समाचारं

दक्षिणकोरियादेशः साइबरसुरक्षाअभ्यासानां कृते अन्तर्राष्ट्रीयकेन्द्रं निर्मातुं योजनां करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना दक्षिणकोरियादेशेन साइबरस्पेस्-क्षेत्रे क्रमशः गतिः निर्मितवती अस्ति: दक्षिणकोरिया-साइबर-शिखरसम्मेलनस्य आयोजनं, "गठबन्धनशक्ति-२०२४"-साइबर-सुरक्षा-अभ्यासस्य आयोजनार्थं मेजबानदेशत्वेन नाटो-सहकार्यं कृत्वा, घरेलुसाइबर-आक्रमण-रक्षा-प्रतियोगितानां आयोजनं च केचन विश्लेषकाः अवदन् यत् दक्षिणकोरिया-देशः साइबर-अन्तरिक्षे रक्षा-"संयोजन-मुष्टिम्" प्रारब्धवान्, यस्य उद्देश्यं साइबर-सुरक्षा-अभ्यासानां कृते अन्तर्राष्ट्रीय-केन्द्ररूपेण स्वं निर्मातुम् उद्दिश्यते अदृश्ययुद्धक्षेत्रे अस्य तीव्रः शस्त्रविस्तारः प्रादेशिकशिबिराणां मध्ये सङ्घर्षं तीव्रं करिष्यति ।

अन्तर्राष्ट्रीयसाइबरसुरक्षाअभ्यासस्य संचालनम्

"अलायन्स फोर्स २०२४" इति तृतीयः बहुराष्ट्रीयः साइबरसुरक्षाअभ्यासः अस्ति यः अस्मिन् वर्षे दक्षिणकोरिया, अमेरिका इत्यादिभिः देशैः संयुक्तरूपेण कार्यान्वितः अस्ति । दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युए इत्यनेन तस्मिन् एव काले आयोजिते साइबर-शिखरसम्मेलने उक्तं यत् दक्षिणकोरिया-देशेन प्रथमवारं "विश्वस्तरीयं" साइबर-सुरक्षा-अभ्यासस्य आयोजनं कृतम् अस्ति तथा च दक्षिणकोरिया-देशः साइबर-सुरक्षाविषये नाटो-सङ्घस्य निकटतया सहकार्यं करिष्यति इति . अस्मिन् वर्षे प्रथमार्धे दक्षिणकोरियादेशेन नाटो-संस्थायाः "शील्ड् २०२४", अमेरिकी-साइबर-कमाण्डस्य "साइबर-ध्वजः २०२४" इति बहुराष्ट्रीय-संयुक्त-अभ्यासद्वये भागं ग्रहीतुं कर्मचारिणः प्रेषिताः

"गठबन्धनबल २०२४" अभ्यासः सियोलनगरस्य coex सम्मेलन-प्रदर्शनकेन्द्रे १० सितम्बर् तः १२ पर्यन्तं आयोजितः आसीत् ।एतस्य मेजबानी दक्षिणकोरियायाः राष्ट्रियगुप्तचरसेवा, दक्षिणकोरियायाः रक्षामन्त्रालयस्य साइबरसञ्चालनकमाण्ड्, मन्त्रालयस्य... विज्ञानं, प्रौद्योगिकी, सूचनासञ्चारः, राष्ट्रियसुरक्षासंशोधनसंस्था, तथा च राष्ट्रियसुरक्षारणनीतिसंस्था तथा नाटोसहकारीसाइबररक्षा उत्कृष्टताकेन्द्रम्। अस्मिन् अभ्यासे अमेरिका, इटली, जापान, सिङ्गापुर इत्यादिभ्यः २४ देशेभ्यः प्रायः ७० साइबरयुद्धकर्मचारिणः भागं गृहीतवन्तः ।

"प्रशान्तक्षेत्रे बहुविधसहयोगिनां महत्त्वपूर्णमूलसंरचनायाः साइबर-आक्रमणानि, भयङ्कराणि, उत्पीडनानि च" इति पृष्ठभूमितः अयं अभ्यासः कृतः, सः द्वयोः चरणयोः विभक्तः आसीत्

प्रथमः चरणः "साइबर-वास्तविकता-प्रौद्योगिकी" प्रशिक्षणम् अस्ति दक्षिणकोरिया-साइबर-सञ्चालन-कमाण्डस्य कार्यदलः "लाल-सेना" इत्यस्य रूपेण कार्यं करोति, षट् "नील-सेना"-दलानां विरुद्धं गुप्त-आक्रमणानि च करोति, यत् साइबर-प्रतिक्रिया-स्तरस्य परीक्षणं प्रति केन्द्रितः अस्ति धमकी। प्रत्येकं "नीलसेना" दलं वर्धमानस्य संकटस्य नियन्त्रणीयकालस्य मध्ये शत्रुकार्याणां पूर्वचेतावनीं प्रदाति, तथा च सूचनासाझेदारी, संयुक्तविशेषदलस्य निर्माणं, अनुसन्धानक्षमतासत्यापनम् इत्यादीनां रक्षात्मकं प्रतिआक्रमणकार्यक्रमं च करोति

द्वितीयः चरणः "साइबर-अन्तरिक्ष-सुरक्षा-सहकार-तन्त्रस्य" मूल्याङ्कनम् अस्ति, यत् साइबर-संकटस्य समये सहभागि-देशानां कानूनी-माध्यम-प्रतिक्रिया-प्रक्रियाणां मूल्याङ्कनं प्रति केन्द्रितम् अस्ति अस्य चरणस्य नेतृत्वं दक्षिणकोरियायाः राष्ट्रियगुप्तचरसेवाद्वारा कृतम्, यत्र नाटो-सहकारि-साइबर-रक्षा-केन्द्रस्य सल्लाहः प्राप्तः, अयं नाटो-उदाहरणम् अनुसृत्य, धमकी-मूल्यांकनार्थं, सूचना-विमोचनार्थं, कानूनी-परामर्शार्थं, बाह्य-सम्पर्कार्थं च बहुविधाः आसनानि स्थापितवान् एतादृशस्य नाटो-प्रशिक्षणप्रतिरूपस्य अनुसरणं कृतवान् ।

अभ्यासस्य उपनिदेशकः दक्षिणकोरियादेशस्य राष्ट्रियगुप्तचरसेवायाः उपनिदेशकः च यूं ओह-जूनः अवदत् यत् अभ्यासस्य "अन्तर्राष्ट्रीयप्रकृतिः" न केवलं विश्वस्य विभिन्नक्षेत्रेभ्यः आगच्छन्तीषु सहभागिदेशेषु प्रतिबिम्बिता भवति, अपितु... दृश्यसेटिंग्स् व्यावसायिकीकरणं। प्रतिवेदनानुसारं व्यायाममञ्चः, अनुकरणप्रणाली, आक्रमणं रक्षापरिदृश्यानि इत्यादयः सर्वाणि नाटोसहकारीसाइबररक्षाकेन्द्रस्य विशेषज्ञैः विकसितानि अभ्यासस्य समये अनुकरणीयविद्युत्जालप्रणाल्याः, संजालसेवाः, डिजिटलसेवा च न्यायशास्त्रं, घटनाप्रतिक्रियाघटकाः च सर्वे स्वस्य यथायोग्यं भूमिकां निर्वहन्ति स्म । दक्षिणकोरियायाः भागं गृह्णन्तः संस्थाः नाटो-मानकानां सन्दर्भं ददति, अभ्यासस्य कृते समर्पितं जालप्रशिक्षणप्रतिरूपं च प्रारभन्ते ।

जालतन्त्रस्य निर्माणं प्रवर्तयन्तु

एकदा यून् सेओक्-युए इत्यनेन उक्तं यत् सः दक्षिणकोरियादेशस्य प्रभावं प्रतिबिम्बयितुं "वैश्विककेन्द्रदेशः" इति निर्मास्यति इति । अस्मिन् समये साइबरसुरक्षाव्यायामानां कृते अन्तर्राष्ट्रीयकेन्द्रं स्थापयितुं प्रस्तावः उपर्युक्तप्रस्तावस्य प्रचारः कार्यान्वयनञ्च अस्ति। प्रतिवेदनानुसारं तथाकथितं "हब" स्थितिः मुख्यतया दक्षिणकोरियादेशस्य साइबरस्पेस् नीतीनां नियमानाञ्च बेन्चमार्किंग्, नाटो इत्यनेन सह सहकार्यं सुदृढं कृत्वा, देशस्य साइबर हार्ड पावरं प्रतिबिम्बयति च इति प्रतिबिम्बितम् अस्ति

२०२३ तमस्य वर्षस्य एप्रिलमासे अमेरिकादेशेन सह साइबरसुरक्षासहकार्यरूपरेखासम्झौते हस्ताक्षरं कृत्वा दक्षिणकोरियादेशेन अस्मिन् वर्षे फरवरीमासे "राष्ट्रीयसाइबरसुरक्षारणनीतिः" प्रकाशिता, पुनः एकवारं मार्गदर्शनदस्तावेजस्य नाम विशिष्टमार्गदर्शिकानां च दृष्ट्या अमेरिकादेशस्य समीपं गतः अद्यैव दक्षिणकोरियायाः राष्ट्रियरक्षामन्त्रालयेन साइबरसुरक्षाजोखिमप्रबन्धनदस्तावेजः जारीकृतः, यत्र प्रस्तावः कृतः यत् दक्षिणकोरियादेशस्य साइबरसञ्चालनकमाण्डः शस्त्रप्रणालीसाइबरसुरक्षाजोखिमप्रबन्धनस्य उत्तरदायी भविष्यति, अमेरिकीसाइबरकमाण्डेन सह अधिकं "संरेखणं" करिष्यति

दक्षिणकोरियादेशस्य राष्ट्रियगुप्तचरसेवाद्वारा प्रस्ताविता बहुस्तरीयसुरक्षाप्रणाली, दक्षिणकोरियादेशस्य साइबरसञ्चालनकमाण्डस्य "असुरक्षाविश्लेषणमूल्यांकनमार्गदर्शिकायाः" नवीनतमसंस्करणं, तथा च नवसंशोधितं "जालसंरक्षणमुद्राविनियमाः" नौसेना सर्वे अमेरिकीसाइबरकमाण्डेन प्रारब्धानां "साइबरस्पेस् चैलेन्ज" इत्यस्य अनुरूपाः सन्ति सामग्री "मुद्दासूची" इत्यस्य सदृशी अस्ति, यत्र तकनीकीसशक्तिकरणे परिचालनसमर्थने च प्रबलं बलं दत्तम् अस्ति तदतिरिक्तं कोरिया-सूचना-संरक्षण-सङ्घः अपि संयुक्तराज्यस्य सिलिकन-वैली-साइबर-सुरक्षा-परिषद्-सहितं प्रथमं "हैकर-अन्तर्राष्ट्रीय-साइबर-सुरक्षा-सप्ताहम्" इति कार्यक्रमं कृतवान्, यत् संजाल-सुरक्षा-क्षेत्रे द्वयोः पक्षयोः सहकार्यं तीव्रं कर्तुं शक्नोति

दक्षिणकोरिया जापान, आस्ट्रेलिया इत्यादिभिः देशैः सह मिलित्वा नाटो-सङ्गठनेन सह नूतनं परामर्शतन्त्रं स्थापयति यत् नेटवर्कसुरक्षा, मिथ्यासूचनायाः निवारणं, उदयमानप्रौद्योगिकी इत्यादीनां क्षेत्रेषु सहकार्यं सुदृढं करोति। दक्षिणकोरियाराष्ट्रपतिकार्यालयेन उक्तं यत् २०२७ तमे वर्षे दक्षिणकोरियादेशः नाटो-सङ्गठनेन सह साइबरसुरक्षासहकार्यं अधिकं सुदृढं कर्तुं साइबरसुरक्षाकेन्द्रं स्थापयितुं ३० मिलियन अमेरिकीडॉलरात् अधिकं निवेशं करिष्यति। एतत् केन्द्रं अन्तर्राष्ट्रीयजालप्रशिक्षणशिक्षामञ्चेन सह सम्बद्धम् अस्ति यत् प्रतिवर्षं साइबरस्पेस्क्षेत्रे ३००० तः अधिकान् विशेषज्ञान् प्रशिक्षितुं योजनां करोति।

दक्षिणकोरियादेशः अपि अमेरिकादेशस्य तथाकथितस्य "एकीकृतसाइबरस्पेस्-सञ्चालन-अवधारणायाः" अनुसरणं कृत्वा द्विसप्ताहस्य संयुक्त-सैन्य-नागरिक-साइबर-संकट-प्रबन्धन-अभ्यासस्य आयोजनं कृतवान्, यत्र कुलम् ५५६ कम्पनयः २३४,००० जनाः च भागं गृहीतवन्तः दक्षिणकोरियादेशस्य राष्ट्रियगुप्तचरसेवा देशे सर्वत्र संजाल-आक्रमण-रक्षा-प्रतियोगितानां आयोजनं करोति, यत्र एकीकृत-जाल-निर्माणाय मानवीय-तकनीकी-संसाधनानाम् आरक्षणं कर्तुं, असुरक्षा-परिचयः, घटना-विश्लेषणं प्रतिक्रियां च, खतरा-स्रोत-निरीक्षणं च इत्यादीनां क्षमतां प्रकाशयति

अमेरिकनजनानाम् "लघुमण्डलं" एकत्र स्थापयितुं साहाय्यं करणं।

दक्षिणकोरियादेशस्य जालसुरक्षाक्षेत्रे "संयोजनमुष्टिः" अपि अमेरिकादेशस्य कृते साइबरस्पेस् इत्यत्र "लघुवृत्तं" एकत्र स्थापयितुं प्रयतते इति समाचाराः सन्ति किञ्चित्कालात् अमेरिकादेशः एशिया-यूरोपदेशयोः स्वसहयोगिनां समर्थनं प्रोत्साहयितुं च उत्सुकः अस्ति यत् ते साइबरस्पेस् इत्यादिषु उदयमानक्षेत्रेषु प्यादारूपेण, फलकदेशरूपेण च कार्यं कुर्वन्तु

एकतः दक्षिणकोरिया-जापानयोः नाटो-नेतृत्वेन "साइबर-ध्वजः", "लॉक-शील्ड्" इत्यादिषु बहुराष्ट्रीय-अभ्यासेषु नूतनसदस्यत्वेन भागं ग्रहीतुं, साइबर-क्षेत्रे सहकार्यस्य आवृत्तिं गुणवत्तां च वर्धयितुं रज्जुबद्धम् अस्ति भारत-प्रशांतक्षेत्रे यूरोपे च मित्रराष्ट्रैः सह, तथा च साइबर-अन्तरिक्षे तकनीकी-रणनीतिक-सहकार्यस्य स्तरस्य मित्रराष्ट्रैः सह सहकार्यं सुधारयितुम्। अपरपक्षे दक्षिणकोरिया, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया इत्यादिभिः मित्रराष्ट्रैः सह मिलित्वा उदयमानक्षेत्रेषु अग्रणीस्थानं सुदृढं कर्तुं 6g जालम्, कृत्रिमबुद्धिप्रौद्योगिकीविकासः इत्यादीनां "अन्तर्राष्ट्रीयमानकानां" निर्माणं कृतम् अस्ति

दक्षिणकोरियादेशस्य उपरि उल्लिखितानां कार्याणां कारणात् अमेरिकादेशे तथाकथितस्य "प्रतिमानस्य" "प्रतिरूपस्य" च प्रचारस्य त्वरितता भविष्यति इति समाचाराः सन्ति अमेरिका-देशेन संयुक्तं अमेरिकी-जापान-फिलिपिन्स्-साइबर-रक्षा-वास्तुकला स्थापिता अस्ति तथा च भारत-प्रशांत-क्षेत्रे दक्षिण-कोरिया, अमेरिका-जापान-देशयोः साइबर-युद्धं योजयितुं सहमताः सन्ति वर्षस्य अन्ते "स्वतन्त्रतायाः धारः" अभ्यासस्य द्वितीयचरणस्य सामग्री। परन्तु केचन विश्लेषकाः अवदन् यत् दक्षिणकोरियाद्वारा आयोजितः साइबरसुरक्षाअभ्यासः सारभूतस्य अपेक्षया अधिकं प्रतीकात्मकः आसीत् बहुराष्ट्रीयसैनिकाः उच्चतीव्रतायुक्तं साइबरसङ्घर्षं उच्चमूल्यकं लक्ष्याक्रमणं च प्रशिक्षणं न कृतवन्तः, प्रक्रियासञ्चालने अधिकं ध्यानं दत्तवन्तः, यत् लघु आसीत् -duration and अल्पाः जनाः आसन् तथा च "मञ्चित-फोटो-शूट्" इव अधिकं आसीत् ।