समाचारं

जू ज़िजुन् : हुवावे ऑटो बीयू सर्वाधिकं कठिनं अवधिं व्यतीतवान् अस्ति तथा च अस्मिन् वर्षे प्रथमार्धे लाभं प्राप्तवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् हुवावे इत्यस्य परिवर्तनशीलः अध्यक्षः जू ज़िजुन् इत्यनेन अद्यैव प्रथमवारं हुवावे इत्यस्य कारस्य बीयू, यिनवाङ्ग इत्येतयोः विषये प्रश्नानां सार्वजनिकरूपेण उत्तरं दत्तम्। आर्थिकदैनिकपत्रिकायाः ​​साक्षात्कारे सः अवदत् यत् – “चे बीयू, यिनवाङ्ग च द्वौ अपि कठिनतमं कालखण्डं गतवन्तौ ।अस्मिन् वर्षे प्रथमार्धे लाभप्रदतां प्राप्तवती, पूर्णवर्षस्य लाभप्रदतां च प्राप्नुयात् इति अपेक्षा अस्ति。”

ततः जू झीजुन् इत्यनेन अपि उक्तं यत् हुवावे-संस्थायां यावत् यावत् कश्चन उद्योगः वर्तमानलाभं प्राप्नोति तावत् सः कठिनतमं कालम् अतीतवान् ।

यिनवाङ्गस्य वर्तमानं विपण्यमूल्याङ्कनं यिनवाङ्गस्य १०% भागस्य कृते थैलीस् इत्यनेन क्रीतस्य ११.५ अरब युआन् इत्यस्य आधारेण ११५ अरब युआन् इत्यस्य परिधिः अस्ति अस्य मूल्याङ्कनस्य विषये जू झीजुन् इत्यनेन स्पष्टतया उक्तं यत् "मूल्यांकनं अतीव न्यूनम् अस्ति।

जू झीजुन् उक्तवान् - " .एतत् मूल्यं वर्षपूर्वं वार्तालापं कृतम् आसीत् यदि इदानीं वार्तालापः कृतः स्यात् तर्हि एतत् मूल्याङ्कनं न स्यात्।。”

तदतिरिक्तं यदा जू ज़िजुन् इत्यनेन "तस्मिन् निवेशं कुर्वतीनां कम्पनीनां कृते यिनवाङ्गस्य मानकानां" विषये पृष्टः तदा सः अवदत् यत् "येषु कारकम्पनयः यिनवाङ्गस्य उत्पादानाम् समाधानानाञ्च उपयोगं कृतवन्तः तेषां प्राथमिकता अवश्यमेव भविष्यति" इतियिनवाङ्गस्य परिचयस्य लक्ष्यं कारकम्पनयः एव सन्ति, न तु वित्तीयनिवेशकाः ।. यिनवाङ्गेन प्रवर्तिताः निवेशकाः सामरिकनिवेशकाः भवितुमर्हन्ति, निवेशकाः यिनवाङ्गः च जोखिमान् लाभान् च साझां कर्तुं निकटतया एकीकृतौ स्तः । " " .

२५ अगस्तदिनाङ्के साइरसः घोषितवान् यत् कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी साइरस ऑटोमोबाइलः हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड् इत्यस्य स्वामित्वे स्थापितानां शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य १०% भागं नकदरूपेण क्रेतुं योजनां करोति, यस्य लेनदेनमूल्यं भवति ११.५ अब्ज युआन् ।

अस्मात् पूर्वं चंगन ऑटोमोबाइलस्य सहायककम्पनी अविटा टेक्नोलॉजी इत्यनेन २० अगस्तदिनाङ्के प्रातःकाले चोङ्गकिङ्ग्-नगरे हुवावे-सहितं "इक्विटी-स्थानांतरण-समझौता" कृता, यत्र अविटा टेक्नोलॉजी यिनवाङ्ग-नगरे हुवावे-इत्यस्य धारितस्य इक्विटी-इत्यस्य १०% भागं क्रीतवान् इति राशिः अपि rmb 115. अरब आसीत्।

अस्मिन् वर्षे सितम्बरमासस्य आरम्भे हुवावे-संस्थायाः एकः प्रासंगिकः व्यक्तिः शङ्घाई-प्रतिभूति-समाचार-पत्रिकायाः ​​समक्षं प्रकटितवान् यत् यिनवाङ्ग-कम्पनी अल्पकालीनरूपेण हुवावे-द्वारा नियन्त्रिता भविष्यति तथापि यिनवाङ्ग-संस्थायाः निवेश-सहकार्यं सर्वेषां कार-कम्पनीनां कृते उद्घाटितम् अस्ति यथा baic blue valley तथा jac automobile currently वार्तायां भवति।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य आधिकारिकरूपेण स्थापना १६ जनवरी दिनाङ्के अभवत् । कम्पनीयाः व्यावसायिकव्याप्तेः मध्ये बुद्धिमान् वाहनसाधननिर्माणं, वाहनभागानाम् अनुसन्धानं विकासं च, कृत्रिमबुद्धि उद्योगस्य अनुप्रयोगप्रणालीएकीकरणसेवाः, कृत्रिमबुद्धिः मूलभूतसॉफ्टवेयरविकासः, कृत्रिमबुद्धिसिद्धान्तः तथा एल्गोरिदमसॉफ्टवेयरविकासः, संचारसाधननिर्माणं, आँकडाप्रक्रियाकरणं भण्डारणसमर्थनसेवाः, तथा च... सूचना परामर्श सेवा आदि। कम्पनीयाः पञ्जीकृतपतेः हुवावे मुख्यालयस्य कार्यालयभवने अस्ति ।