकता नास्ति .परिचयक्षमता तथा सुरक्षा आश्वासन।

तथापि अस्य विषयस्य कुञ्जी वस्तुतः न भवति यत् iphone वास्तवतः सुरक्षितः अस्ति वा न वा इति बहवः जनाः वस्तुतः जानन्ति यत् एषा सम्भावना शून्या अस्ति।

परन्तु सर्वेषां एवं चिन्तनं न निवारयति यत् विगतकेषु वर्षेषु अमेरिकादेशेन राष्ट्रियसुरक्षायाः आधारेण चीनदेशस्य उत्पादानाम् विक्रयणं बहुधा प्रतिषिद्धम् अस्ति, यथा हुवावे मोबाईलफोनः, हुवावे इत्यस्य 5g उपकरणम् इत्यादीनि, तथा च एतेषां चीनीयब्राण्ड्-विक्रयणं अमेरिका-देशे न अनुमन्यते it's national security.

अमेरिकनकाङ्ग्रेस-सदस्याः अपि अवदन् यत् यदि वीथीः चीनीय-ट्राम्-वाहनैः परिपूर्णाः सन्ति तर्हि ते कदापि समयबम्बाः भवितुम् अर्हन्ति इति वस्तुतः चीनीय-उत्पादानाम् लेबल-करणाय एषः "निराधारः" आरोपः उपयुज्यते स्म ।

अतः चीनदेशे केचन उपभोक्तारः अपि iphone इत्यस्य उपरि "अनिराधार" आरोपस्य आरोपं कुर्वन्ति इति तर्कसंगतम् अस्ति, तस्य सारः अद्यापि संशयात्मकः मनोवृत्तिः एव, यस्य कारणं अविश्वासः अस्ति, तस्य अर्थः नास्ति यत् वस्तुतः विषयाः भविष्यन्ति।

तत्सह, अस्माभिः अपि स्पष्टतया अवगन्तव्यं यत् एकदा युद्धं आरब्धं चेत्, तस्मिन् समये किमपि षड्यंत्रं प्रयुक्तं भवेत्, अस्मात् दृष्ट्या सर्वेषां कृते ध्यानं दातुं बहु आवश्यकम् इलेक्ट्रॉनिक उपकरणानां सुरक्षाजोखिमाः .

यथा iphone-इत्यस्य बहिष्कारः सम्यक् अस्ति वा, आवश्यकं वा, वयं केवलं स्वदेशीय-उत्पादितानि मोबाईल-फोनानि एव क्रेतुं शक्नुमः वा इति विषये अहं मन्ये सर्वेषां मनसि स्वकीयः निर्णयः अस्ति, मतस्य विषयः च |.