समाचारं

एप्पल् इत्यस्य iphone इत्यस्य दूरस्थरूपेण विस्फोटस्य अफवाः खण्डिताः सन्ति: iphone 16 pro steel case battery dissembly इति प्रकाशितम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एप्पल्-कम्पन्योः आईफोन्-इत्यस्य दूरतः विस्फोटस्य विषये अफवाः अन्तर्जाल-माध्यमेन बहुधा प्रसारिताः, येन बहवः नेटिजन-जनानाम् ध्यानं चिन्ता च उत्पन्ना परन्तु एतत् वचनं बहुभिः आधिकारिकैः माध्यमैः, आधिकारिकचैनेलैः च शीघ्रमेव खण्डितम् । तस्मिन् एव काले iphone 16 pro इत्यस्य विमोचनेन सह अस्य अद्वितीयः स्टील केस बैटरी डिजाइनः अपि जनजिज्ञासां ध्यानं च उत्पन्नं कृतवान् ।

अस्याः अफवाः स्रोतः लेबनानदेशे अद्यतनसञ्चारसाधनानाम् विस्फोटः अस्ति । लेबनानदेशे बहुषु स्थानेषु पेजर्-वाकी-टॉकी-इत्येतयोः विस्फोटस्य अनन्तरं एप्पल्-फोनस्य अपि दूरतः विस्फोटितः इति कथितः एकः भिडियो अन्तर्जाल-माध्यमेन शीघ्रमेव प्रसारितः परन्तु एषः भिडियो वस्तुतः १० वर्षाणाम् अधिककालपूर्वं अमेरिकादेशस्य एकस्य निजीप्रौद्योगिकी-उत्साहिनः खातेन स्व-माध्यम-खातेन सन्दर्भात् बहिः कटितः आसीत् तस्मिन् समये ब्लोगरः उच्च-वोल्टेज-पल्स-जनरेटर्-इत्यस्य उपयोगं कृत्वा प्रथम-पीढीयाः iphone-सहितं विविध-इलेक्ट्रॉनिक-यन्त्रेषु विनाशकारी-प्रयोगं कृतवान्, न तु सच्चिदानन्द-दूरस्थ-विस्फोटस्य

अफवाः विपरीतरूपेण iphone 16 pro इत्यस्य बैटरी डिजाइनं नवीनं सुरक्षितं च अस्ति । एकः ब्लोगरः iphone 16 pro इत्यस्य विच्छेदनं कृत्वा तस्य बैटरी इस्पातस्य आवरणस्य उपयोगं करोति इति ज्ञातवान्, एतत् डिजाइनम् अद्यापि उद्योगे दुर्लभम् अस्ति । पारम्परिक-एल्युमिनियम-प्लास्टिक-चलच्चित्रस्य मृदु-पैक् बैटरीणां तुलने इस्पात-शैल-बैटरीषु पृष्ठस्य कठोरता अधिका भवति, कोशिका-संरक्षणं च उत्तमम् अस्ति, तथा च तेषु ताप-विसर्जनस्य विषये अपि किञ्चित् सुधारः भवति

विच्छेदनप्रक्रियायाः कालखण्डे ब्लोगरः आविष्कृतवान् यत् बैटरी-संरक्षण-प्लेट्-उपरि दबाव-निवृत्ति-कपाटः अस्ति एषः डिजाइनः बैटरी-सुरक्षायाः उन्नयनार्थं साहाय्यं करोति । तदतिरिक्तं iphone 16 pro इत्यस्य बैटरी पूर्वपीढीयाः अपेक्षया 7.1g अधिका अस्ति, क्षमता च 3582mah यावत् भवति, पूर्वपीढीयाः तुलने 308mah इत्यस्य वृद्धिः अस्ति निर्माता घरेलु huizhou desai बैटरी अस्ति, यस्मिन् atl कोशिकानां उपयोगः भवति । आन्तरिकबैटरीकोशिका मूलतः सम्पूर्णं स्थानं पूरयन्ति, ऊर्जाघनत्वं च 764wh/l यावत् भवति, यत् पूर्वपीढीयाः तुलने महत्त्वपूर्णतया उन्नतम् अस्ति

(9023321)