समाचारं

nio firefly interior spy photos exposed, अस्य lodo l60 इत्यस्मात् एकं अधिकं स्क्रीनम् अस्ति, यथा volkswagen id.3, byd dolphin?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[autohome domestic spy photos] अद्यैव एनआईओ इत्यस्य तृतीयस्य ब्राण्ड् इत्यस्य प्रथमस्य कारस्य आन्तरिकस्य गुप्तचरचित्रं अन्तर्जालद्वारा उजागरितम्, यस्य आन्तरिकरूपेण कोडनाम अस्ति "firefly" इति पूर्वं एनआईओ इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् इत्यनेन प्रकटितं यत् "फायरफ्लाई २०२५ तमस्य वर्षस्य प्रथमार्धे वितरिता भविष्यति, चीनदेशे एनआईओ ब्राण्ड् इत्यनेन सह विक्रयजालं साझां करिष्यति। एतत् mini तथा bmw इत्येतयोः सम्बन्धस्य सदृशम् अस्ति, परन्तु मूल्यं एनआईओ इत्यस्य मूल्यात् अधिकं न भविष्यति।" mini महत् अस्ति। एतत् उच्चगुणवत्तायुक्तं लघुकारं रूपेण स्थापितं, मूल्यं च एकलक्षयुआनतः अधिकं अस्ति। अतीव उच्चसुरक्षामानकानां गुणवत्तायाः च अनुसारं डिजाइनं कृतं कारम् अस्ति मानकानि” इति ।

firefly प्रथम कार आन्तरिक जासूसी फोटो

किं अधिकं रोचकं यत् प्रथमस्य "firefly" कारस्य आन्तरिकभागस्य गुप्तचरचित्रेभ्यः न्याय्यं चेत्, वस्तुतः एतत् द्वयोः पटलयोः सुसज्जितम् अस्ति, यत्र lcd इन्स्ट्रुमेण्ट् पैनलः, प्लवमानः केन्द्रीयनियन्त्रणपर्दे च अस्ति ल६० . अस्य कारस्य सुगतिचक्रं एनआईओ-परिवारस्य क्लासिकं द्विवर्णीयं सुगतिचक्रं डिजाइनं स्थूलं वर्गाकारं च भवति, उभयतः कार्यबटनक्षेत्राणि आकारेण लघु न भवन्ति नूतनं कारम् अद्यापि गियरबॉक्स-डिजाइनं स्वीकुर्यात् इति अपेक्षा अस्ति, गियर-लीवरः च अतीव स्थूलः दृश्यते, किञ्चित् id.3 इत्यस्य डिजाइनस्य सदृशः । नूतनकारस्य अग्रे वायुकाचस्य प्रवणता अधिका भवति, पृष्ठदर्पणे त्रिकोणीयजालकं च अस्ति ।

फायरफ्लाई इत्यस्य प्रथमस्य कारस्य घरेलुगुप्तचरचित्रम्

नूतनकारस्य स्वरूपं पश्चात् पश्यन् कारस्य अग्रभागः अत्यन्तं लघुः दृश्यते, परन्तु समग्रशरीरः अत्यन्तं स्थूलः अस्ति, तथा च कारस्य पृष्ठभागः अपि पूर्णः गतिशीलः च अस्ति, अत्यन्तं यूरोपीयकारस्य भावः च अस्ति विशेषतः अस्य c-स्तम्भः अतीव विस्तृतः दृश्यते, id.3 इत्यस्य सदृशः, विस्तृतेन पृष्ठीयविध्वंसकेन सह च अस्य डिजाइनः कृतः अस्ति ।

अग्निमक्षिका विदेशेषु गुप्तचरचित्रम्, यूरोपे परीक्षणम्

ली बिन् इत्यनेन उक्तं यत्, व्ययस्य अधिकं रक्षणार्थं फायरफ्लाई एनआईओ इत्यनेन सह सॉफ्टवेयर, हार्डवेयर, ऊर्जापूरकसुविधाः च साझां करिष्यति। अपेक्षा अस्ति यत् एतत् नूतनं कारं एनआईओ इत्यस्य बैटरी-अदला-बदली-माडलं स्वीकुर्यात् इति चीनीय-विपण्ये विक्रीतस्य अतिरिक्तं एतत् मॉडल् यूरोपीय-विपण्ये अपि प्रवेशं करिष्यति, अतः एतत् यूरोपीय-पञ्च-तारक-सुरक्षा-दुर्घटना-मानकान् पूरयिष्यति (पाठः/अटोहोमस्य किन् चाओ)